Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Drāhyāyaṇaśrautasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Ṛgveda
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 3, 11, 20.0 mano nv ā huvāmahe nārāśaṃsena someneti //
AB, 5, 12, 3.0 yat pārucchepaṃ yat saptapadaṃ yan nārāśaṃsaṃ yan nābhānediṣṭhaṃ yad raivataṃ yad atichandā yat kṛtaṃ yat tṛtīyasyāhno rūpaṃ etāni vai ṣaṣṭhasyāhno rūpāṇi //
AB, 5, 13, 11.0 kim u śreṣṭhaḥ kiṃ yaviṣṭho na ājagann upa no vājā adhvaram ṛbhukṣā ity ārbhavaṃ nārāśaṃsaṃ trivat ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 6, 16, 1.0 athāha yan nārāśaṃsaṃ vai tṛtīyasavanam atha kasmād achāvāko 'ntataḥ śilpeṣv anārāśaṃsīḥ śaṃsatīti //
AB, 6, 16, 2.0 vikṛtir vai nārāśaṃsaṃ kim iva ca vai kim ivaca reto vikriyate tat tadā vikṛtam prajātam bhavaty athaitan mṛdv iva chandaḥ śithiraṃ yan nārāśaṃsam athaiṣo 'ntyo yad achāvākas tad dṛᄆhatāyai dṛᄆhe pratiṣṭhāsyāma iti //
AB, 6, 16, 2.0 vikṛtir vai nārāśaṃsaṃ kim iva ca vai kim ivaca reto vikriyate tat tadā vikṛtam prajātam bhavaty athaitan mṛdv iva chandaḥ śithiraṃ yan nārāśaṃsam athaiṣo 'ntyo yad achāvākas tad dṛᄆhatāyai dṛᄆhe pratiṣṭhāsyāma iti //
AB, 6, 27, 10.0 taṃ sanārāśaṃsaṃ śaṃsati prajā vai naro vāk śaṃsaḥ prajāsv eva tad vācaṃ dadhāti tasmād imāḥ prajā vadantyo jāyante //
AB, 7, 34, 1.0 tad yatraitāṃś camasān sādayeyus tad etaṃ yajamānacamasaṃ sādayet tān yatra prakampayeyus tad enam anuprakampayed athainam āhṛtam bhakṣayen narāśaṃsapītasya deva soma te mativida ūmaiḥ pitṛbhir bhakṣitasya bhakṣayāmīti prātaḥsavane nārāśaṃso bhakṣa ūrvair iti mādhyaṃdine kāvyair iti tṛtīyasavane //
Atharvaprāyaścittāni
AVPr, 3, 3, 13.0 pitaro nārāśaṃsāḥ //
AVPr, 6, 5, 11.0 nārāśaṃsād unnetād upadasyerann ayaṃ no agnir adhyakṣa iti dvābhyāṃ //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 2, 8.2 nārāśaṃsena somena /
Jaiminīyabrāhmaṇa
JB, 1, 353, 9.0 yadi nārāśaṃsaṃ sannaṃ camasam abhyunnayeran nāha so huto bhakṣāya no bhakṣito homāya //
Kauśikasūtra
KauśS, 11, 10, 1.1 mano nv āhvāmahe nārāśaṃsena stomena /
Maitrāyaṇīsaṃhitā
MS, 1, 10, 3, 10.1 mano vyāhuvāmahe nārāśaṃsena stomena /
Pañcaviṃśabrāhmaṇa
PB, 1, 5, 9.0 avamais ta ūrvais te kāvyais te pitṛbhir bhakṣitasya madhumato nārāśaṃsasya sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi //
Taittirīyasaṃhitā
TS, 1, 8, 5, 15.1 mano nv āhuvāmahe nārāśaṃsena stomena //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 53.1 mano nv āhvāmahe nārāśaṃsena stomena /
VSM, 8, 58.7 pitaro nārāśaṃsāḥ sannaḥ //
Āpastambaśrautasūtra
ĀpŚS, 20, 25, 15.1 prātaḥsavane sanneṣu nārāśaṃseṣv annamannaṃ juhoti //
Ṛgveda
ṚV, 10, 57, 3.1 mano nv ā huvāmahe nārāśaṃsena somena /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 10, 13.0 pāriplavīyair nārāśaṃsāni //
ŚāṅkhŚS, 16, 11, 31.0 nārāśaṃsāni bhavanti //
ŚāṅkhŚS, 16, 11, 32.0 puruṣo vai nārāśaṃsaḥ //
ŚāṅkhŚS, 16, 14, 10.0 nārāśaṃsaṃ vai ṣaṣṭham ahaḥ //
ŚāṅkhŚS, 16, 14, 11.0 puruṣo vai nārāśaṃsaḥ //