Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyāraṇyaka
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Ṛgveda
Yājñavalkyasmṛti
Garuḍapurāṇa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 6, 16, 1.0 athāha yan nārāśaṃsaṃ vai tṛtīyasavanam atha kasmād achāvāko 'ntataḥ śilpeṣv anārāśaṃsīḥ śaṃsatīti //
AB, 6, 16, 3.0 tasmād achāvāko 'ntataḥ śilpeṣv anārāśaṃsīḥ śaṃsati dṛᄆhatāyai dṛᄆhe pratiṣṭhāsyāma iti dṛᄆhe pratiṣṭhāsyāma iti //
AB, 6, 32, 1.0 chandasāṃ vai ṣaṣṭhenāhnāptānāṃ raso 'tyanedat sa prajāpatir abibhet parāṅ ayaṃ chandasāṃ raso lokān atyeṣyatīti tam parastāc chandobhiḥ paryagṛhṇān nārāśaṃsyā gāyatryā raibhyā triṣṭubhaḥ pārikṣityā jagatyāḥ kāravyayānuṣṭubhas tat punaś chandassu rasam adadhāt //
AB, 6, 32, 3.0 nārāśaṃsīḥ śaṃsati prajā vai naro vāk śaṃsaḥ prajāsv eva tad vācaṃ dadhāti tasmād imāḥ prajā vadantyo jāyante ya evaṃ veda yad eva nārāśaṃsīḥ //
AB, 6, 32, 3.0 nārāśaṃsīḥ śaṃsati prajā vai naro vāk śaṃsaḥ prajāsv eva tad vācaṃ dadhāti tasmād imāḥ prajā vadantyo jāyante ya evaṃ veda yad eva nārāśaṃsīḥ //
Atharvaveda (Śaunaka)
AVŚ, 14, 1, 7.1 raibhy āsīd anudeyī nārāśaṃsī nyocanī /
AVŚ, 15, 6, 4.2 tam itihāsaś ca purāṇaṃ ca gāthāś ca nārāśaṃsīś cānuvyacalan /
AVŚ, 15, 6, 4.3 itihāsasya ca vai sa purāṇasya ca gāthānāṃ ca nārāśaṃsīnāṃ ca priyaṃ dhāma bhavati ya evaṃ veda //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 6, 7.0 gāthayā vā nārāśaṃsyā vā vibrūyād iti //
Gopathabrāhmaṇa
GB, 1, 1, 21, 1.0 tasya makāraśrutyetihāsapurāṇaṃ vākovākyaṃ gāthā nārāśaṃsīr upaniṣado 'nuśāsanānīti vṛdhat karad ruhan mahat tac cham om iti vyāhṛtīḥ svaraśamyanānātantrīḥ svaranṛtyagītavāditrāṇy anvabhavac caitrarathaṃ daivataṃ vaidyutaṃ jyotir bārhataṃ chandas triṇavatrayastriṃśau stomau dhruvām ūrdhvāṃ diśaṃ hemantaśiśirāv ṛtū śrotram adhyātmaṃ śabdaśravaṇam itīndriyāṇy anvabhavat //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 50, 6.1 te nārāśaṃsīm abruvan tvayā punāmeti /
JUB, 1, 50, 6.5 te nārāśaṃsyāpunan /
JUB, 1, 50, 6.6 tasmād uta nārāśaṃsyā śataṃ sunoti //
JUB, 1, 53, 9.2 sāpunīta gāthayā sāpunīta kumbyayā sāpunīta nārāśaṃsyā sāpunīta purāṇetihāsena sāpunīta yad idam ādāya nāgāyanti tena //
JUB, 1, 57, 1.1 sā gāyatrī gāthayāpunīta nārāśaṃsyā triṣṭub raibhyā jagatī /
Kāṭhakasaṃhitā
KS, 11, 5, 38.0 nārāśaṃsyā paridadhāti //
KS, 14, 5, 48.0 yo gāthānārāśaṃsībhyāṃ sanoti tasya na pratigṛhyam //
KS, 14, 5, 50.0 anṛtaṃ hi gāthānṛtaṃ nārāśaṃsī //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 5, 44.0 yo gāthānārāśaṃsībhyāṃ sanoti na tasya pratigṛhyam //
