Occurrences

Atharvaveda (Śaunaka)
Pāraskaragṛhyasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Vṛddhayamasmṛti
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Daśakumāracarita
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Commentary on Amaraughaśāsana
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mahācīnatantra
Maṇimāhātmya
Mātṛkābhedatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Skandapurāṇa
Toḍalatantra
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Atharvaveda (Śaunaka)
AVŚ, 1, 24, 2.1 āsurī cakre prathamedaṃ kilāsabheṣajam idaṃ kilāsanāśanam /
AVŚ, 2, 8, 2.2 vīrut kṣetriyanāśany apa kṣetriyam ucchatu //
AVŚ, 2, 8, 3.2 vīrut kṣetriyanāśany apa kṣetriyam ucchatu //
AVŚ, 2, 8, 4.2 vīrut kṣetriyanāśany apa kṣetriyam ucchatu //
AVŚ, 2, 8, 5.2 namaḥ kṣetrasya pataye vīrut kṣetriyanāśany apa kṣetriyam ucchatu //
AVŚ, 3, 12, 9.1 imā āpaḥ pra bharāmy ayakṣmā yakṣmanāśanīḥ /
AVŚ, 5, 4, 1.2 kuṣṭhehi takmanāśana takmānaṃ nāśayann itaḥ //
AVŚ, 5, 4, 2.2 dhanair abhi śrutvā yanti vidur hi takmanāśanam //
AVŚ, 6, 44, 2.2 śreṣṭham āsrāvabheṣajaṃ vasiṣṭhaṃ roganāśanam //
AVŚ, 6, 44, 3.2 viṣāṇakā nāma vā asi pitṝṇāṃ mūlād utthitā vātīkṛtanāśanī //
AVŚ, 8, 7, 10.2 atho balāsanāśanīḥ kṛtyādūṣaṇīś ca yās tā ihā yantv oṣadhīḥ //
AVŚ, 9, 3, 23.1 imā āpaḥ pra bharāmy ayakṣmā yakṣmanāśanīḥ /
Pāraskaragṛhyasūtra
PārGS, 3, 13, 5.1 sa yadi manyeta kruddho 'yamiti tamabhimantrayate yā ta eṣā rarāṭyā tanūrmanyoḥ krodhasya nāśanī /
Vasiṣṭhadharmasūtra
VasDhS, 12, 41.3 avyavasthā ca sarvatra etan nāśanam ātmana iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 97.2 atho śatasya yakṣmāṇāṃ pākāror asi nāśanī //
Buddhacarita
BCar, 11, 38.1 nidrāvighātāya tathaiva śayyā yānaṃ tathādhvaśramanāśanāya /
Carakasaṃhitā
Ca, Sū., 5, 98.1 medhyaṃ pavitramāyuṣyamalakṣmīkalināśanam /
Ca, Sū., 10, 20.1 autsukyāratisaṃmohakaramindriyanāśanam /
Ca, Sū., 14, 58.2 susaṃvṛtāṅgaḥ svabhyaktaḥ snehairanilanāśanaiḥ //
Ca, Sū., 25, 50.2 manaḥśarīrāgnibalapradānām asvapnaśokārucināśanānām /
Ca, Sū., 26, 62.1 pittakṛt sṛṣṭaviṇmūtraḥ pāko'mlaḥ śukranāśanaḥ /
Ca, Sū., 27, 66.1 bṛṃhaṇāḥ śukralāścoktā haṃsā mārutanāśanāḥ /
Ca, Sū., 27, 134.2 guru pārāvataṃ jñeyamarucyatyagnināśanam //
Ca, Sū., 27, 176.1 krimikuṣṭhakilāsaghno vātaghno gulmanāśanaḥ /
Ca, Cik., 3, 20.2 bālaṃ krodhāgnisaṃtaptam asṛjat satranāśanam //
Ca, Cik., 3, 51.1 jvaraḥ prāṇāntakṛdyaśca śīghramindriyanāśanaḥ /
Ca, Cik., 3, 197.1 ata ūrdhvaṃ pravakṣyante kaṣāyā jvaranāśanāḥ /
Ca, Cik., 3, 200.1 tṛṣṇārucipraśamanā mukhavairasyanāśanāḥ /
Ca, Cik., 3, 215.1 kaṣāyāśca yavāgvaśca pipāsājvaranāśanāḥ /
Ca, Cik., 3, 237.2 śṛtaṃ payaḥ sakharjūraṃ pipāsājvaranāśanam //
Ca, Cik., 3, 296.2 yogāḥ parāḥ pravakṣyante viṣamajvaranāśanāḥ //
Ca, Cik., 3, 308.1 sarṣapāḥ sayavāḥ sarpirdhūpanaṃ jvaranāśanam /
Ca, Cik., 4, 90.2 sarpīṃṣi pittajvaranāśanāni sarvāṇi śastāni ca raktapitte //
Ca, Cik., 5, 20.1 kriyākramamataḥ siddhaṃ gulmināṃ gulmanāśanam /
Ca, Cik., 5, 127.2 raktapittajvaraśvāsakāsahṛdroganāśanam //
Ca, Cik., 1, 3, 31.1 āyuḥpradānyāmayanāśanāni balāgnivarṇasvaravardhanāni /
Mahābhārata
MBh, 1, 2, 233.35 yatra divyāḥ kathāḥ puṇyāḥ kīrtitāḥ pāpanāśanāḥ /
MBh, 1, 37, 20.5 trividhaṃ narakasyedaṃ dvāraṃ nāśanam ātmanaḥ /
MBh, 1, 38, 37.5 asmadgurukaṭākṣeṇa kalyo 'haṃ viṣanāśane //
MBh, 1, 99, 43.4 goptāraḥ kuruvaṃśasya bhavatyāḥ śokanāśanāḥ //
MBh, 1, 195, 16.1 tad idaṃ jīvitaṃ teṣāṃ tava kalmaṣanāśanam /
MBh, 1, 197, 29.16 praṇatārtiharo yogī keśavaḥ kleśanāśanaḥ /
MBh, 1, 210, 2.19 cintayāmāsa deveśaṃ keśavaṃ kleśanāśanam /
MBh, 1, 216, 11.3 surāriyoṣitsauvarṇaśrutitāṭaṅkanāśanam //
MBh, 2, 5, 111.2 viṣayogāśca te sarve viditāḥ śatrunāśanāḥ //
MBh, 3, 17, 25.2 abhimantrya mahāstreṇa saṃdadhe śatrunāśanam //
MBh, 3, 20, 19.2 raukmiṇeyo 'paraṃ bāṇaṃ saṃdadhe śatrunāśanam //
MBh, 3, 30, 3.2 tat kathaṃ mādṛśaḥ krodham utsṛjellokanāśanam //
MBh, 3, 61, 90.1 dviṣatāṃ bhayakartāraṃ suhṛdāṃ śokanāśanam /
MBh, 3, 78, 10.1 itihāsam imaṃ cāpi kalināśanam ucyate /
MBh, 3, 130, 7.2 indrasya dayitaṃ puṇyaṃ pavitraṃ pāpanāśanam //
MBh, 3, 145, 24.2 kṣuttṛṭśītoṣṇadoṣaiś ca varjitaṃ śokanāśanam //
MBh, 3, 145, 28.1 divyam āśrayaṇīyaṃ tam āśramaṃ śramanāśanam /
MBh, 5, 113, 9.2 yathāśānāśanaṃ loke dehi nāstīti vā vacaḥ //
MBh, 5, 126, 6.1 akṣadyūtaṃ mahāprājña satām aratināśanam /
MBh, 5, 131, 27.1 avarṇakāriṇaṃ satsu kulavaṃśasya nāśanam /
MBh, 5, 136, 20.2 utpātā vividhā vīra dṛśyante kṣatranāśanāḥ //
MBh, 5, 141, 12.2 nimitteṣu mahābāho dāruṇaṃ prāṇināśanam //
MBh, 5, 142, 9.1 tataḥ kurūṇām anayo bhavitā vīranāśanaḥ /
MBh, 5, 144, 5.2 avakīrṇo 'smi te tena tad yaśaḥkīrtināśanam //
MBh, 6, BhaGī 3, 41.2 pāpmānaṃ prajahihyenaṃ jñānavijñānanāśanam //
MBh, 6, BhaGī 16, 21.1 trividhaṃ narakasyedaṃ dvāraṃ nāśanamātmanaḥ /
MBh, 6, 61, 60.2 padmanābha viśālākṣa kṛṣṇa duḥsvapnanāśana //
MBh, 7, 102, 23.1 avaśyaṃ tu mayā kāryam ātmanaḥ śokanāśanam /
MBh, 7, 165, 6.2 ghaṭate ca yathāśakti bhāradvājasya nāśane //
MBh, 8, 42, 18.2 pārṣataṃ śatrudamanaṃ śatruvīryāsunāśanam //
MBh, 12, 59, 63.1 caityadrumāṇām āmardo rodhaḥkarmāntanāśanam /
MBh, 12, 80, 18.2 avyavasthā ca sarvatra tad vai nāśanam ātmanaḥ //
MBh, 12, 89, 18.1 sthānānyetāni saṃgamya prasaṅge bhūtināśanaḥ /
MBh, 12, 91, 35.2 utpātāścātra dṛśyante bahavo rājanāśanāḥ //
MBh, 12, 283, 10.1 teṣāṃ darpaḥ samabhavat prajānāṃ dharmanāśanaḥ /
MBh, 12, 317, 3.2 tiṣṭhate ced vaśe buddhir labhate śokanāśanam //
MBh, 13, 37, 11.2 sarvatra cānavasthānam etannāśanam ātmanaḥ //
MBh, 13, 130, 37.2 śaṃsa sarvam aśeṣeṇa tryakṣa tripuranāśana //
MBh, 13, 142, 7.1 tataḥ karma samārabdhaṃ brāhmaṇaiḥ kapanāśanam /
MBh, 13, 142, 16.2 vyasṛjañjvalitān agnīn kapānāṃ prāṇanāśanān //
MBh, 13, 151, 1.3 vipāpmā ca bhavet kena kiṃ vā kalmaṣanāśanam //
Manusmṛti
ManuS, 8, 127.1 adharmadaṇḍanaṃ loke yaśoghnaṃ kīrtināśanam /
Rāmāyaṇa
Rām, Bā, 28, 12.1 tenaiṣa pūrvam ākrānta āśramaḥ śramanāśanaḥ /
Rām, Ay, 58, 56.1 hā rāghava mahābāho hā mamāyāsanāśana /
Rām, Ay, 77, 8.2 kadā drakṣyāmahe rāmaṃ jagataḥ śokanāśanam //
Rām, Ār, 8, 4.2 kuto 'bhilaṣaṇaṃ strīṇāṃ pareṣāṃ dharmanāśanam //
Rām, Ār, 56, 17.1 aho 'smi vyasane magnaḥ sarvathā ripunāśana /
Rām, Ki, 13, 16.1 etad rāghava vistīrṇam āśramaṃ śramanāśanam /
Rām, Su, 13, 7.1 ā mūlapuṣpanicitair aśokaiḥ śokanāśanaiḥ /
Rām, Su, 49, 27.2 tad eva phalam anveti dharmaścādharmanāśanaḥ //
Rām, Yu, 2, 1.2 uvāca vacanaṃ śrīmān sugrīvaḥ śokanāśanam //
Rām, Yu, 2, 12.2 tad alaṃ viklavā buddhī rājan sarvārthanāśanī //
Rām, Yu, 2, 14.2 vinaṣṭe vā pranaṣṭe vā śokaḥ sarvārthanāśanaḥ //
Rām, Yu, 9, 22.1 tyajasva kopaṃ sukhadharmanāśanaṃ bhajasva dharmaṃ ratikīrtivardhanam /
Rām, Yu, 44, 37.2 mahāsuraṃ bhīmam amitranāśanaṃ yathaiva viṣṇur balinaṃ camūmukhe //
Rām, Yu, 57, 14.2 rarāja rājā maghavān yathāmarair vṛto mahādānavadarpanāśanaiḥ //
Rām, Yu, 64, 3.2 yamadaṇḍopamaṃ bhīmaṃ rakṣasāṃ bhayanāśanam //
Rām, Yu, 74, 22.1 ete doṣā mama bhrātur jīvitaiśvaryanāśanāḥ /
Rām, Yu, 75, 3.2 dhanur bhīmaṃ parāmṛśya śarāṃścāmitranāśanān //
