Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 1, 18.2 yaśasas tapasaś caiva krodho nāśakaraḥ paraḥ //
ViPur, 1, 4, 31.2 prasūtināśasthitihetur īśvaras tvam eva nānyat paramaṃ ca yat padam //
ViPur, 1, 9, 35.1 utpattisthitināśānām ahetuṃ hetum īśvaram /
ViPur, 1, 12, 19.2 tasmiṃs tvam itthaṃ tapasi kiṃ nāśāyātmano rataḥ //
ViPur, 1, 17, 32.3 udyatās tasya nāśāya daityāḥ śatasahasraśaḥ //
ViPur, 1, 17, 50.2 yathā vipakṣanāśāya vinītas te bhaviṣyati //
ViPur, 1, 17, 67.2 nāśadāhāpaharaṇaṃ kutas tatraiva tiṣṭhati //
ViPur, 1, 18, 34.2 tān eva sā jaghānāśu kṛtyā nāśaṃ jagāma ca //
ViPur, 1, 22, 58.2 āvirbhāvatirobhāvajanmanāśavikalpavat //
ViPur, 2, 11, 15.2 tamaḥ samastajagatāṃ nāśaṃ nayati cākhilam //
ViPur, 2, 14, 9.2 viṣṇoraṃśo jaganmohanāśāyorvīmupāgataḥ //
ViPur, 4, 1, 61.2 ajanmanāśasya samastamūrter anāmarūpasya sanātanasya //
ViPur, 4, 13, 47.1 aniṣkramaṇe ca madhuripur asāv avaśyam atra bile 'tyantaṃ nāśam avāpto bhaviṣyaty anyathā tasya jīvataḥ katham etāvanti dināni śatrujaye vyākṣepo bhaviṣyatīti kṛtādhyavasāyā dvārakām āgamya hataḥ kṛṣṇa iti kathayāmāsuḥ //
ViPur, 5, 4, 15.3 ko 'pyanya eva nāśāya bālo mama samudgataḥ //
ViPur, 5, 6, 22.2 utpātā bahavo hyatra dṛśyante nāśahetavaḥ //
ViPur, 5, 11, 22.2 indreṇa coditā vipra gopānāṃ nāśakāriṇaḥ //
ViPur, 5, 15, 14.2 nāśāya kila sambhūtau mama duṣṭau pravardhataḥ //
ViPur, 5, 17, 28.2 yasyāṅgulisparśahatākhilāghairavāpyate siddhir anāśadoṣā //
ViPur, 5, 23, 33.2 avṛddhināśaṃ tadbrahma tvamādyantavivarjitam //
ViPur, 5, 27, 27.1 manmathe tu gate nāśaṃ tadudbhavaparāyaṇā /
ViPur, 5, 29, 4.1 tapasvijananāśāya so 'riṣṭo dhenukastathā /
ViPur, 5, 29, 5.2 nāśaṃ nītāstvayā sarve ye 'nye jagadupadravāḥ //
ViPur, 5, 30, 4.2 dadau narakanāśaṃ ca śaśaṃsāsyai janārdanaḥ //
ViPur, 5, 33, 36.1 muñcato bāṇanāśāya taccakraṃ madhuvidviṣaḥ /
ViPur, 5, 33, 39.2 mumukṣurbāṇanāśāya vijñātastripuradviṣā //
ViPur, 5, 37, 31.1 nāśāyāsya nimittāni kulasyācyuta lakṣaye //
ViPur, 5, 38, 66.2 karoti sarvabhūtānāṃ nāśaṃ cānte jagatpatiḥ //
ViPur, 6, 5, 54.1 dravyanāśe tathotpattau pālane ca tathā nṛṇām /
ViPur, 6, 7, 95.1 vibhedajanake 'jñāne nāśam ātyantikaṃ gate /
ViPur, 6, 8, 18.1 utpattisthitināśānāṃ hetur yo jagato 'vyayaḥ /