MS, 2, 1, 5, 37.0 nārāśaṃsīr bhavanti //
Taittirīyāraṇyaka
TĀ, 2, 9, 2.0 yad ṛco 'dhyagīṣata tāḥ payaāhutayo devānām abhavan yad yajūṃṣi ghṛtāhutayo yat sāmāni somāhutayo yad atharvāṅgiraso madhvāhutayo yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medāhutayo devānām abhavan tābhiḥ kṣudhaṃ pāpmānam apāghnann apahatapāpmāno devāḥ svargaṃ lokam āyan brahmaṇaḥ sāyujyam ṛṣayo 'gacchan //
TĀ, 2, 10, 7.0 yad ṛco 'dhīte payasaḥ kūlyā asya pitṝnt svadhā abhivahanti yad yajūṃṣi ghṛtasya kūlyā yat sāmāni soma ebhyaḥ pavate yad atharvāṅgiraso madhoḥ kūlyā yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medasaḥ kūlyā asya pitṝn svadhā abhivahanti //
TĀ, 2, 10, 8.0 yad ṛco 'dhīte payaāhutibhir eva tad devāṃs tarpayati yad yajūṃṣi ghṛtāhutibhir yat sāmāni somāhutibhir yad atharvāṅgiraso madhvāhutibhir yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medāhutibhir eva tad devāṃs tarpayati ta enaṃ tṛptā āyuṣā tejasā varcasā śriyā yaśasā brahmavarcasenānnādyena ca tarpayanti //
TĀ, 2, 11, 2.0 yat trir ācāmati tena ṛcaḥ prīṇāti yad dviḥ parimṛjati tena yajūṃṣi yat sakṛd upaspṛśati tena sāmāni yat savyaṃ pāṇiṃ pādau prokṣati yac chiraś cakṣuṣī nāsike śrotre hṛdayam ālabhate tenātharvāṅgiraso brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīḥ prīṇāti //
Āpastambaśrautasūtra
ĀpŚS, 22, 25, 16.0 maitrābārhaspatyasya purastāt sviṣṭakṛto ye me pañcāśatam iti nārāśaṃsyarcādbhir abhiṣiñcati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 3, 1.1 atha svādhyāyam adhīyītarco yajūṃṣi sāmāny atharvāṅgiraso brāhmaṇāni kalpān gāthā nārāśaṃsīr itihāsapurāṇānīti //
ĀśvGS, 3, 3, 2.0 yad ṛco 'dhīte payaāhutibhir eva tad devatās tarpayati yad yajūṃṣi ghṛtāhutibhir yat sāmāni madhvāhutibhir yad atharvāṅgirasaḥ somāhutibhir yad brāhmaṇāni kalpān gāthā nārāśaṃsīr itihāsapurāṇānīty amṛtāhutibhiḥ //
ĀśvGS, 3, 3, 3.0 yad ṛco 'dhīte payasaḥ kulyā asya pitṝnt svadhā upakṣaranti yad yajūṃṣi ghṛtasya kulyā yat sāmāni madhvaḥ kulyā yad atharvāṅgirasaḥ somasya kulyā yad brāhmaṇāni kalpān gāthā nārāśaṃsīr itihāsapurāṇānītyamṛtasya kulyāḥ //
Ṛgveda
ṚV, 10, 85, 6.1 raibhy āsīd anudeyī nārāśaṃsī nyocanī /
Yājñavalkyasmṛti
YāSmṛ, 1, 45.1 vākovākyaṃ purāṇaṃ ca nārāśaṃsīś ca gāthikāḥ /
Garuḍapurāṇa
GarPur, 1, 94, 28.2 vākovākyaṃ purāṇaṃ ca nārāśaṃsīśca gāthikāḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 16, 7.0 svā tu nārāśaṃsī tatprayājasya //