Rām, Yu, 97, 13.1 tam uttameṣuṃ lokānām ikṣvākubhayanāśanam /
Rām, Utt, 25, 19.1 īdṛśaistaiḥ samācārair yaśo'rthakulanāśanaiḥ /
Rām, Utt, 31, 26.1 narmadājalaśītaśca sugandhiḥ śramanāśanaḥ /
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 33.2 itaratra mahān doṣaḥ putrastrīpaśunāśanaḥ //
Agnipurāṇa
AgniPur, 4, 1.2 avatāraṃ varāhasya vakṣye 'haṃ pāpanāśanam /
AgniPur, 12, 14.1 kaṃso 'pi pūtanādīṃś ca preṣayadbālanāśane /
AgniPur, 12, 53.2 dvividasya kaperbhettā kauravonmādanāśanaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 33.2 autsukyamohāratikṛd dṛṣṭariṣṭo 'kṣanāśanaḥ //
AHS, Sū., 5, 72.2 alpapittānilaṃ pāṇḍumehārśaḥkṛmināśanam //
AHS, Sū., 5, 77.1 dīpanaṃ śiśirasparśaṃ pāṇḍudṛkkṛmināśanam /
AHS, Sū., 6, 147.1 vibandhānāhaviṣṭambhaśūlagauravanāśanam /
AHS, Sū., 7, 19.2 nakharomacyutiḥ śophaḥ sekādyā viṣanāśanāḥ //
AHS, Sū., 14, 21.1 tatra medo'nilaśleṣmanāśanaṃ sarvam iṣyate /
AHS, Sū., 15, 36.1 vacāharidrādigaṇāv āmātīsāranāśanau /
AHS, Sū., 15, 39.1 gaṇau priyaṅgvambaṣṭhādī pakvātīsāranāśanau /
AHS, Sū., 15, 43.4 varṇaprasādanaḥ kaṇḍūpiṭikākoṭhanāśanaḥ //
AHS, Sū., 22, 8.2 dhānyāmlam āsyavairasyamaladaurgandhyanāśanam //
AHS, Śār., 5, 112.2 antarvaktrāḥ kiṇābhāśca visphoṭā dehanāśanāḥ //
AHS, Nidānasthāna, 3, 36.1 ityeṣa kṣayajaḥ kāsaḥ kṣīṇānāṃ dehanāśanaḥ /
AHS, Nidānasthāna, 6, 11.1 madyaṃ trivargadhīdhairyalajjāderapi nāśanam /
AHS, Cikitsitasthāna, 1, 47.2 jvarārocakatṛṣṇāsyavairasyāpaktināśanāḥ //
AHS, Cikitsitasthāna, 1, 110.1 śṛtaśītaṃ madhuyutaṃ tṛḍdāhajvaranāśanam /
AHS, Cikitsitasthāna, 1, 121.1 vastiṃ madhughṛtābhyāṃ ca pīḍayej jvaranāśanam /
AHS, Cikitsitasthāna, 1, 125.1 ye ca siddhiṣu vakṣyante vastayo jvaranāśanāḥ /
AHS, Cikitsitasthāna, 1, 126.2 snaihikaṃ śūnyaśiraso dāhārte pittanāśanam //
AHS, Cikitsitasthāna, 1, 153.2 tricatuḥpañcaśaḥ kvāthā viṣamajvaranāśanāḥ //
AHS, Cikitsitasthāna, 3, 125.1 varṇyam āyuṣyam ojasyaṃ valīpalitanāśanam /
AHS, Cikitsitasthāna, 4, 16.2 atiyogoddhataṃ vātaṃ dṛṣṭvā pavananāśanaiḥ //
AHS, Cikitsitasthāna, 5, 34.2 svaryāḥ kāsakṣayaśvāsapārśvarukkaphanāśanāḥ //
AHS, Cikitsitasthāna, 5, 82.2 gandhamālyādikāṃ bhūṣām alakṣmīnāśanīṃ bhajet //
AHS, Cikitsitasthāna, 6, 41.1 tarpaṇo bṛṃhaṇo balyo vātahṛdroganāśanaḥ /
AHS, Cikitsitasthāna, 6, 47.1 sakṣīraṃ māhiṣaṃ sarpiḥ pittahṛdroganāśanam /
AHS, Cikitsitasthāna, 8, 13.2 sasneham athavā kṣīraṃ tailaṃ vā vātanāśanam //
AHS, Cikitsitasthāna, 8, 48.1 gudaśvayathukaṇḍvartināśanaṃ balavardhanam /
AHS, Cikitsitasthāna, 8, 160.2 bhūnimbasaindhavaguḍair guḍā gudajanāśanāḥ //
AHS, Cikitsitasthāna, 9, 28.2 dīpanaḥ pācano grāhī rucyo bimbiśināśanaḥ //
AHS, Cikitsitasthāna, 9, 43.1 sindhūtthapañcakolābhyāṃ tailaṃ sadyo 'rtināśanam /
AHS, Cikitsitasthāna, 9, 77.1 phāṇitaṃ kuṭajotthaṃ ca sarvātīsāranāśanam /
AHS, Cikitsitasthāna, 10, 50.2 śoṣakuṣṭhakilāsānāṃ pramehāṇāṃ ca nāśanaḥ //
AHS, Cikitsitasthāna, 13, 46.1 nṛṇāṃ strīvṛndabhartṝṇām alakṣmīkalināśanam /
AHS, Cikitsitasthāna, 14, 100.1 nirūhān kalpasiddhyuktān yojayed gulmanāśanān /
AHS, Cikitsitasthāna, 16, 15.1 kāmalāpāṇḍuhṛdrogakuṣṭhārśomehanāśanam /
AHS, Cikitsitasthāna, 19, 56.1 yeṣu na śastraṃ kramate sparśendriyanāśaneṣu kuṣṭheṣu /
AHS, Cikitsitasthāna, 19, 75.2 siddhaṃ jyotiṣmatītailam abhyaṅgāt sidhmanāśanam //
AHS, Cikitsitasthāna, 21, 66.2 kalkitair vipacet sarvamārutāmayanāśanam //
AHS, Cikitsitasthāna, 22, 32.1 stambhatodarugāyāmaśophāṅgagrahanāśanāḥ /
AHS, Cikitsitasthāna, 22, 46.2 jīvanaṃ bṛṃhaṇaṃ svaryaṃ śukrāsṛgdoṣanāśanam //
AHS, Cikitsitasthāna, 22, 73.2 āyurvedaphalaṃ sthānam etat sadyo 'rtināśanāt //
AHS, Kalpasiddhisthāna, 3, 14.2 yavāgūḥ sukṛtā śūlavibandhānāhanāśanī //
AHS, Utt., 6, 37.1 siddhaṃ cāturthikonmādagrahāpasmāranāśanam /
AHS, Utt., 12, 18.2 mūrtaḥ kapho dṛṣṭigataḥ snigdho darśananāśanaḥ //
AHS, Utt., 16, 53.2 abhayārasapiṣṭaṃ vā tagaraṃ pillanāśanam //
AHS, Utt., 22, 98.2 cūrṇaḥ sakṣaudro dantamāṃsārtikaṇḍūpākasrāvāṇāṃ nāśano gharṣaṇena //
AHS, Utt., 24, 23.2 rūṃṣikālepanaṃ kaṇḍūkledadāhārtināśanam //
AHS, Utt., 36, 87.2 tailamadyakulatthāmlavarjyaiḥ pavananāśanaiḥ //
AHS, Utt., 37, 42.2 kuryād guṭikāṃ lepād iyam aliviṣanāśanī śreṣṭhā //
AHS, Utt., 38, 29.2 pānālepanayor yuktaḥ sarvākhuviṣanāśanaḥ //
AHS, Utt., 39, 45.1 āyuḥpradāny āmayanāśanāni balāgnivarṇasvaravardhanāni /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 30.2 vibandhānāhaviṣṭambhaśūlagauravanāśanam //
Bodhicaryāvatāra
BoCA, 2, 49.1 taiścāpyadhigataṃ dharmaṃ saṃsārabhayanāśanam /
Daśakumāracarita
DKCar, 1, 2, 19.1 vañcayitvā vayasyagaṇaṃ samāgato rājavāhanastadavalokanakautūhalena bhuvaṃ gamiṣṇuḥ kālindīdattaṃ kṣutpipāsādikleśanāśanaṃ maṇiṃ sāhāyyakaraṇasaṃtuṣṭān mataṅgāllabdhvā kaṃcanādhvānam anuvartamānaṃ taṃ visṛjya bilapathena tena niryayau /
DKCar, 2, 8, 72.0 dattaṃ caibhyaḥ svargyamāyuṣyamariṣṭanāśanaṃ ca bhavati iti bahu bahu dāpayitvā tanmukhena svayamupāṃśu bhakṣayanti //
Kātyāyanasmṛti
KātySmṛ, 1, 936.2 asādhujananaṃ krūraṃ narāṇāṃ dravyanāśanam //
Kūrmapurāṇa
KūPur, 1, 13, 64.2 visargaṃ dakṣaparyantaṃ śṛṇvatāṃ pāpanāśanam //
KūPur, 1, 15, 106.1 devadevau mahādevau bhaktānāmārtināśanau /
KūPur, 1, 17, 16.2 vaivasvate 'nte hyasmiñchṛṇvatāṃ pāpanāśanāḥ //
KūPur, 1, 23, 59.2 pūjayāmāsa gānena devaṃ tripuranāśanam //
KūPur, 1, 25, 58.1 na ca liṅgārcanāt puṇyaṃ loke'smin bhītināśanam /
KūPur, 1, 29, 17.2 devadeva mahādeva bhaktānāmārtināśana /
KūPur, 1, 29, 20.2 hitāya sarvabhaktānāṃ brūhi kāmāṅganāśana //
KūPur, 1, 34, 15.3 prayāgagamanaṃ śreṣṭhaṃ narāṇāṃ pāpanāśanam //
KūPur, 1, 37, 2.2 yojanānāṃ sahasreṣu kīrtanāt pāpanāśanī //
KūPur, 2, 11, 84.2 kurvato matprasādārthaṃ karma saṃsāranāśanam //
KūPur, 2, 11, 121.2 sākṣādeva maheśasya jñānaṃ saṃsāranāśanam //
KūPur, 2, 20, 11.2 aryamṇe tu dhanaṃ vindyāt phālgunyāṃ pāpanāśanam //
KūPur, 2, 21, 48.1 adhītanāśanaścaiva snānahomavivarjitaḥ /
KūPur, 2, 27, 38.1 yastu samyagimamāśramaṃ śivaṃ saṃśrayedaśivapuñjanāśanam /
KūPur, 2, 31, 110.1 etad vaḥ kathitaṃ puṇyaṃ mahāpātakanāśanam /
KūPur, 2, 35, 31.1 namo 'stu te gaṇeśvara prapannaduḥkhanāśana /
KūPur, 2, 36, 10.1 tīrthaṃ kanakhalaṃ puṇyaṃ mahāpātakanāśanam /
KūPur, 2, 37, 59.2 hā kaṣṭaṃ bhavatāmadya jātaṃ sarvārthanāśanam /
KūPur, 2, 40, 9.2 narmadāyāṃ sthitaṃ rājan sarvapātakanāśanam /
KūPur, 2, 41, 1.3 mahādevapriyakaraṃ mahāpātakanāśanam //
KūPur, 2, 42, 3.2 mahābhairavamityuktaṃ mahāpātakanāśanam //
KūPur, 2, 42, 16.1 tathānyaccaṇḍavegāyāḥ saṃbhedaḥ pāpanāśanaḥ /
KūPur, 2, 44, 65.1 bhagavaṃstvatprasādena sarvasaṃsāranāśanam /
KūPur, 2, 44, 128.2 śrotavyaṃ ca dvijaśreṣṭhā mahāpātakanāśanam //
KūPur, 2, 44, 132.1 brāhmī paurāṇikī ceyaṃ saṃhitā pāpanāśanī /
KūPur, 2, 44, 146.1 tasmād vyāsādahaṃ śrutvā bhavatāṃ pāpanāśanam /
Liṅgapurāṇa
LiPur, 1, 2, 37.2 śvetasya mṛtyoḥ saṃvādaḥ śvetārthe kālanāśanam //
LiPur, 1, 62, 18.1 ārādhya jagatāmīśaṃ keśavaṃ kleśanāśanam /
LiPur, 1, 81, 5.2 aviyogakaraṃ puṇyaṃ bhaktānāṃ bhayanāśanam //
LiPur, 1, 85, 114.1 aṅguṣṭhaṃ mokṣadaṃ vidyāttarjanī śatrunāśanī /
LiPur, 1, 98, 84.2 dūraśravā viśvasaho dhyeyo duḥsvapnanāśanaḥ //
