Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Aṣṭāṅganighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kālikāpurāṇa
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Abhinavacintāmaṇi
Gheraṇḍasaṃhitā
Parāśaradharmasaṃhitā
Uḍḍāmareśvaratantra
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 27, 130.1 tālaśasyāni siddhāni nārikelaphalāni ca /
Ca, Cik., 3, 258.1 atha candanādyaṃ tailamupadekṣyāmaḥ candanabhadraśrīkālānusāryakālīyakapadmāpadmakośīrasārivāmadhukaprapauṇḍarīka nāgapuṣpodīcyavanyapadmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatrabisamṛṇāla śālūkaśaivālakaśerukānantākuśakāśekṣudarbhaśaranalaśālimūlajambuvetasavānīragundrākakubhāsanāśvakarṇasyandana vātapothaśālatāladhavatiniśakhadirakadarakadambakāśmaryaphalasarjaplakṣavaṭakapītanodumbarāśvattha nyagrodhadhātakīdūrvetkaṭaśṛṅgāṭakamañjiṣṭhājyotiṣmatīpuṣkarabījakrauñcādanabadarīkovidārakadalīsaṃvartakāriṣṭaśataparvāśītakumbhikā śatāvarīśrīparṇīśrāvaṇīmahāśrāvaṇīrohiṇīśītapākyodanapākīkālābalāpayasyāvidārījīvakarṣabhakamedāmahāmedā madhurasarṣyaproktātṛṇaśūnyamocarasāṭarūṣakabakulakuṭajapaṭolanimbaśālmalīnārikelakharjūramṛdvīkāpriyālapriyaṅgudhanvanātmaguptāmadhūkānām anyeṣāṃ ca śītavīryāṇāṃ yathālābhamauṣadhānāṃ kaṣāyaṃ kārayet /
Mahābhārata
MBh, 1, 57, 38.6 panasair nārikelaiśca candanaiścārjunaistathā /
MBh, 3, 155, 40.1 āmrān āmrātakān phullān nārikelān satindukān /
MBh, 13, 14, 29.1 dhavakakubhakadambanārikelaiḥ kurabakaketakajambupāṭalābhiḥ /
Rāmāyaṇa
Rām, Ki, 36, 25.2 nārikelāśanāś caiva teṣāṃ saṃkhyā na vidyate //
Rām, Ki, 41, 9.2 kapayo vihariṣyanti nārikelavaneṣu ca //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 19.1 nārikelodakaṃ snigdhaṃ svādu vṛṣyaṃ himaṃ laghu /
AHS, Sū., 6, 119.1 mocakharjūrapanasanārikelaparūṣakam /
AHS, Utt., 11, 53.1 nārikelāsthibhallātatālavaṃśakarīrajam /
AHS, Utt., 32, 3.2 vaṭapallavayuktā vā nārikelotthaśuktayaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 309.2 nārikelādibhiś cāṅgam apuṣāvopabṛṃhibhiḥ //
BKŚS, 18, 345.2 nārikelajalocchinnapipāsāvedanaḥ kvacit //
Daśakumāracarita
DKCar, 2, 5, 48.1 abravaṃ ca kathamiva nārikelajāteḥ prācyavāṭakukkuṭasya pratīcyavāṭaḥ puruṣair asamīkṣya balākājātistāmracūḍo balapramāṇādhikasyaivaṃ prativisṛṣṭaḥ iti //
Matsyapurāṇa
MPur, 96, 8.1 audumbaraṃ nārikelaṃ drākṣātha bṛhatīdvayam /
MPur, 118, 8.1 kharjūrairnārikelaiśca priyālāmrātakeṅgudaiḥ /
MPur, 161, 62.1 kharjūryo nārikelāśca harītakavibhītakāḥ /
Suśrutasaṃhitā
Su, Sū., 20, 14.1 ataḥ karmaviruddhān vakṣyāmaḥ kapotān sarṣapatailabhṛṣṭānnādyāt kapiñjalamayūralāvatittirigodhāś cairaṇḍadārvyagnisiddhā eraṇḍatailasiddhā vā nādyāt kāṃsyabhājane daśarātraparyuṣitaṃ sarpiḥ madhu coṣṇair uṣṇe vā matsyaparipacane śṛṅgaveraparipacane vā siddhāṃ kākamācīṃ tilakalkasiddhamupodikāśākaṃ nārikelena varāhavasāparibhṛṣṭāṃ balākāṃ bhāsam aṅgāraśūlyaṃ nāśnīyād iti //
