Occurrences

Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasādhyāyaṭīkā
Rājanighaṇṭu
Ānandakanda
Rasaratnasamuccayabodhinī
Rasataraṅgiṇī

Mahābhārata
MBh, 3, 194, 17.3 akampayat padmanālaṃ tato 'budhyata keśavaḥ //
Kūrmapurāṇa
KūPur, 2, 11, 55.2 dharmakandasamudbhūtaṃ jñānanālaṃ suśobhanam //
Liṅgapurāṇa
LiPur, 2, 22, 42.2 nālaṃ suṣirasaṃyuktaṃ sūtrakaṇṭakasaṃyutam //
Rasaprakāśasudhākara
RPSudh, 6, 57.1 caturthakaṅkuṣṭhamihaiva vājināṃ nālaṃ hi kecitpravadanti tajjñāḥ /
Rasaratnasamuccaya
RRS, 9, 47.2 tannālaṃ nikṣipedanyaghaṭakukṣyantare khalu //
Rasendracūḍāmaṇi
RCūM, 5, 24.2 tannālaṃ nikṣipedanyat ghaṭakukṣyantare khalu //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 357.2, 1.0 iha prathamaṃ varttulākārāṃ mūṣāṃ kṛtvopari gostanākāraṃ nālaṃ ca kṛtvā vajramūṣā vidheyā //
Rājanighaṇṭu
RājNigh, Mūl., 53.1 gṛñjanasya madhuraṃ kaṭu kandaṃ nālam apy upadiśanti kaṣāyam /
Ānandakanda
ĀK, 1, 26, 24.2 tannālaṃ nikṣipedanyaghaṭakukṣyantare khalu //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 49.2, 3.0 ayaṃ vidhiḥ ekasmin ghaṭe rasaṃ nidhāya tasya udarādho dīrgham adholambitaṃ nālamekaṃ saṃyojya dvitīyaghaṭodarasthacchidre nālāgraṃ praveśya mṛdvastreṇa sandhimālipya ca ghaṭayormukham api tathā limpet rasakumbhādhaśca tīvrāgniṃ prajvālayet dvitīyaghaṭe svāduśītalaṃ jalaṃ ca prakṣipet iti //
RRSBoṬ zu RRS, 10, 45.3, 2.0 śarkarādīnām anyatamābhiḥ mūṣopayogimṛdbhiḥ aratnipramitaṃ dṛḍhaṃ nālaṃ kṛtvā tanmukhe pañcāṅgulapramāṇam adhomukhaṃ nālam ekaṃ yojayet dṛḍhadhmānāya tad vaṅkanālaṃ veditavyam //
RRSBoṬ zu RRS, 10, 45.3, 2.0 śarkarādīnām anyatamābhiḥ mūṣopayogimṛdbhiḥ aratnipramitaṃ dṛḍhaṃ nālaṃ kṛtvā tanmukhe pañcāṅgulapramāṇam adhomukhaṃ nālam ekaṃ yojayet dṛḍhadhmānāya tad vaṅkanālaṃ veditavyam //
Rasataraṅgiṇī
RTar, 3, 30.1 gartamadhyagate chidre tiryaṅ nālaṃ niveśayet /