LiPur, 1, 98, 97.1 viṣṇurgrahapatiḥ kṛṣṇaḥ samartho 'narthanāśanaḥ /
LiPur, 1, 98, 133.2 tumbavīṇī mahākāyo viśokaḥ śokanāśanaḥ //
LiPur, 1, 98, 156.1 nirlepo niṣprapañcātmā nirvyagro vyagranāśanaḥ /
LiPur, 2, 7, 30.1 paṭhatāṃ śṛṇvatāṃ nityaṃ mahāpātakanāśanam /
LiPur, 2, 21, 58.2 tasmāt sṛṣṭiprakāreṇa bhāvayedbhavanāśanam //
LiPur, 2, 23, 31.1 śuddhadīpaśikhākāraṃ bhāvayedbhavanāśanam /
LiPur, 2, 35, 1.3 sarvapāpapraśamanaṃ grahadurbhikṣanāśanam //
LiPur, 2, 49, 5.1 vyādhīnāṃ nāśanaṃ caiva tilahomastu bhūtidaḥ /
LiPur, 2, 49, 5.2 sahasreṇa mahābhūtiḥ śatena vyādhināśanam //
Matsyapurāṇa
MPur, 22, 93.2 sarvapāpopaśāntyarthamalakṣmīnāśanaṃ param //
MPur, 52, 16.2 tatpāpanāśanāyāmī pañca yajñāḥ prakīrtitāḥ //
MPur, 68, 12.2 aśeṣaduṣṭaśamanaṃ sadā kalmaṣanāśanam //
MPur, 68, 13.3 bhaviṣyati ciraṃjīvī kiṃtu kalmaṣanāśanam //
MPur, 68, 42.1 etanmahāpātakanāśanaṃ syātparaṃ hitaṃ bālavivardhanaṃ ca /
MPur, 69, 8.2 kaṃsādidarpamathanaḥ keśavaḥ kleśanāśanaḥ //
MPur, 69, 51.2 prīyatāmatra deveśaḥ keśavaḥ kleśanāśanaḥ //
MPur, 89, 1.3 tejo'mṛtamayaṃ divyaṃ mahāpātakanāśanam //
MPur, 93, 148.2 amitrāṇyapi mitrāṇi homo'yaṃ pāpanāśanaḥ //
MPur, 101, 1.3 rudreṇābhihitāṃ divyāṃ mahāpātakanāśanam //
MPur, 101, 3.2 etaddevavrataṃ nāma mahāpātakanāśanam //
MPur, 101, 83.3 etad viśvavrataṃ nāma mahāpātakanāśanam //
MPur, 103, 23.2 papraccha vinayopetaḥ sarvapātakanāśanam //
MPur, 103, 25.2 śṛṇu rājan mahābāho sarvapātakanāśanam /
MPur, 109, 2.1 somatīrthaṃ mahāpuṇyaṃ mahāpātakanāśanam /
MPur, 117, 16.2 yasya darśanamātreṇa sarvakalmaṣanāśanam //
MPur, 153, 105.2 vāyavyam astram akaronmeghasaṃghātanāśanam //
MPur, 153, 149.1 sampūjitaṃ nityamarātināśanaṃ samāhitaṃ bāṇamamitraghātane /
Nāṭyaśāstra
NāṭŚ, 1, 64.1 evaṃ prayoge prārabdhe daityadānavanāśane /
NāṭŚ, 3, 64.2 diśantu siddhiṃ nāṭyasya pūjitāḥ pāpanāśanāḥ //
Suśrutasaṃhitā
Su, Sū., 38, 21.2 mehārśaḥpāṇḍurogaghnaḥ śarkarānāśanaḥ paraḥ //
Su, Sū., 38, 25.2 varṇaprasādanaḥ kaṇḍūpiḍakākoṭhanāśanaḥ //
Su, Sū., 38, 30.2 ānāhodaraviḍbhedī tathodāvartanāśanaḥ //
Su, Sū., 38, 34.1 paṭolādirgaṇaḥ pittakaphārocakanāśanaḥ /
Su, Sū., 38, 36.1 kākolyādirayaṃ pittaśoṇitānilanāśanaḥ /
Su, Sū., 38, 40.2 pittajvarapraśamano viśeṣād dāhanāśanaḥ //
Su, Sū., 38, 47.1 gaṇau priyaṅgvambaṣṭhādī pakvātīsāranāśanau /
Su, Sū., 38, 51.2 hṛllāsārocakavamīpipāsādāhanāśanaḥ //
Su, Sū., 38, 57.2 cakṣuṣyā dīpanī caiva viṣamajvaranāśanī //
Su, Sū., 38, 61.2 cakṣuṣyo dīpano vṛṣyaḥ kaphārocakanāśanaḥ //
Su, Sū., 38, 65.1 kaṣāyastiktamadhuraḥ kaphapittārtināśanaḥ /
Su, Sū., 39, 13.2 bhavedalpabalasyāpi prayuktaṃ vyādhināśanam //
Su, Sū., 44, 54.1 doṣaghnā grahaṇīpāṇḍurogārśaḥkuṣṭhanāśanāḥ /
Su, Sū., 45, 55.2 mahābhiṣyandi madhuraṃ māhiṣaṃ vahnināśanam //
Su, Sū., 45, 74.2 laghu pāke balāsaghnaṃ vīryoṣṇaṃ paktināśanam //
Su, Sū., 45, 78.2 dadhnaḥ saro gururvṛṣyo vijñeyo 'nilanāśanaḥ //
Su, Sū., 45, 102.1 pāke laghūṣṇavīryaṃ ca kaṣāyaṃ kaphanāśanam /
Su, Sū., 45, 108.3 mūrcchākuṣṭhaviṣonmādagrahāpasmāranāśanam //
Su, Sū., 45, 129.2 sarve tailaguṇā jñeyāḥ sarve cānilanāśanāḥ //
Su, Sū., 45, 173.2 laghupāki saraṃ śoṣaviṣamajvaranāśanam //
Su, Sū., 45, 178.1 prasannā kaphavātārśovibandhānāhanāśanī /
Su, Sū., 45, 185.1 karśanaḥ śītarasikaḥ śvayathūdaranāśanaḥ /
Su, Sū., 45, 188.1 mukhapriyaḥ sthiramado vijñeyo 'nilanāśanaḥ /
Su, Sū., 45, 193.2 sugandhi dīpanaṃ hṛdyaṃ rociṣṇu kṛmināśanam //
Su, Sū., 45, 214.1 dhānyāmlaṃ dhānyayonitvājjīvanaṃ dāhanāśanam /
Su, Sū., 45, 219.1 arśojaṭharagulmaghnaṃ śophārocakanāśanam /
Su, Sū., 45, 228.1 śophakuṣṭhodaronmādamārutakrimināśanam /
Su, Sū., 46, 32.1 kaphaśoṇitapittaghnāścaṇakāḥ puṃstvanāśanāḥ /
Su, Sū., 46, 60.1 laghavaḥ śītamadhurāḥ kaṣāyā doṣanāśanāḥ /
Su, Sū., 46, 66.2 vātarogakṣayavamīviṣamajvaranāśanaḥ //
Su, Sū., 46, 73.1 madhurā guravaḥ snigdhā balyā mārutanāśanāḥ /
Su, Sū., 46, 77.2 sṛṣṭamūtrapurīṣāśca kāsārśaḥśvāsanāśanāḥ //
Su, Sū., 46, 87.2 chagalastvanabhiṣyandī teṣāṃ pīnasanāśanaḥ //
Su, Sū., 46, 89.1 śvāsakāsapratiśyāyaviṣamajvaranāśanam /
Su, Sū., 46, 150.2 medhyaṃ śūlānilacchardikaphārocakanāśanam //
Su, Sū., 46, 155.2 tridoṣaviṣṭambhakaraṃ lakucaṃ śukranāśanam //
Su, Sū., 46, 184.2 hṛdyaṃ mūtravibandhaghnaṃ pittāsṛgvātanāśanam //
Su, Sū., 46, 193.1 śamīphalaṃ guru svādu rūkṣoṣṇaṃ keśanāśanam /
Su, Sū., 46, 196.2 uṣṇaṃ kṛmijvarānāhamehodāvartanāśanam /
Su, Sū., 46, 198.2 tiktamīṣadviṣahitaṃ viḍaṅgaṃ kṛmināśanam //
Su, Sū., 46, 200.1 bhedanaṃ laghu rūkṣoṣṇaṃ vaisvaryaṃ krimināśanam /
Su, Sū., 46, 203.1 laghu tṛṣṇāpahaṃ vaktrakledadaurgandhyanāśanam /
Su, Sū., 46, 205.2 vaibhītako madakaraḥ kaphamārutanāśanaḥ //
Su, Sū., 46, 206.1 kaṣāyamadhuro majjā kolānāṃ pittanāśanaḥ /
Su, Sū., 46, 231.2 sā śuṣkā madhurā pāke snigdhā tṛḍdāhanāśanī //
Su, Sū., 46, 233.2 kaphānilaviṣaśvāsakāsadaurgandhyanāśanaḥ //
Su, Sū., 46, 234.2 tadvattu sumukho jñeyo viśeṣādgaranāśanaḥ //
Su, Sū., 46, 255.2 teṣu paunarnavaṃ śākaṃ viśeṣācchophanāśanam //
Su, Sū., 46, 286.2 mālatīmallike tikte saurabhyāt pittanāśane //
Su, Sū., 46, 288.1 campakaṃ raktapittaghnaṃ śītoṣṇaṃ kaphanāśanam /
Su, Sū., 46, 316.1 sakṣāraṃ dīpanaṃ sūkṣmaṃ śūlahṛdroganāśanam /
Su, Sū., 46, 346.2 kaphapittakarī balyā kṛśarānilanāśanī //
Su, Sū., 46, 362.1 sa dāḍimayuto vṛṣyaḥ saṃskṛto doṣanāśanaḥ /
Su, Sū., 46, 372.3 kulatthayūṣo 'nilahā śvāsapīnasanāśanaḥ //
Su, Sū., 46, 373.1 tūṇīpratūṇīkāsārśogulmodāvartanāśanaḥ /
Su, Sū., 46, 386.1 manthaḥ sadyobalakaraḥ pipāsāśramanāśanaḥ /
Su, Sū., 46, 386.2 sāmlasnehaguḍo mūtrakṛcchrodāvartanāśanaḥ //
Su, Sū., 46, 393.1 adāhinaḥ puṣṭikarā dīpanāḥ pittanāśanāḥ /
Su, Sū., 46, 394.2 bṛṃhaṇā gauḍikā bhakṣyā guravo 'nilanāśanāḥ //
Su, Sū., 46, 413.1 lājāśchardyatisāraghnā dīpanāḥ kaphanāśanāḥ /
Su, Cik., 1, 66.1 sa mādhuryāttathauṣṇyācca snehāccānilanāśanaḥ /
Su, Cik., 7, 9.1 bhojanāni ca kurvīta varge 'smin vātanāśane /
Su, Cik., 7, 13.2 bhojanāni ca kurvīta varge 'smin pittanāśane //
Su, Cik., 7, 16.2 bhojanāni ca kurvīta varge 'smin kaphanāśane //
Su, Cik., 7, 23.1 kṣāraḥ peyo 'vimūtreṇa śarkarānāśanaḥ paraḥ /
Su, Cik., 12, 5.1 bhallātakabilvāmbupippalīmūlodakīryāvarṣābhūpunarnavācitrakaśaṭīsnuhīvaruṇakapuṣkaradantīpathyā daśapalonmitā yavakolakulatthāṃś ca prāsthikān saliladroṇe niṣkvāthya caturbhāgāvaśiṣṭe 'vatārya vacātrivṛtkampillakabhārgīniculaśuṇṭhīgajapippalīviḍaṅgarodhraśirīṣāṇāṃ bhāgair ardhapalikair ghṛtaprasthaṃ vipācayen mehaśvayathukuṣṭhagulmodarārśaḥplīhavidradhipiḍakānāṃ nāśanaṃ nāmnā dhānvantaram //
Su, Cik., 12, 19.1 plīhodaraharaḥ śīghraṃ viṣamajvaranāśanaḥ /
Su, Cik., 19, 46.1 manaḥśilāsamaiścūrṇaṃ vraṇavīsarpanāśanam /
Su, Cik., 20, 31.1 upariṣṭāt pravakṣyāmi vidhiṃ palitanāśanam /
Su, Cik., 22, 56.1 tato dhūmaṃ pibejjanturdvirahnaḥ kaphanāśanam /
Su, Cik., 22, 58.1 tālupāke tu kartavyaṃ vidhānaṃ pittanāśanam /
Su, Cik., 22, 58.2 snehasvedau tāluśoṣe vidhiścānilanāśanaḥ //
Su, Cik., 24, 87.1 agnirvātakaphastambhaśītavepathunāśanaḥ /
Su, Cik., 24, 109.1 śasyate triṣv api sadā vyāyāmo doṣanāśanaḥ /
Su, Cik., 25, 17.2 siddhaṃ dhānyāmlasaṃyuktaṃ tailamutpātanāśanam //