Su, Sū., 22, 8.2 tatra tvagādigatānāmāsrāvāṇāṃ yathākramaṃ pāruṣyaśyāvāvaśyāyadadhimastukṣārodakamāṃsadhāvanapulākodakasaṃnibhatvāni mārutādbhavanti pittād gomedagomūtrabhasmaśaṅkhakaṣāyodakamādhvīkatailasaṃnibhatvāni pittavadraktād ativisratvaṃ ca kaphān navanītakāsīsamajjapiṣṭatilanārikelodakavarāhavasāsaṃnibhatvāni saṃnipātān nārikelodakairvārukarasakāñjikaprasādārukodakapriyaṅguphalayakṛnmudgayūṣasavarṇatvānīti //
Su, Sū., 22, 8.2 tatra tvagādigatānāmāsrāvāṇāṃ yathākramaṃ pāruṣyaśyāvāvaśyāyadadhimastukṣārodakamāṃsadhāvanapulākodakasaṃnibhatvāni mārutādbhavanti pittād gomedagomūtrabhasmaśaṅkhakaṣāyodakamādhvīkatailasaṃnibhatvāni pittavadraktād ativisratvaṃ ca kaphān navanītakāsīsamajjapiṣṭatilanārikelodakavarāhavasāsaṃnibhatvāni saṃnipātān nārikelodakairvārukarasakāñjikaprasādārukodakapriyaṅguphalayakṛnmudgayūṣasavarṇatvānīti //
Su, Sū., 45, 44.1 vṛṣyaṃ pittapipāsāghnaṃ nārikelodakaṃ guru /
Su, Sū., 46, 177.1 tālanārikelapanasamaucaprabhṛtīni //
Su, Sū., 46, 310.1 tālanārikelakharjūraprabhṛtīnāṃ mastakamajjānaḥ //
Su, Cik., 18, 29.2 karkārukairvārukanārikelapriyālapañcāṅgulabījacūrṇaiḥ //
Su, Cik., 31, 5.1 ata ūrdhvaṃ yathāprayojanaṃ yathāpradhānaṃ ca sthāvarasnehānupadekṣyāmaḥ tatra tilvakairaṇḍakośāmradantīdravantīsaptalāśaṅkhinīpalāśaviṣāṇikāgavākṣīkampillakaśampākanīlinīsnehā virecayanti jīmūtakakuṭajakṛtavedhanekṣvākudhāmārgavamadanasnehā vāmayanti viḍaṅgakharamañjarīmadhuśigrusūryavallīpīlusiddhārthakajyotiṣmatīsnehāḥ śiro virecayanti karañjapūtīkakṛtamālamātuluṅgeṅgudīkirātatiktakasnehā duṣṭavraṇeṣūpayujyante tuvarakakapitthakampillakabhallātakapaṭolasnehā mahāvyādhiṣu trapusairvārukakarkārukatumbīkūṣmāṇḍasnehā mūtrasaṅgeṣu kapotavaṅkāvalgujaharītakīsnehāḥ śarkarāśmarīṣu kusumbhasarṣapātasīpicumardātimuktakabhāṇḍīkaṭutumbīkaṭabhīsnehāḥ prameheṣu tālanārikelapanasamocapriyālabilvamadhūkaśleṣmātakāmrātakaphalasnehāḥ pittasaṃsṛṣṭe vāyau bibhītakabhallātakapiṇḍītakasnehāḥ kṛṣṇīkaraṇe śravaṇakaṅgukaṭuṇṭukasnehāḥ pāṇḍūkaraṇe saralapītadāruśiṃśapāgurusārasnehā dadrukuṣṭhakiṭimeṣu sarva eva snehā vātam upaghnanti tailaguṇāśca samāsena vyākhyātāḥ //
Su, Utt., 12, 35.1 vaṃśajāruṣkarau tālaṃ nārikelaṃ ca dāhayet /
Viṣṇusmṛti
ViSmṛ, 22, 83.2 mṛdvīkārasamādhvīke maireyaṃ nārikelajam //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 269.1 cocaṃ ciṣu nārikelaḥ tuṅgadruḥ kūrcaśekharaḥ /
Garuḍapurāṇa
GarPur, 1, 130, 4.2 kharjūraṃ nārikelaṃ vā prāśayenmātuluṅgakam //
GarPur, 1, 169, 28.1 rājādanaphalaṃ mocaṃ panasaṃ nārikelajam /
Hitopadeśa
