Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 13, 15.2 kṣatriyatve'śvamedhe ca rudrāttvaṃ nāśameṣyasi //
MPur, 16, 48.1 devādyantaṃ prakurvīta śrāddhanāśo'nyathā bhavet /
MPur, 24, 18.2 arthaḥ śāpamadāttasmai lobhāttvaṃ nāśameṣyasi //
MPur, 24, 21.1 śataśo vṛddhimāyātu na nāśaṃ bhuvi yāsyati /
MPur, 25, 53.2 dvau māṃ śokāv agnikalpau dahetāṃ kacasya nāśastava caivopaghātaḥ /
MPur, 25, 53.3 kacasya nāśe mama nāsti śarma tavopaghāte jīvituṃ nāsmi śaktā //
MPur, 25, 60.2 surāpānād vañcanāt prāpayitvā saṃjñānāśaṃ cetasaścāpi ghoram /
MPur, 43, 52.1 na tasya vittanāśaḥ syānnaṣṭaṃ ca labhate punaḥ /
MPur, 55, 32.2 yatkīrtanenāpyakhilāni nāśamāyānti pāpāni na saṃśayo'sti //
MPur, 61, 12.2 nivasanti suraśreṣṭha sa kathaṃ nāśamarhati //
MPur, 61, 34.2 jagmatuḥ śāpanāśāya brahmāṇaṃ jagataḥ patim //
MPur, 64, 20.1 gaurī me prīyatāṃ nityamaghanāśāya maṅgalā /
MPur, 76, 12.2 tatsarvaṃ nāśamāyāti yaḥ kuryātphalasaptamīm //
MPur, 80, 12.2 nāśāyālamiyaṃ puṇyā paṭhyate śubhasaptamī //
MPur, 81, 17.1 viśokā duḥkhanāśāya viśokā varadāstu me /
MPur, 90, 11.2 tatsarvaṃ nāśamāyāti girirvajrahato yathā //
MPur, 95, 34.2 pitṛbhirbhrātṛbhirvāpi tatsarvaṃ nāśamāpnuyāt //
MPur, 125, 12.2 kāmagānāṃ samṛddhānāṃ bhūtānāṃ nāśamicchatām //
MPur, 140, 78.2 drakṣyanti tripuraṃ khaṇḍaṃ tatredaṃ nāśagā janāḥ /
MPur, 151, 18.2 tāṃ nāśamāgatāṃ dṛṣṭvā hīnāgre prārthanāmiva //
MPur, 153, 98.1 aiṣīkeṇāgamannāśaṃ vajrāstraṃ śakravallabham /
MPur, 154, 182.2 naśyate deha evātra nātmano nāśa ucyate //
MPur, 154, 243.2 śivasya hṛdaye śuddhe nāśaśālī mahāśaraḥ //
MPur, 163, 95.2 nadyaśca śailāśca mahārṇavāśca gatāḥ prasādaṃ ditiputranāśāt //