Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 153.6 aṅkurāya nālāya karṇikebhyaḥ dalebhyaḥ kesarebhyaḥ karṇikāyai tanmadhye dharmāya jñānāya vairāgyāya aiśvaryāya adharmāya ajñānāya avairāgyāya anaiśvaryāya namaḥ /
ĀK, 1, 15, 64.1 mūlaṃ nālaṃ phalaṃ puṣpaṃ patraṃ pañcāṅgam īritam /
ĀK, 1, 16, 55.2 sanālamutpalaṃ sūtaṃ saptāhaṃ parimardayet //
ĀK, 1, 17, 44.1 nīlotpalābjayor nālapuṣpaśālūkakesarāḥ /
ĀK, 1, 19, 91.2 nānāprasūnasubhagaśākhinīnālanandite //
ĀK, 1, 23, 341.1 ekameva bhavennālaṃ tasyā romapraveṣṭanam /
ĀK, 1, 25, 110.2 mukhasthite rase nālyā lohasya dhamanātkhalu //
ĀK, 1, 26, 24.2 tannālaṃ nikṣipedanyaghaṭakukṣyantare khalu //
ĀK, 1, 26, 86.1 bhāṇḍakaṇṭhādadhaśchidre veṇunālaṃ vinikṣipet /
ĀK, 1, 26, 87.1 nālāsyaṃ tatra saṃyojyaṃ dṛḍhaṃ taccāpi kārayet /
ĀK, 1, 26, 88.1 agninā tāpito nālāttoye tasminpatatyadhaḥ /
ĀK, 1, 26, 90.2 lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūritam //
ĀK, 1, 26, 96.2 nyubjaṃ sandhau tayornālaṃ kuryādgomukhasannibham //
ĀK, 1, 26, 109.2 mūṣayor mukhayornālaṃ dattvā samyaṅnirodhayet //
ĀK, 1, 26, 115.1 nāgākāraṃ vaktranālaṃ viṣamūṣāmukhe nyaset /
ĀK, 1, 26, 115.2 mayūrākāranālaṃ hi rasamūṣāmukhe nyaset //
ĀK, 1, 26, 132.2 tāvat sthūlam ayonālaṃ veṇunālamathāpi vā //
ĀK, 1, 26, 132.2 tāvat sthūlam ayonālaṃ veṇunālamathāpi vā //
ĀK, 1, 26, 133.1 chidre saṃyojayennālaṃ nālāgre ghaṭikāṃ nyaset /
ĀK, 1, 26, 133.1 chidre saṃyojayennālaṃ nālāgre ghaṭikāṃ nyaset /
ĀK, 1, 26, 141.2 vṛttālābusamasthūlaṃ dīrghanālaṃ sarandhrakam //
ĀK, 1, 26, 143.1 sacchidre ca ghaṭe nālaṃ bhāṇḍacchidre niveśayet /
ĀK, 1, 26, 143.2 ghaṭamadhye puṭaṃ dadyānnālādho ghaṭikāṃ nyaset //
ĀK, 1, 26, 169.1 vṛntākākāramūṣāyāṃ nālaṃ dvādaśakāṅgulam /
ĀK, 1, 26, 215.2 adhomukhaṃ ca tadvaktre nālaṃ pañcāṅgulaṃ khalu //
ĀK, 2, 9, 32.2 ekameva bhavennālaṃ tasyā romapraveṣṭanam //