Su, Cik., 25, 19.1 saralālāṅgalībhyāṃ ca hitamunmanthanāśanam /
Su, Cik., 28, 11.1 sarpirmadhuyutaṃ lihyād alakṣmīnāśanaṃ param /
Su, Cik., 28, 15.2 sasuvarṇastilaiḥ sārdham alakṣmīnāśanaḥ smṛtaḥ //
Su, Cik., 37, 17.2 sakṣīraṃ vipacettailaṃ mārutāmayanāśanam //
Su, Cik., 38, 111.1 balyaḥ saṃjīvano vṛṣyaścakṣuṣyaḥ śūlanāśanaḥ /
Su, Cik., 40, 68.1 sakṣaudro dagdhavaktrasya gaṇḍūṣo dāhanāśanaḥ /
Su, Ka., 5, 21.1 nasyakarmāñjane yuñjyāttṛtīye viṣanāśane /
Su, Ka., 5, 27.2 hito 'vapīḍe tvagadaḥ saptame viṣanāśanaḥ //
Su, Ka., 5, 29.1 vāntaṃ dvitīye tvagadaṃ pāyayedviṣanāśanam /
Su, Ka., 6, 10.2 sarpiḥ kalyāṇakaṃ hyetadgrahāpasmāranāśanam //
Su, Ka., 7, 58.1 kartavyo bhiṣajāvaśyamalarkaviṣanāśanaḥ /
Su, Ka., 8, 17.1 agnikīṭaśca vijñeyā dvādaśa prāṇanāśanāḥ /
Su, Ka., 8, 48.2 galagolikadaṣṭānāmagado viṣanāśanaḥ //
Su, Ka., 8, 49.2 agado jalapiṣṭo 'yaṃ śatapadviṣanāśanaḥ //
Su, Ka., 8, 52.2 ahiṇḍukābhir daṣṭānāmagado viṣanāśanaḥ //
Su, Utt., 9, 25.1 pavanaprabhavā rogā ye keciddṛṣṭināśanāḥ /
Su, Utt., 12, 23.1 dvāvimau vihitau yogāvañjane 'rjunanāśanau /
Su, Utt., 12, 30.1 antyāddviguṇitairebhirañjanaṃ śukranāśanam /
Su, Utt., 12, 33.2 bibhītakāsthimajjā vā sakṣaudraḥ śukranāśanaḥ //
Su, Utt., 12, 36.1 bahuśo 'ñjanametatsyācchukravaivarṇyanāśanam /
Su, Utt., 17, 62.2 samyak śalākāṃ saṃsthāpya bhaṅgairanilanāśanaiḥ //
Su, Utt., 18, 41.1 yuktau kṛtau dāhaśopharuggharṣasrāvanāśanau /
Su, Utt., 21, 31.2 tiktauṣadhānāṃ yūṣāśca svedāśca kaphanāśanāḥ //
Su, Utt., 36, 6.2 utsādanaṃ hitaṃ cātra skandāpasmāranāśanam //
Su, Utt., 39, 54.1 tathā pralepako jñeyaḥ śoṣiṇāṃ prāṇanāśanaḥ /
Su, Utt., 39, 111.2 tadā taṃ mukhavairasyatṛṣṇārocakanāśanaiḥ //
Su, Utt., 39, 218.1 tilvakāvāpametaddhi viṣamajvaranāśanam /
Su, Utt., 39, 242.2 pañcagavyamidaṃ pānādviṣamajvaranāśanam //
Su, Utt., 39, 260.2 madyaṃ tīkṣṇaṃ pāyayeta ghṛtaṃ vā jvaranāśanam //
Su, Utt., 39, 296.2 viśeṣamaparaṃ cātra śṛṇūpadravanāśanam //
Su, Utt., 40, 34.2 yogāścātra pravakṣyante tvāmātīsāranāśanāḥ //
Su, Utt., 40, 66.1 ṣaḍete 'bhihitā yogāḥ pittātīsāranāśanāḥ /
Su, Utt., 40, 67.2 kṛtaḥ kvātho madhuyutaḥ pittātīsāranāśanaḥ //
Su, Utt., 40, 71.1 catvāra ete yogāḥ syuḥ pakvātīsāranāśanāḥ /
Su, Utt., 40, 120.1 kṣīre vimṛditāḥ pītāḥ sakṣaudrā raktanāśanāḥ /
Su, Utt., 40, 121.1 pibecchāgena payasā sakṣaudraṃ raktanāśanam /
Su, Utt., 40, 181.1 cūrṇaṃ hiṅgvādikaṃ cātra ghṛtaṃ vā plīhanāśanam /
Su, Utt., 42, 39.2 cūrṇaṃ hiṅgvādikaṃ vāpi ghṛtaṃ vā plīhanāśanam //
Su, Utt., 42, 145.2 kṣārāścūrṇāni guṭikāḥ śasyante śūlanāśanāḥ //
Su, Utt., 52, 41.2 strīṇāṃ ca vandhyāmayanāśanaḥ syāt kalyāṇako nāma guḍaḥ pratītaḥ //
Su, Utt., 58, 28.1 vidadhyānmatimāṃstatra vidhiṃ cāśmarināśanam /
Su, Utt., 58, 43.2 mūtradoṣaviśuddhyarthaṃ tathaivāśmarināśanam //
Su, Utt., 58, 45.2 mūtradoṣaviśuddhyarthaṃ tathaivāśmarināśanam //
Tantrākhyāyikā
TAkhy, 2, 19.2 na dṛṣṭidānaṃ kṛtapūrvanāśanaṃ viraktabhāvasya narasya lakṣaṇam //
Viṣṇupurāṇa
ViPur, 1, 9, 72.2 yāvan nāyāti śaraṇaṃ tvām aśeṣāghanāśanam //
ViPur, 1, 13, 37.2 niṣādās te tato jātā venakalmaṣanāśanāḥ //
ViPur, 5, 38, 11.1 tadatīva mahāpuṇyaṃ sarvapātakanāśanam /
ViPur, 6, 7, 73.2 cintyam ātmaviśuddhyarthaṃ sarvakilbiṣanāśanam //
ViPur, 6, 8, 3.1 purāṇaṃ vaiṣṇavaṃ tv etat sarvakilbiṣanāśanam /
ViPur, 6, 8, 41.2 duḥsvapnanāśanaṃ nṝṇāṃ sarvaduṣṭanibarhaṇam //
ViPur, 6, 8, 51.1 ity etat paramaṃ guhyaṃ kalikalmaṣanāśanam /
Viṣṇusmṛti
ViSmṛ, 23, 60.1 gavām kaṇḍūyanaṃ caiva sarvakalmaṣanāśanam /
ViSmṛ, 33, 6.1 trividhaṃ narakasyedaṃ dvāraṃ nāśanam ātmanaḥ /
Yājñavalkyasmṛti
YāSmṛ, 3, 228.2 brahmahatyāsamaṃ jñeyam adhītasya ca nāśanam //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 150.1 vacāharidrādigaṇāv āmātīsāranāśanau /
AṣṭNigh, 1, 156.1 gaṇau priyaṅgvambaṣṭhādī pakvātīsāranāśanau /
AṣṭNigh, 1, 180.2 varṇaprasādanaḥ kaṇḍūpiṭikākoṭhanāśanaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 1, 44.1 ajasya janmotpathanāśanāya karmāṇy akartur grahaṇāya puṃsām /
BhāgPur, 3, 20, 27.1 tvam ekaḥ kila lokānāṃ kliṣṭānāṃ kleśanāśanaḥ /
BhāgPur, 4, 19, 28.1 vayaṃ marutvantamihārthanāśanaṃ hvayāmahe tvacchravasā hatatviṣam /
BhāgPur, 11, 1, 16.2 janayiṣyati vo mandā musalaṃ kulanāśanam //
Bhāratamañjarī
BhāMañj, 13, 1767.2 śuśrāva devarājarṣivaṃśān kalmaṣanāśanān //
Bījanighaṇṭu
BījaN, 1, 15.2 jyotir mantraḥ samākhyāto mahāpātakanāśanaḥ hrauṃ //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 23.1 prathame janavātsalyaṃ dvitīye roganāśanam /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 79.2 visūcyajīrṇaśūlaghnaṃ kaphapittāsranāśanam //
DhanvNigh, 1, 88.2 viṣamajvaramehārśaḥśophasantāpanāśanī //
DhanvNigh, 1, 160.1 sārive dve tu madhure kaphavātāsranāśane /
DhanvNigh, 1, 160.2 kuṣṭhakaṇḍūjvarahare mehadurgandhināśane //
DhanvNigh, 1, 197.1 āvartakī ca kuṣṭhaghnī sordhvādhodoṣanāśanī /
DhanvNigh, 1, 224.3 dīpanaḥ kaphavātaghno jaṭharāmayanāśanaḥ //
DhanvNigh, 1, 244.2 vīryoṣṇaṃ kāmalāpittakaphaślīpadanāśanam //
DhanvNigh, 2, 12.2 īṣattiktaṃ viṣān hanti viḍaṅgaṃ kṛmināśanam //
DhanvNigh, 2, 23.1 kathitaṣṭaṅkaṇakṣāraḥ kaṭūṣṇaḥ kaphanāśanaḥ /
DhanvNigh, 2, 26.2 hṛdyaṃ hṛnnetrarogaghnaṃ vraṇarocakanāśanam //
DhanvNigh, 2, 29.1 sakṣāraṃ dīpanaṃ śūlahṛdrogakaphanāśanam /
DhanvNigh, Candanādivarga, 36.1 kaṅkolaṃ kaṭutiktoṣṇaṃ vaktravairasyanāśanam /
DhanvNigh, Candanādivarga, 40.1 lavaṅgakusumaṃ hṛdyaṃ śītalaṃ pittanāśanam /
DhanvNigh, Candanādivarga, 52.2 dṛkśīrṣaviṣadoṣaghnaṃ bhūtāpasmāranāśanam //
DhanvNigh, Candanādivarga, 73.1 śaileyakaṃ himaṃ proktaṃ dāhajidviṣanāśanam /
DhanvNigh, Candanādivarga, 78.1 saralaḥ snigdhatiktoṣṇaḥ kaphamārutanāśanaḥ /
DhanvNigh, Candanādivarga, 96.1 manaḥśilā kaṭustiktā tathoṣṇā viṣanāśanī /
DhanvNigh, Candanādivarga, 102.2 kaṇḍūvisarpaśvitrāṇāṃ nāśanī vraṇaropanī //
DhanvNigh, Candanādivarga, 104.2 viṣaghnaḥ kuṣṭhakaṇḍūtikacchūtvagdoṣanāśanaḥ //
DhanvNigh, Candanādivarga, 108.1 ambikā tu rase tiktā tathoṣṇā kaphanāśanī /
DhanvNigh, Candanādivarga, 125.1 kampillako virecī syātkaṭūṣṇo vraṇanāśanaḥ /
DhanvNigh, Candanādivarga, 129.1 bhallātaḥ kaṭutiktoṣṇo madhuraḥ kṛmināśanaḥ /
DhanvNigh, Candanādivarga, 147.2 mehonmādāśmarīśophakuṣṭhāpasmāranāśanam //
DhanvNigh, 6, 19.3 vṛṣyaṃ valīpalitanāśanam ugram āyurvṛddhiṃ karoti sahasā ca rasāyanāgryam //
DhanvNigh, 6, 33.1 āmavātaharaṇaṃ ca śobhanaṃ pāṇḍumehagadanāśanāgrajam /
DhanvNigh, 6, 47.1 amlapittaharaṃ vṛṣyaṃ puṣṭidaṃ bhūtanāśanam /
DhanvNigh, 6, 53.1 rājāvartaḥ kaṭuḥ snigdhaḥ śiśiraḥ pittanāśanaḥ /
Garuḍapurāṇa
GarPur, 1, 4, 2.2 śṛṇu rudra pravakṣyāmi sargādīnpāpanāśanām /
GarPur, 1, 15, 113.2 bhāvo bhāvyo bhavakaro bhāvano bhavanāśanaḥ //
GarPur, 1, 15, 132.1 kaṃsasya nāśanastadvaddhastipo hastināśanaḥ /
GarPur, 1, 15, 132.1 kaṃsasya nāśanastadvaddhastipo hastināśanaḥ /
GarPur, 1, 15, 132.2 śipiviṣṭaḥ prasannaśca sarvalokārtināśanaḥ //
GarPur, 1, 15, 156.1 nadī nandī ca nandīśo bhāratas tarunāśanaḥ /
GarPur, 1, 16, 2.2 śṛṇu rudra harerdhyānaṃ saṃsāratarunāśanam /
GarPur, 1, 32, 3.1 tacchṛṇuṣva mahādeva pavitraṃ kalināśanam /