Hitop, 1, 95.2 nārikelasamākārā dṛśyante hi suhṛjjanāḥ /
Kālikāpurāṇa
KālPur, 54, 21.2 toyaṃ ca nārikelasya devyai deyaṃ prayatnataḥ //
Rasaratnasamuccaya
RRS, 11, 133.2 tṛṣṇāyāṃ nārikelāmbu mudgaṃ saśarkaram //
RRS, 12, 79.1 dadhi vā sitayopetaṃ nārikelajalaṃ tathā /
RRS, 15, 17.2 ekīkṛtya kṣipetsarvaṃ nārikelakaraṇḍake //
Rasaratnākara
RRĀ, R.kh., 10, 17.1 nārikelāmbunā bhāvyaṃ bilvabījasya cūrṇakam /
RRĀ, R.kh., 10, 26.1 vaṃśādisarvakāṣṭhānāṃ nārikelakapālakam /
RRĀ, V.kh., 19, 81.1 nārikelātphalarasaṃ grāhyaṃ bhāgacatuṣṭayam /
RRĀ, V.kh., 19, 115.1 nārikelakapālaṃ vā ghṛṣṭaṃ vā nimbakāṣṭhakam /
Rasendracintāmaṇi
RCint, 3, 214.2 badaraṃ nārikelaṃ ca sahakāraṃ suvarcalam //
RCint, 8, 87.2 nārikelaṃ ca kharjūraṃ dāḍimaṃ lavalīphalam //
RCint, 8, 181.1 śṛṅgāṭakaphalakaśerukadalīphalatālanārikelādi /
RCint, 8, 184.2 anupītamambu yadvā komalaśasyasya nārikelasya //
Rasendrasārasaṃgraha
RSS, 1, 241.1 jambīrāmlāt samuddhṛtya nārikelasya pātrake /
RSS, 1, 385.0 nārikelāmbunā śodhyaṃ phalaṃ bhallātakodbhavam //
Rasārṇava
RArṇ, 12, 377.1 nārikele mahābhāge sahasrāṇi caturdaśa /
Rājanighaṇṭu
RājNigh, Āmr, 1.2 panasaḥ kadalī cābdhiḥ nārikeladvayaṃ tathā //
RājNigh, Āmr, 47.1 nārikelo rasaphalaḥ sutuṅgaḥ kūrcaśekharaḥ /
RājNigh, Āmr, 49.1 nārikelo guruḥ snigdhaḥ śītaḥ pittavināśanaḥ /
RājNigh, Āmr, 50.1 nārikelasalilaṃ laghu balyaṃ śītalaṃ ca madhuraṃ guru pāke pittapīnasatṛṣāśramadāhaśānti śoṣaśamanaṃ sukhadāyi /
RājNigh, Āmr, 51.1 khubaraṃ nārikelasya snigdhaṃ guru ca durjaram /
RājNigh, Āmr, 54.1 mādhvīkaṃ nārikelaṃ phalam atimadhuraṃ durjaraṃ jantukāri snigdhaṃ vātātisāraśramaśamanam atha dhvaṃsanaṃ vahnidīpteḥ /
RājNigh, Ekārthādivarga, Ekārthavarga, 14.1 rocanī nārikele ca bhūdhātryāṃ cāruhā smṛtā /
RājNigh, Ekārthādivarga, Ekārthavarga, 33.1 nārikele rasaphalastathā tāle tu śambaraḥ /
RājNigh, Ekārthādivarga, Aṣṭārthāḥ, 3.1 svarṇe kapicche dadhinārikelayoḥ syājjīvake cet sthalapadmake tathā /
Ānandakanda
ĀK, 1, 2, 26.2 tālahintālavakulanārikelāmlapāṭale //
ĀK, 1, 15, 410.2 nārikelodakairyuktā karpūrasurabhīkṛtā //
ĀK, 1, 17, 47.2 nārikelajalaṃ sāyaṃ niśi kṣīraṃ saśarkaram //
Abhinavacintāmaṇi
ACint, 1, 33.1 kiñca lājāpāyasanārikelasalilaṃ mūtraṃ jalaṃ kāñjikam /
Gheraṇḍasaṃhitā
GherS, 5, 27.1 pakvarambhāṃ nārikelaṃ dāḍimbam aśivāsavam /
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 33.1 na nārikelair na ca śāṇavālaiḥ na vāpi mauñjair na ca valkaśṛṅkhalaiḥ /
Uḍḍāmareśvaratantra
UḍḍT, 15, 8.3 tiryaka bhūmau nārikelaphalam asthisahitaṃ mukhena karṇikāyām ekena prahāreṇa dvidhā bhavati /
Yogaratnākara
YRā, Dh., 286.1 tṛṣṇāyāṃ nārikelāmbu mudgayūṣaṃ saśarkaram /
YRā, Dh., 339.1 gandharvahastabījānāṃ nārikelodakena ca /