GarPur, 1, 36, 1.2 sandhyāvidhiṃ pravakṣyāmi śṛṇu rudrāghanāśanam /
GarPur, 1, 42, 1.2 pavitrāropaṇaṃ vakṣye śivasyāśivanāśanam /
GarPur, 1, 43, 33.1 viśuddhagranthikaṃ ramyaṃ mahāpātakanāśanam /
GarPur, 1, 43, 34.2 pavitraṃ vaiṣṇavaṃ tejaḥ sarvapātakanāśanam //
GarPur, 1, 45, 1.3 śālagrāmaśilāsparśātkoṭijanmāghanāśanam //
GarPur, 1, 46, 1.2 vāstuṃ saṃkṣepato vakṣye gṛhādau vighnanāśanam /
GarPur, 1, 52, 15.1 puṇyakṣetre gayādau ca gamanaṃ pāpanāśanam /
GarPur, 1, 52, 22.2 grahaṇādiṣu kāleṣu mahāpātakanāśanam //
GarPur, 1, 75, 4.2 rogapraṇāśanakaraṃ kalināśanaṃ tadāyuṣkaraṃ kulakaraṃ ca sukhapradaṃ ca //
GarPur, 1, 79, 3.1 na tulyaṃ hi ratnānāmathavā pāpanāśanam /
GarPur, 1, 80, 4.1 dhanadhānyakaraṃ loke viṣārtibhayanāśanam /
GarPur, 1, 83, 14.1 dharmāraṇyaṃ dharmamīśaṃ dṛṣṭvā syādṛṇanāśanam /
GarPur, 1, 83, 16.1 koṭīśvaraṃ cāśvamedhaṃ dṛṣṭvā syādṛṇanāśanam /
GarPur, 1, 89, 46.2 gaṇāḥ pañca tathaivaite pitṝṇāṃ pāpanāśanāḥ //
GarPur, 1, 92, 12.1 santāpanāśano 'bhyarcyo maṅgalyo duṣṭanāśanaḥ /
GarPur, 1, 92, 12.1 santāpanāśano 'bhyarcyo maṅgalyo duṣṭanāśanaḥ /
GarPur, 1, 92, 12.2 sarvātmā sarvarūpaśca sarvago grahanāśanaḥ //
GarPur, 1, 108, 11.2 aśvamedhena yaṣṭavyaṃ mahāpātakanāśanam //
GarPur, 1, 109, 16.2 sneho 'nyagehavāsaśca nārīsacchīlanāśanam //
GarPur, 1, 114, 42.2 etadrajo mahāśastaṃ mahāpātakanāśanam //
GarPur, 1, 115, 81.2 vidyā bandhujanārtināśanakarī vidyā paraṃ daivataṃ vidyā rājasu pūjitā hi manujo vidyāvihīnaḥ paśuḥ //
GarPur, 1, 149, 19.1 ityeṣa kṣayajaḥ kāsaḥ kṣīṇānāṃ dehanāśanaḥ /
GarPur, 1, 168, 39.1 prabhavaḥ sarvarogāṇāmajīrṇaṃ cāgnināśanam /
GarPur, 1, 169, 4.2 vṛṣyaḥ śīto guruḥ svādurgodhūmo vātanāśanaḥ //
GarPur, 1, 169, 12.2 varṣābhūmārkavau vātakaphaghnau doṣanāśanau //
Hitopadeśa
Hitop, 1, 116.1 adṛṣṭidānaṃ kṛtapūrvanāśanam ānanaṃ duścaritānukīrtanam /
Hitop, 4, 5.2 rakṣitavyaṃ sadā vākyaṃ vākyād bhavati nāśanam /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 16.2 kiṃ tvayā nārcito devaḥ keśavaḥ kleśanāśanaḥ //
KAM, 1, 100.2 nirmālyaṃ śirasā dhāryaṃ mahāpātakanāśanam //
KAM, 1, 183.1 jalenāpi jagannāthaḥ pūjitaḥ kleśanāśanaḥ /
KAM, 1, 188.1 etat puṇyaṃ paraṃ guhyaṃ pavitraṃ pāpanāśanam /
KAM, 1, 188.2 āyuṣyaṃ ca yaśasyaṃ ca kaliduḥsvapnanāśanam //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 31.2 uṣṇavīryo himasparśo bhedanaḥ kāsanāśanaḥ //
MPālNigh, Abhayādivarga, 37.2 vāsako vātakṛt svaryaḥ kaphapittāsranāśanaḥ //
MPālNigh, Abhayādivarga, 54.2 grāhī tikto'nilaśleṣmapittakāsāmanāśanaḥ //
MPālNigh, Abhayādivarga, 90.3 doṣatrayāsrapradarajvarātīsāranāśanam //
MPālNigh, Abhayādivarga, 99.2 apāmārgo 'ruṇo vātaviṣṭambhī kaphanāśanaḥ /
MPālNigh, Abhayādivarga, 185.2 snigdhaṃ grāhi samīrāsrapīnasakṣatanāśanam //
MPālNigh, Abhayādivarga, 252.2 kaṣāyo raktaśophāsrajvarātīsāranāśanaḥ /
MPālNigh, Abhayādivarga, 307.2 kārpāsako laghuḥ koṣṇo madhuro vātanāśanaḥ /
MPālNigh, 2, 33.2 cauhārastadguṇaḥ prokto viśeṣāt kṛmināśanaḥ //
MPālNigh, 2, 59.2 kṣāraṃ guru kaṭu snigdhaṃ śleṣmalaṃ vātanāśanam //
MPālNigh, 2, 67.2 laghavaśchedinastīkṣṇāḥ śukraujodṛṣṭināśanāḥ //
MPālNigh, 4, 13.3 sīsaṃ raṅgaguṇaṃ jñeyaṃ viśeṣānmehanāśanam //
MPālNigh, 4, 16.2 tatkiṭṭaṃ tadguṇaṃ jñeyaṃ viśeṣātpāṇḍunāśanam //
MPālNigh, 4, 29.2 cakṣuṣyamanyattadvacca viśeṣādvāntināśanam //
MPālNigh, 4, 50.2 mauktikaṃ madhuraṃ śītaṃ rogaghnaṃ viṣanāśanam //
MPālNigh, 4, 63.3 laghuśaṅkhādayaḥ śītā netraruksphoṭanāśanāḥ //
Mahācīnatantra
Mahācīnatantra, 7, 24.2 manaḥsthairyakaraṃ rogaśokasaṃtāpanāśanam //
Maṇimāhātmya
MaṇiMāh, 1, 47.2 evaṃrūpo bhaved yas tu sarpādiviṣanāśanaḥ //
MaṇiMāh, 1, 48.2 sa maṇir garuḍo jñeyaḥ sarpādiviṣanāśanaḥ //
Mātṛkābhedatantra
MBhT, 12, 15.2 svarṇaliṅge ca pūjāyāṃ śatrūṇāṃ nāśanaṃ matam //
Rasamañjarī
RMañj, 3, 20.1 vipro rasāyane proktaḥ kṣatriyo roganāśane /
RMañj, 3, 39.2 ataḥ śuddhābhrakaṃ grāhyaṃ mandāgnikṛmināśanam //
RMañj, 5, 49.2 mehaśleṣmāmayaghnaṃ ca kṛmighnaṃ mohanāśanam //
RMañj, 6, 2.2 sa rasaḥ procyate hyatra vyādhināśanahetave //
RMañj, 6, 180.1 māṣaikamārdrakadrāvair lehayed vātanāśanam /
RMañj, 6, 283.2 karotyagnibalaṃ puṃsāṃ valīpalitanāśanaḥ //
RMañj, 6, 287.2 tathāyaṃ sādhakendrasya jarāmaraṇanāśanaḥ //
RMañj, 9, 16.2 śītalaṃ madhunā yuktaṃ bhuktaṃ ṣaṇḍhatvanāśanam //
Rasaprakāśasudhākara
RPSudh, 1, 42.2 mūrcchanaṃ doṣarahitaṃ saptakañcukanāśanam //
RPSudh, 2, 21.2 varṣamātraṃ dhṛto vaktre valīpalitanāśanaḥ //
RPSudh, 2, 70.2 sarvasiddhikaraḥ śrīmān jarādāridryanāśanaḥ //
RPSudh, 4, 113.1 mṛtaṃ kāṃsyaṃ vātaharaṃ pramehāṇāṃ ca nāśanam /
RPSudh, 5, 4.2 kṛṣṇābhraṃ sarvarogāṇāṃ nāśanaṃ paramaṃ sadā //
RPSudh, 5, 68.2 trivarṣasevanānnūnaṃ valīpalitanāśanam //
RPSudh, 5, 117.2 aśmarīmehakṛcchraghnaṃ kāmalāpāṇḍunāśanam //
RPSudh, 6, 65.2 soṣṇavīryaṃ kaṣāyāmlaṃ viṣaghnaṃ śleṣmanāśanam /
RPSudh, 6, 69.2 agnisaṃdhukṣaṇaṃ kuryāt valīpalitanāśanam /
RPSudh, 7, 7.2 bhūtādidoṣatrayanāśanaṃ paraṃ rājñāṃ sadā yogyatamaṃ praśastam //
RPSudh, 7, 48.1 gomedakaṃ pittaharaṃ pradiṣṭaṃ pāṇḍukṣayaghnaṃ kaphanāśanaṃ ca /
RPSudh, 8, 1.1 bhavati gadagaṇānāṃ nāśanaṃ yena sadyo vividharasavidhānaṃ kathyate 'traiva samyak /
RPSudh, 9, 10.2 anayā sādhitaḥ sūto jarādāridryanāśanaḥ //
Rasaratnasamuccaya
RRS, 2, 108.2 gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnamāmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam //
RRS, 2, 117.2 mūtrakṛcchrāśmarīmehakāmalāpāṇḍunāśanam //
RRS, 3, 16.2 durlabhaḥ kṛṣṇavarṇaśca sa jarāmṛtyunāśanaḥ //
RRS, 3, 64.1 īṣatpītā guruḥ snigdhā pītikā viṣanāśanī /
RRS, 3, 66.1 kāṅkṣī kaṣāyā kaṭukāmlakaṇṭhyā keśyā vraṇaghnī viṣanāśanī ca /
RRS, 3, 103.2 śvāsahidhmāpahaṃ varṇyaṃ vātapittāsranāśanam //
RRS, 4, 13.2 bhūtavetālapāpaghnaṃ karmajavyādhināśanam //
RRS, 5, 22.2 tatspṛṣṭaṃ hi sakṛdvyādhināśanaṃ dehināṃ bhavet //
RRS, 5, 155.2 mehaśleṣmāmayaghnaṃ ca medoghnaṃ kṛmināśanam //
RRS, 5, 201.2 sevitaṃ niṣkamātraṃ hi jantughnaṃ kuṣṭhanāśanam /
RRS, 5, 234.3 tasminnipatitaṃ tailamādeyaṃ śvitranāśanam //
RRS, 8, 64.2 tanmūrchanaṃ hi vaṅgāhibhujakañcukanāśanam //
RRS, 8, 65.2 tadutthāpanam ityuktaṃ mūrchāvyāpattināśanam //
RRS, 10, 94.1 sattvānāṃ baddhasūtasya lohānāṃ malanāśanaḥ /
RRS, 10, 95.2 śaśāsthīni ca yogo'yaṃ lohakāṭhinyanāśanaḥ //
RRS, 11, 18.0 śuddhaḥ sa mṛdvagnisaho mūrchito vyādhināśanaḥ //
RRS, 11, 70.2 kṣārabandhaḥ paraṃ dīptipuṣṭikṛcchūlanāśanaḥ //
RRS, 11, 94.2 tapte khallatale vimardya vidhivadyatnādvaṭī yā kṛtā sā strīṇāṃ madadarpanāśanakarī khyātā jalūkā varā //
RRS, 13, 24.2 mardito vetasāmlena piṇḍitaḥ kāsanāśanaḥ //
RRS, 13, 64.2 bhūtam ekaṃ viṣaṃ caikaṃ sūryaḥ kāsādināśanaḥ //
RRS, 14, 74.1 rajanīśaṅkhapūgaṃ ca niṣkaikaṃ vāntināśanam /
RRS, 16, 5.2 kāṃcanārarasairghṛṣṭaṃ sarvātīsāranāśanam //
RRS, 16, 32.2 kaṣāyamanupānaṃ syādvātātīsāranāśanaḥ //
RRS, 16, 78.1 tattadauṣadhayogena sarvātīsāranāśanaḥ /
RRS, 16, 141.2 pāṇḍuvyādhimahodarārtiśamanī śūlāntakṛt pācinī śophaghnī pavanārtināśanapaṭuḥ śleṣmāmayadhvaṃsinī //
Rasaratnākara
RRĀ, R.kh., 2, 6.2 cāñcalyaṃ kṛṣṇadhattūraistraiphalairviṣanāśanam //
RRĀ, R.kh., 4, 50.1 māritaṃ dehasiddhyarthaṃ mūrchitaṃ vyādhināśanam /
RRĀ, R.kh., 9, 60.3 āmavātaharaṃ lauhaṃ valīpalitanāśanam //
RRĀ, Ras.kh., 4, 26.2 sthitaṃ rātrau pibetprātaḥ palārdhaṃ mṛtyunāśanam //
RRĀ, Ras.kh., 5, 4.2 anenodvartanaṃ samyagvalīpalitanāśanam //
RRĀ, V.kh., 9, 117.1 drutaṃ tu pāradaṃ divyaṃ mṛtyudāridryanāśanam /
Rasendracintāmaṇi
RCint, 3, 12.1 citrakasya ca cūrṇena sakanyenāgnināśanam /
RCint, 3, 12.4 jāyate kāryakartā ca hy anyathā kāryanāśanaḥ //
RCint, 3, 48.2 caturguṇe tatra jīrṇe valīpalitanāśanaḥ //
RCint, 6, 72.2 sarvadoṣapraśamanaṃ viṣaghnaṃ garanāśanam //
RCint, 6, 73.1 alakṣmīkalipāpānāṃ prayogastasya nāśanaḥ /
RCint, 7, 55.1 vipro rasāyane proktaḥ kṣatriyo roganāśane /
RCint, 7, 77.0 sa śuddhaḥ kāntivīrye ca kurute mṛtyunāśanaḥ //
RCint, 8, 10.2 jīrṇe guṇatraye gandhe kāminīdarpanāśanaḥ //
RCint, 8, 27.2 tathāyaṃ sādhakendrasya jarāmaraṇanāśanaḥ //
RCint, 8, 28.1 valīpalitanāśanas tanudhṛtāṃ vayaḥstambhanaḥ /
RCint, 8, 61.2 arśasāṃ nāśanaṃ śreṣṭhaṃ bhaiṣajyam idam īritam //
RCint, 8, 81.1 saśrīkaputrajananaṃ valīpalitanāśanam /
RCint, 8, 272.1 tadyathāgnibalaṃ khādedvalīpalitanāśanam /
Rasendracūḍāmaṇi
RCūM, 4, 84.2 tanmūrchanaṃ hi vaṅgādribhūjakañcukanāśanam //
RCūM, 4, 86.2 tadutthāpanamityuktaṃ mūrchāvyāpattināśanam //
RCūM, 9, 28.2 sattvānāṃ baddhasūtasya lohānāṃ malanāśanaḥ /
RCūM, 9, 29.2 śaśāsthīni ca yogo'yaṃ lohakāṭhinyanāśanaḥ //
RCūM, 10, 101.2 gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam //
RCūM, 10, 109.1 mūtrakṛcchrāśmarīmehakāmalāpāṇḍunāśanam /
RCūM, 11, 4.2 durlabhaḥ kṛṣṇavarṇaśca sa jarāmṛtyunāśanaḥ //
RCūM, 11, 64.2 śvāsahidhmāpahaṃ varṇyaṃ vātapittāsranāśanam //
RCūM, 12, 7.2 bhūtavaitālapāpaghnaṃ karmajavyādhināśanam //
RCūM, 13, 17.2 vandhyāputrapradaṃ hyetat sūtikāmayanāśanam //
RCūM, 13, 40.2 dīpanaṃ paramaṃ proktaṃ kāmalāpāṇḍunāśanam /
RCūM, 14, 27.2 tatspṛṣṭaṃ hi mahāvyādhināśanaṃ dehināṃ bhavet //
RCūM, 14, 133.2 medaḥśleṣmāmayaghnaṃ ca krimighnaṃ mehanāśanam //
RCūM, 14, 172.1 sevitaṃ niṣkamātraṃ hi jantughnaṃ kuṣṭhanāśanam /
RCūM, 14, 226.1 tatra nipatitaṃ tailamādeyaṃ śvitranāśanam /
RCūM, 15, 42.2 rasasya kurute vīryaśaityaṃ tadvīryanāśanam //
RCūM, 16, 29.2 saṃmardito bhavedvāpi roganāśanaśaktimān //
Rasendrasārasaṃgraha
RSS, 1, 11.1 vraṇaṃ kuṣṭhaṃ tathā jāḍyaṃ dāhaṃ vīryasya nāśanam /
RSS, 1, 79.2 jarāṇāṃ nāśanaḥ śreṣṭhas tadvacchrīsukhakārakaḥ //
RSS, 1, 80.2 balapradaḥ sadā dehe jarānāśanatatparaḥ //
RSS, 1, 178.3 saṃśuddhaṃ kāntivīryyaujaḥ kurute mṛtyunāśanam //
RSS, 1, 258.2 kṣayonmādagaṇānāṃ ca kuṣṭhānāṃ nāśanaṃ param //
RSS, 1, 295.2 medaḥśleṣmāmayaghnaṃ ca krimighnaṃ mehanāśanam //
Rasārṇava
RArṇ, 1, 4.3 kulakaulamahākaulasiddhakaulādināśana //
RArṇ, 2, 76.2 sarvakarmākaraṃ devi vighnopadravanāśanam //
RArṇ, 7, 38.1 rasako rañjako rūkṣo vātakṛt śleṣmanāśanaḥ /
RArṇ, 7, 44.1 sasyo mayūratutthaṃ syāt vahnikṛt kālanāśanaḥ /
RArṇ, 11, 215.2 krāmaṇaṃ rasarājasya bheṣajaṃ vyādhināśanam //
RArṇ, 11, 219.1 āroṭo balamādhatte mūrchito vyādhināśanaḥ /
RArṇ, 12, 307.2 māsamātraprayogeṇa valīpalitanāśanam //
RArṇ, 12, 378.2 tasmāttu coddhṛtaṃ sūtaṃ mṛtyudāridryanāśanam //
RArṇ, 15, 16.2 bhakṣite vakṣyamāṇena jarādāridranāśanam //
RArṇ, 15, 17.1 raktasya vakṣyate karma jarādāridranāśanam /
RArṇ, 15, 106.1 udvartanaṃ tu tenaiva kuṣṭharogasya nāśanam /
RArṇ, 16, 47.1 raktatailaniṣiktaṃ tu lohasaṃkrāntināśanam /
RArṇ, 16, 50.1 lavaṇodaniṣiktaṃ tu lohasaṃkrāntināśanam /
RArṇ, 16, 52.1 raktavarganiṣiktaṃ ca lohasaṃkrāntināśanam /
RArṇ, 16, 59.1 raktataile niṣiktaṃ ca lohasaṃkrāntināśanam /
RArṇ, 17, 28.2 gosarpirbhāvitaṃ tāre vāpena śvetanāśanam //
RArṇ, 18, 74.2 dhameddhattūrasaṃliptaṃ valīpalitanāśanam //
Ratnadīpikā
Ratnadīpikā, 1, 13.2 vipro rasāyane proktaḥ kṣatriyo roganāśane //
Ratnadīpikā, 3, 22.2 aṅkolaphalaśaṅkhākhyaṃ putrasaubhāgyanāśanam //
Rājanighaṇṭu
RājNigh, Guḍ, 24.2 kaphakaṇḍūtikuṣṭhāsṛgjvaradāhārtināśanaḥ //
RājNigh, Guḍ, 60.2 durnāmaśvāsakāsaghnī kāmalābhūtanāśanī //
RājNigh, Guḍ, 105.1 gopālakarkaṭī śītā madhurā pittanāśanī /
RājNigh, Guḍ, 120.1 kaivartikā laghur vṛṣyā kaṣāyā kaphanāśanī /
RājNigh, Guḍ, 124.2 lūtāgulmodaraplīhaśūlamandāgnināśanaḥ //
RājNigh, Guḍ, 139.1 kaṭvī tu kaṭukā śītā kaphaśvāsārtināśanī /
RājNigh, Parp., 10.2 raktadāhāruciglānimadavibhramanāśanaḥ //
RājNigh, Parp., 72.1 kulatthikā kaṭus tiktā syād arśaḥśūlanāśanī /
RājNigh, Parp., 75.1 taṇḍulīyas tu śiśiro madhuro viṣanāśanaḥ /
RājNigh, Parp., 80.2 vraṇāsradoṣakaṇḍūtināśanī sā rasāyanī //
RājNigh, Parp., 83.2 raktapittaharā mehabhūtātīsāranāśanī //
RājNigh, Parp., 93.2 śiśirā mūtrarogārtiśamanī dāhanāśanī //
RājNigh, Parp., 106.1 raktapādī kaṭuḥ śītā pittātīsāranāśanī /
RājNigh, Pipp., 34.1 kaṭūṣṇaṃ śvetamaricaṃ viṣaghnaṃ bhūtanāśanam /
RājNigh, Pipp., 37.1 dhānyakaṃ madhuraṃ śītaṃ kaṣāyaṃ pittanāśanam /
RājNigh, Pipp., 40.1 yavānī kaṭutiktoṣṇā vātārśaḥśleṣmanāśanī /
RājNigh, Pipp., 45.2 vātodarārśograhaṇīkrimikaṇḍūtināśanaḥ //
RājNigh, Pipp., 66.2 jīrṇajvaraharā rucyā vraṇahādhmānanāśanāḥ //
RājNigh, Pipp., 74.2 vibandhādhmānaśūlaghnaṃ cakṣuṣyaṃ gulmanāśanam //
RājNigh, Pipp., 97.1 viḍam uṣṇaṃ ca lavaṇaṃ dīpanaṃ vātanāśanam /
RājNigh, Pipp., 110.2 śūlādhmānārocakajaṭharāmayanāśanī caiva //
RājNigh, Pipp., 143.2 pittajvarātisārārucitṛṣṇādāhanāśanī śramahṛt //
RājNigh, Pipp., 154.2 śvāsārocakakāsaghnaṃ śophaghnaṃ pāṇḍunāśanam //
RājNigh, Pipp., 157.2 hikkātīsārakāsaghnī śvāsapittāsranāśanī //
RājNigh, Pipp., 181.2 kṣayakāsakaphaśvāsanāśanaṃ cāsradoṣanut //
RājNigh, Pipp., 205.2 viṣaraktapraśamanī viṣamajvaranāśanī //
RājNigh, Pipp., 207.2 kaṇṭharukśamano rucyo vraṇadoṣārtināśanaḥ //
RājNigh, Pipp., 215.1 dhātakī kaṭur uṣṇā ca madakṛd viṣanāśanī /
RājNigh, Pipp., 240.1 kathitaṣ ṭaṅkaṇakṣāraḥ kaṭūṣṇaḥ kaphanāśanaḥ /
RājNigh, Pipp., 248.1 snigdho hastimadas tiktaḥ keśyo 'pasmāranāśanaḥ /
RājNigh, Śat., 20.2 viṣamajvaramehārśaḥśophasaṃtāpanāśanī //
RājNigh, Śat., 25.2 arocakāmakāsaghnī śvāsahṛdroganāśanī //
RājNigh, Śat., 43.2 kṛcchrāśmarīmehavidāhanāśanau rasāyanau tatra bṛhad guṇottaraḥ //
RājNigh, Śat., 86.1 gojihvā kaṭukā tīvrā śītalā pittanāśanī /
RājNigh, Śat., 90.1 apāmārgas tu tiktoṣṇaḥ kaṭuś ca kaphanāśanaḥ /
RājNigh, Śat., 94.1 balātitiktā madhurā pittātīsāranāśanī /
RājNigh, Śat., 99.1 mahābalā tu hṛdrogavātārśaḥśophanāśanī /
RājNigh, Śat., 101.1 tiktā kaṭuś cātibalā vātaghnī krimināśanī /
RājNigh, Śat., 131.1 jñeyā jayantī galagaṇḍahārī tiktā kaṭūṣṇānilanāśanī ca /
RājNigh, Śat., 134.1 kākamācī kaṭus tiktā rasoṣṇā kaphanāśanī /
RājNigh, Mūl., 20.2 rucyaṃ ca dīpanaṃ hṛdyaṃ durgandhaṃ gulmanāśanam //
RājNigh, Mūl., 36.2 mūtrakṛcchrapramehārśaḥpittadāhāsranāśanau //
RājNigh, Mūl., 38.1 viśeṣo randhravaṃśas tu dīpano 'jīrṇanāśanaḥ /
RājNigh, Mūl., 38.2 rucikṛt pācano hṛdyaḥ śūlaghno gulmanāśanaḥ //
RājNigh, Mūl., 60.1 palāṇḍur nṛpapūrvaḥ syāt śiśiraḥ pittanāśanaḥ /
RājNigh, Mūl., 66.1 śvetaśūraṇako rucyaḥ kaṭūṣṇaḥ krimināśanaḥ /
RājNigh, Mūl., 68.1 mukhālukaḥ syān madhuraḥ śiśiraḥ pittanāśanaḥ /
RājNigh, Mūl., 90.1 viṣṇukandas tu madhuraḥ śiśiraḥ pittanāśanaḥ /
RājNigh, Mūl., 92.2 vaktradoṣapraśamanaḥ kuṣṭhakaṇḍūtināśanaḥ //
RājNigh, Mūl., 107.2 śiśiraḥ pittadāhārtiśoṣasaṃtāpanāśanaḥ //
RājNigh, Mūl., 118.2 gulucchakando madhuraḥ suśītalo vṛṣyapradas tarpaṇadāhanāśanaḥ //
RājNigh, Mūl., 123.2 rocanaṃ jvaraharaṃ mahārśasāṃ nāśanaṃ ca malamūtraśuddhikṛt //
RājNigh, Mūl., 176.1 paṭolī svāduḥ pittaghnī rucikṛt jvaranāśanī /
RājNigh, Mūl., 180.1 mṛgākṣī kaṭukā tiktā pāke 'mlā vātanāśanī /
RājNigh, Mūl., 203.2 raktadoṣakarā pakvā mūtrarodhārtināśanī //
RājNigh, Mūl., 214.1 cīnakarkaṭikā rucyā śiśirā pittanāśanī /
RājNigh, Śālm., 11.1 tadrasas tadguṇo grāhī kaṣāyaḥ kaphanāśanaḥ /
RājNigh, Śālm., 35.2 tatphalaṃ tu guru svādu tiktoṣṇaṃ keśanāśanam //
RājNigh, Śālm., 38.2 āmaraktātisāraghnaḥ pittadāhārtināśanaḥ //
RājNigh, Śālm., 42.2 śophātisārakāsaghno viṣavīsarpanāśanaḥ //
RājNigh, Śālm., 61.1 ghoṭikā kaṭukoṣṇā ca madhurā vātanāśanī /
RājNigh, Śālm., 65.1 kārī kaṣāyamadhurā dvividhā pittanāśanī /
RājNigh, Śālm., 86.2 graharakṣāsu dīkṣāsu pāvano bhūtanāśanaḥ //
RājNigh, Śālm., 92.1 darbhamūlaṃ himaṃ rucyaṃ madhuraṃ pittanāśanam /
RājNigh, Śālm., 121.1 bhūtṛṇaṃ kaṭutiktaṃ ca vātasaṃtāpanāśanam /
RājNigh, Śālm., 134.2 vaṃśapattrī sumadhurā śiśirā pittanāśanī /
RājNigh, Śālm., 152.1 paripellaṃ kaṭūṣṇaṃ ca kaphamārutanāśanam /
RājNigh, Śālm., 154.1 hijjalaḥ kaṭur uṣṇaś ca pavitro bhūtanāśanaḥ /
RājNigh, Śālm., 155.2 śaivālaṃ śītalaṃ snigdhaṃ saṃtāpavraṇanāśanam //
RājNigh, Prabh, 12.2 asradāhabalāsaghno viṣamajvaranāśanaḥ //
RājNigh, Prabh, 23.2 śophaśleṣmāgnimāndyārśoviḍbandhādhmānanāśanī //
RājNigh, Prabh, 47.2 jvarakaṇḍūkuṣṭhamehakaphaviṣṭambhanāśanaḥ //
RājNigh, Prabh, 62.1 karañjaḥ kaṭur uṣṇaś ca cakṣuṣyo vātanāśanaḥ /
RājNigh, Prabh, 64.1 ghṛtakarañjaḥ kaṭūṣṇo vātahṛd vraṇanāśanaḥ /
RājNigh, Prabh, 67.1 mahākarañjas tīkṣṇoṣṇaḥ kaṭuko viṣanāśanaḥ /
RājNigh, Prabh, 67.2 kaṇḍūvicarcikākuṣṭhatvagdoṣavraṇanāśanaḥ //
RājNigh, Prabh, 70.2 kaṇḍūvicarcikākuṣṭhasparśatvagdoṣanāśanaḥ //
RājNigh, Prabh, 72.2 kaphaghnaḥ kuṣṭhakaṇḍūtiviṣavisphoṭanāśanaḥ //
RājNigh, Prabh, 77.2 vātāmayapraśamano nānāśvayathunāśanaḥ //
RājNigh, Prabh, 82.1 aśvakarṇaḥ kaṭus tiktaḥ snigdhaḥ pittāsranāśanaḥ /
RājNigh, Prabh, 94.2 dāhapraśamanaṃ vṛṣyaṃ kaṣāyaṃ kaphanāśanam //
RājNigh, Prabh, 98.1 kadambas tiktakaṭukaḥ kaṣāyo vātanāśanaḥ /
RājNigh, Prabh, 98.2 śītalaḥ kaphapittārtināśanaḥ śukravardhanaḥ //
RājNigh, Prabh, 109.1 dhavaḥ kaṣāyaḥ kaṭukaḥ kaphaghno 'nilanāśanaḥ /
RājNigh, Prabh, 111.1 dhanvanaḥ kaṭukoṣṇaś ca kaṣāyaḥ kaphanāśanaḥ /
RājNigh, Prabh, 113.2 tridoṣaśamanaḥ pathyo duṣṭakauṭilyanāśanaḥ //
RājNigh, Prabh, 118.1 arjunas tu kaṣāyoṣṇaḥ kaphaghno vraṇanāśanaḥ /
RājNigh, Prabh, 120.2 aṅgakāntikaro balyo nānātvagdoṣanāśanaḥ //
RājNigh, Prabh, 133.2 sārako galadoṣaghno raktamaṇḍalanāśanaḥ //
RājNigh, Prabh, 135.1 bījavṛkṣau kaṭū śītau kaṣāyau kuṣṭhanāśanau /
RājNigh, Prabh, 150.1 devasarṣapanāmā tu kaṭūṣṇaḥ kaphanāśanaḥ /
RājNigh, Prabh, 155.2 dīpanaḥ kāmalāsraghnaḥ pācanaḥ pittanāśanaḥ //
RājNigh, Kar., 13.1 karavīraḥ kaṭus tīkṣṇaḥ kuṣṭhakaṇḍūtināśanaḥ /
RājNigh, Kar., 38.1 tasya puṣpaṃ ca soṣṇaṃ ca kaṇḍūkuṣṭhārttināśanam /
RājNigh, Kar., 56.2 gulmaśūlodarādhmānanāśanaḥ krimikārakaḥ //
RājNigh, Kar., 60.1 campakaḥ kaṭukas tiktaḥ śiśiro dāhanāśanaḥ /
RājNigh, Kar., 70.1 ketakīkusumaṃ varṇyaṃ keśadaurgandhyanāśanam /
RājNigh, Kar., 79.1 śatapattrī himā tiktā kaṣāyā kuṣṭhanāśanī /
RājNigh, Kar., 85.1 vārṣikā śiśirā hṛdyā sugandhiḥ pittanāśanī /
RājNigh, Kar., 85.2 kaphavātaviṣasphoṭakrimidoṣāmanāśanī //
RājNigh, Kar., 93.1 atimuktaḥ kaṣāyaḥ syāc chiśiraḥ śramanāśanaḥ /
RājNigh, Kar., 97.2 pittadāhatṛṣāhāri nānātvagdoṣanāśanam //
RājNigh, Kar., 131.1 uṣṇaḥ kaṭuḥ kuravako vātāmayaśophanāśano jvaranut /
RājNigh, Kar., 133.2 dīpanaḥ śophakaṇḍūtiraktatvagdoṣanāśanaḥ //
RājNigh, Kar., 135.2 kaṇḍūkuṣṭhavraṇān hanti śophatvagdoṣanāśanī //
RājNigh, Kar., 155.2 viḍbandhādhmānaśūlaghno māndyatvagdoṣanāśanaḥ //
RājNigh, Kar., 168.1 barbaraḥ kaṭukoṣṇaś ca sugandhir vāntināśanaḥ /
RājNigh, Kar., 177.1 puṇḍarīkaṃ himaṃ tiktaṃ madhuraṃ pittanāśanam /
RājNigh, Kar., 177.2 dāhāsraśramadoṣaghnaṃ pipāsādoṣanāśanam //
RājNigh, Āmr, 33.2 śramadāhaviśoṣanāśanaṃ rucikṛd grāhi ca durjaraṃ param //
RājNigh, Āmr, 34.2 tatphalasya vikāraghnaṃ rucyaṃ tvagdoṣanāśanam //
RājNigh, Āmr, 65.2 tadbījaṃ madhuraṃ vṛṣyaṃ pittadāhārtināśanam //
RājNigh, Āmr, 68.2 kaphavātodarānāhamehadurnāmanāśanaḥ //
RājNigh, Āmr, 94.1 jñeyo jalamadhūkas tu madhuro vraṇanāśanaḥ /
RājNigh, Āmr, 145.1 laghubadaraṃ madhurāmlaṃ pakvaṃ kaphavātanāśanaṃ rucyam /
RājNigh, Āmr, 155.1 madhukarkaṭī madhurā śiśirā dāhanāśanī /
RājNigh, Āmr, 166.2 tasyāḥ śuṣkatvacākṣāraṃ śūlamandāgnināśanam //
RājNigh, Āmr, 181.2 vṛṣyaḥ pittānilaṃ hanti saṃgrāhī vraṇanāśanaḥ //
RājNigh, Āmr, 187.1 rudrākṣam amlam uṣṇaṃ ca vātaghnaṃ kaphanāśanam /
RājNigh, Āmr, 208.2 pakvas tridoṣaśamano 'rucighno viṣanāśanaḥ //
RājNigh, Āmr, 253.2 malāpakarṣā kaṇṭhasya pittakṛd vātanāśanī //
RājNigh, 12, 15.2 visphoṭapāmādikanāśanaṃ ca tṛṣāpahaṃ tāpavimohanāśi //
RājNigh, 12, 29.2 āmadoṣavibandhārśaḥpramehajvaranāśanam //
RājNigh, 12, 40.2 mūrdhaśūlaviṣadoṣanāśanaṃ rocanaṃ ca tanukāntikārakam //
RājNigh, 12, 68.2 kaṇṭhadoṣahārī medhyaḥ pācanaḥ krimināśanaḥ //
RājNigh, 12, 75.1 jātīpattrī kaṭus tiktā surabhiḥ kaphanāśanī /
RājNigh, 12, 106.1 kaṇagugguluḥ kaṭūṣṇaḥ surabhir vātanāśanaḥ /
RājNigh, 12, 111.2 vātapittaharaḥ sphoṭakaṇḍūtivraṇanāśanaḥ /
RājNigh, 12, 117.1 sārive dve tu madhure kaphavātāsranāśane /
RājNigh, 12, 117.2 kuṣṭhakaṇḍūjvarahare mehadurgandhināśane //
RājNigh, 12, 126.2 śleṣmamehāśmarīkṛcchranāśanī ca sugandhadā //
RājNigh, 12, 146.1 rohiṇīyugalaṃ śītaṃ kaṣāyaṃ krimināśanam /
RājNigh, 13, 16.2 vātapittaharaṃ rucyaṃ valīpalitanāśanam //
RājNigh, 13, 49.1 manaḥśilā kaṭuḥ snigdhā lekhanī viṣanāśanī /
RājNigh, 13, 66.1 haritālaṃ kaṭūṣṇaṃ ca snigdhaṃ tvagdoṣanāśanam /
RājNigh, 13, 69.2 viṣaghnaḥ kuṣṭhakaṇḍūtikharjūtvagdoṣanāśanaḥ //
RājNigh, 13, 73.2 mehonmādāśmarīśophakuṣṭhāpasmāranāśanam //
RājNigh, 13, 80.2 lepenātyāmakuṣṭhādinānātvagdoṣanāśanam //
RājNigh, 13, 97.1 srotoñjanaṃ śītakaṭu kaṣāyaṃ krimināśanam /
RājNigh, 13, 100.1 kampillako virecī syāt kaṭūṣṇo vraṇanāśanaḥ /
RājNigh, 13, 109.1 pāradaḥ sakalaroganāśanaḥ ṣaḍraso nikhilayogavāhakaḥ /
RājNigh, 13, 122.2 gulmaśūlaharaḥ śvāsanāśano viṣadoṣanut //
RājNigh, 13, 140.1 vimalaṃ kaṭutiktoṣṇaṃ tvagdoṣavraṇanāśanam /
RājNigh, 13, 153.2 rājayakṣmamukharoganāśanaṃ kṣīṇavīryabalapuṣṭivardhanam //
RājNigh, 13, 164.2 āmapittaharaṃ rucyaṃ puṣṭidaṃ bhūtanāśanam //
RājNigh, 13, 186.2 dīpanaḥ pācanaścaiva dhṛto'yaṃ pāpanāśanaḥ //
RājNigh, 13, 191.1 vaiḍūryam uṣṇam amlaṃ ca kaphamārutanāśanam /
RājNigh, 13, 213.1 rājāvartaḥ kaṭuḥ snigdhaḥ śiśiraḥ pittanāśanaḥ /
RājNigh, Pānīyādivarga, 28.1 payoṣṇīsalilaṃ rucyaṃ pavitraṃ pāpanāśanam /
RājNigh, Pānīyādivarga, 86.1 puṇḍro 'timadhuraḥ śītaḥ kaphakṛt pittanāśanaḥ /
RājNigh, Pānīyādivarga, 99.1 pakvekṣurasaḥ snigdhaḥ syāt kaphavātanāśano'tiguruḥ /
RājNigh, Pānīyādivarga, 109.1 sitākhaṇḍo'timadhuraścakṣuṣyaḥ chardināśanaḥ /
RājNigh, Pānīyādivarga, 142.1 madyaṃ sumadhurāmlaṃ ca kaphamārutanāśanam /
RājNigh, Pānīyādivarga, 151.2 mohanaṃ balakṛddhṛdyaṃ tṛṣṇāsaṃtāpanāśanam //
RājNigh, Kṣīrādivarga, 11.2 balapuṣṭipradaṃ vṛṣyaṃ pittadāhāsranāśanam //
RājNigh, Kṣīrādivarga, 53.1 uṣṇāmlaṃ rucipaktidaṃ klamaharaṃ balyaṃ kaṣāyaṃ saraṃ bhukticchedakaraṃ tṛṣodaragadaplīhārśasāṃ nāśanam /
RājNigh, Kṣīrādivarga, 63.2 kāsaghnaṃ śramanāśanaṃ sukhakaraṃ kāntipradaṃ puṣṭidaṃ cakṣuṣyaṃ navanītam uddhṛtanavaṃ goḥ sarvadoṣāpaham //
RājNigh, Kṣīrādivarga, 73.2 vraṇakrimikaphāsraghnaṃ vātaghnaṃ viṣanāśanam //
RājNigh, Kṣīrādivarga, 74.2 cakṣuṣyaṃ sarvarogaghnaṃ dīpanaṃ viṣanāśanam //
RājNigh, Kṣīrādivarga, 75.1 śītaṃ rucyanavoddhṛtaṃ sumadhuraṃ vṛṣyaṃ ca vātāpahaṃ kāsaghnaṃ krimināśanaṃ kaphakaraṃ saṃgrāhi śūlāpaham /
RājNigh, Kṣīrādivarga, 84.2 pāke laghūṣṇavīryaṃ ca kaṣāyaṃ kaphanāśanam //
RājNigh, Kṣīrādivarga, 90.1 kāñjikaṃ vātaśophaghnaṃ pittaghnaṃ jvaranāśanam /
RājNigh, Kṣīrādivarga, 114.1 eraṇḍatailaṃ kṛmidoṣanāśanaṃ vātāmayaghnaṃ sakalāṅgaśūlahṛt /
RājNigh, Kṣīrādivarga, 115.1 karañjatailaṃ nayanārtināśanaṃ vātāmayadhvaṃsanam uṣṇatīkṣṇakam /
RājNigh, Kṣīrādivarga, 116.1 snigdhaṃ syādiṅgudītailaṃ madhuraṃ pittanāśanam /
RājNigh, Kṣīrādivarga, 119.1 śigrutailaṃ kaṭūṣṇaṃ ca vātajitkaphanāśanam /
RājNigh, Kṣīrādivarga, 120.1 kaṭu jyotiṣmatītailaṃ tiktoṣṇaṃ vātanāśanam /
RājNigh, Kṣīrādivarga, 121.2 sarvavyādhiharaṃ pathyaṃ nānātvagdoṣanāśanam //
RājNigh, Kṣīrādivarga, 122.2 śiśiraṃ kaṭu puṃstvaghnaṃ keśyaṃ tvagdoṣanāśanam //
RājNigh, Śālyādivarga, 56.2 īṣat kaṣāyālpamalā guravaḥ kaphanāśanāḥ //
RājNigh, Śālyādivarga, 75.1 kṛṣṇamudgas tridoṣaghno madhuro vātanāśanaḥ /
RājNigh, Śālyādivarga, 79.1 pittajvarārtiśamanaṃ laghu mudgayūṣaṃ saṃtāpahāri tad arocakanāśanaṃ ca /
RājNigh, Śālyādivarga, 137.0 tikto madhurakaṣāyaḥ śītaḥ pittāsranāśano baladaḥ //
RājNigh, Śālyādivarga, 154.0 śuṣkalūnaṃ tu niḥsāraṃ rūkṣaṃ tatsattvanāśanam //
RājNigh, Rogādivarga, 89.1 kaṭuḥ kaṣāyaśca kaphāpahāriṇau mādhuryatiktāv api pittanāśanau /
RājNigh, Sattvādivarga, 88.2 gururvidāhaśamano vātadaḥ pittanāśanaḥ //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 10.2 anayormelanaṃ devi mṛtyudāridryanāśanamiti //
Skandapurāṇa
SkPur, 7, 37.1 idaṃ śubhaṃ divyamadharmanāśanaṃ mahāphalaṃ sendrasurāsurārcitam /
SkPur, 21, 17.3 tuṣṭāva purakāmāṅgakratuparvatanāśanam //
SkPur, 25, 52.1 iti stutā gaṇapatayo mahābalāḥ śubhairvacobhiḥ suraśatrunāśanāḥ /
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 4.1 śikhāṃ baddhvā tato devi trividhaṃ vighnanāśanam /
Ānandakanda
ĀK, 1, 1, 1.1 kailāsaśikharāsīnaṃ kālakandarpanāśanam /
ĀK, 1, 1, 2.2 devadeva mahādeva janmadāridryanāśana //
ĀK, 1, 2, 204.1 smaraṇaṃ rasarājasya sarvopadravanāśanam /
ĀK, 1, 2, 227.1 eko'pi sarvadoṣaghno'rucināśana te namaḥ /
ĀK, 1, 5, 84.1 mūrchanād doṣarāhityam utthānāt pūtināśanam /
ĀK, 1, 7, 82.1 kṣayonmādādirogāṇāṃ nāśanaṃ doṣaśāntikṛt /
ĀK, 1, 7, 94.2 bhrāmakaṃ cumbakaṃ sarvarogāṇāṃ nāśane hitam //
ĀK, 1, 7, 179.1 trivatsarānmahāroganāśanaṃ bhavati dhruvam /
ĀK, 1, 7, 180.2 saptame divyadṛṣṭiḥ syādaṣṭame viṣanāśanam //
ĀK, 1, 9, 36.2 akṣīṇo mṛtyunāśī syājjarādāridryanāśanaḥ //
ĀK, 1, 10, 30.1 hemnā suveṣṭitaṃ dhāryaṃ valīpalitanāśanam /
ĀK, 1, 16, 49.2 tenābhyaṅgam adhaḥkāye kuryād daurgandhyanāśanam //
ĀK, 1, 17, 94.2 indriyāṇāṃ paṭutvaṃ ca valīpalitanāśanam //
ĀK, 1, 19, 118.1 svacchaṃ rāga iti jñeyaḥ sarvasantāpanāśanaḥ /
ĀK, 1, 20, 1.2 devadeva kṛpāmbhodhe kālakandarpanāśana /
ĀK, 1, 21, 16.2 vyādhibhūtāhiśatrughnaṃ kṣvelādibhayanāśanam //
ĀK, 1, 21, 19.2 daṇḍaṃ dakṣiṇahastena dadhānaṃ mṛtyunāśanam //
ĀK, 1, 21, 65.2 mantraṃ mahāgaṇapater mṛtyudāridryanāśanam //
ĀK, 1, 21, 94.2 ātmatoyaṃ pañcamena maladaurgandhyanāśanam //
ĀK, 1, 21, 95.1 ṣaṣṭhamaṇḍalayogena dehadaurgandhyanāśanam /
ĀK, 1, 22, 40.2 kṣīreṇa piṣṭvā prapibed akhilāmayanāśanam //
ĀK, 1, 22, 44.1 bandhayeddakṣiṇe haste vyāghrādibhayanāśanam /
ĀK, 1, 22, 58.2 tadeva piṣṭaṃ kṣīreṇa pītaṃ kuṣṭhādināśanam //
ĀK, 1, 23, 61.1 kuryādbhasmati sūtendro rogasaṃghātanāśanaḥ /
ĀK, 1, 23, 81.1 bhasmībhavati sūtendraḥ śubhraḥ sarvārtināśanaḥ /
ĀK, 1, 23, 119.1 jarāmaraṇadāridryanāśanaṃ bhavanāśanam /
ĀK, 1, 23, 119.1 jarāmaraṇadāridryanāśanaṃ bhavanāśanam /
ĀK, 1, 23, 578.2 badhnāti coddhṛtaṃ sūtaṃ mṛtyudāridryanāśanam //
ĀK, 1, 24, 15.2 raktasya vakṣyate karma jarādāridryanāśanam //
ĀK, 1, 25, 84.1 tanmūrcchanaṃ hi vāryadribhūjakañcukanāśanam /
ĀK, 1, 25, 86.1 tadutthāpanamityuktaṃ mūrcchāvyāpattināśanam /
ĀK, 2, 1, 192.2 navajvaraharaḥ proktaḥ sampātajvaranāśanaḥ //
ĀK, 2, 1, 216.2 plīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam //
ĀK, 2, 1, 246.2 mayūragrīvakaṃ kṣveḍanāśanaṃ sasyakaṃ priye //
ĀK, 2, 1, 287.1 sroto'ñjanaṃ śītakaṭukaṣāyaṃ krimināśanam /
ĀK, 2, 1, 299.2 gulmaśūlakaphaśvāsanāśano viṣadoṣahā //
ĀK, 2, 1, 307.2 pariṇāmādiśūlaghnī grahaṇīkṣayanāśanī //
ĀK, 2, 1, 320.1 vātapittaharaḥ sphoṭakaṇḍūtivraṇanāśanaḥ /
ĀK, 2, 1, 343.1 biḍam uṣṇaṃ salavaṇaṃ dīpanaṃ vātanāśanam /
ĀK, 2, 3, 4.1 tatspṛṣṭaṃ hi mahāvyādhināśanaṃ dehināṃ bhavet /
ĀK, 2, 6, 15.1 medaḥśleṣmāmayaghnaṃ ca krimighnaṃ mehanāśanam /
ĀK, 2, 7, 46.2 mṛdusattvaṃ bhavecchubhraṃ rugjarāmṛtyunāśanam //
ĀK, 2, 7, 51.1 mṛdu śubhraṃ bhavet tasya rugjarāmṛtyunāśanam /
ĀK, 2, 7, 71.1 etatsyāt sattvasindūraṃ rugjarāmṛtyunāśanam /
ĀK, 2, 7, 106.1 śītaṃ tiktaṃ kaṣāyāmlaṃ hṛdrogaplīhanāśanam /
ĀK, 2, 8, 14.1 bhūtavetālapāpaghnaṃ karmajavyādhināśanam /
ĀK, 2, 8, 19.2 rājayakṣaparikopanāśanaṃ kṣīṇavīryabalapuṣṭivardhakam //
ĀK, 2, 8, 29.2 dhanadhānyakaraṃ medhyaṃ viṣāhibhayanāśanam //
ĀK, 2, 8, 39.2 āmapittaharaṃ rucyaṃ puṣṭidaṃ bhūtanāśanam //
ĀK, 2, 8, 155.1 dīpanaṃ pācanaṃ caiva dhṛto'yaṃ pāpanāśanaḥ /
ĀK, 2, 8, 163.2 vaiḍūryamamlamuṣṇaṃ ca kaphamārutanāśanam //
ĀK, 2, 10, 12.2 sarvavaśyakarī saiṣā sarpādiviṣanāśanī //
ĀK, 2, 10, 20.2 ānāhaśūlajūrtyartināśanī pācanī parā //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 65.2 mṛtaṃ tvabhraṃ harenmṛtyuṃ jarāpalitanāśanam //
ŚdhSaṃh, 2, 12, 285.2 māsatrayaṃ śīlitaṃ syād valīpalitanāśanam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 117.2, 7.0 parasparābhāve'pi tridoṣajam iti vyastaṃ samastaṃ viṣamajvaramiti punargrahaṇena prāyaśo viṣamajvaranāśanārthamasya prabhāvo na doṣaḥ kutaḥ vikhyātatvāt //
Abhinavacintāmaṇi
ACint, 1, 99.1 tadvad āmalakam amlam uttamaṃ śītavīryaṃ kaphapittanāśanam /
ACint, 1, 104.2 tṛtīyaṃ ṭaṅkaṇaṃ kṣāraṃ gulmāśmaryādināśanam //
ACint, 2, 16.1 pāradaḥ sakalaroganāśanaḥ ṣaḍraso nikhilarogavāhakaḥ /
Bhāvaprakāśa
BhPr, 6, 2, 37.2 uṣṇavīryaṃ himasparśaṃ bhedanaṃ kāsanāśanam //
BhPr, 6, 2, 38.1 rūkṣaṃ netrahitaṃ keśyaṃ kṛmivaisvaryanāśanam /
BhPr, 6, 2, 89.3 ārdraṃ tu tadguṇaṃ svādu viśeṣātpittanāśanam //
BhPr, 6, 2, 197.0 alaktako guṇais tadvad viśeṣād vyaṅganāśanaḥ //
BhPr, 6, 2, 202.0 araṇyahaladīkandaḥ kuṣṭhavātāsranāśanaḥ //
BhPr, 6, 2, 214.2 gulmakāsakṛmiśvāsanāśanaṃ kaṭukaṃ smṛtam //
BhPr, 6, 2, 239.2 muhurmohakaraṃ rucyaṃ sevanāt puṃstvanāśanam //
BhPr, 6, 2, 252.2 kṣāraṃ guru kaṭu snigdhaṃ śītalaṃ vātanāśanam //
BhPr, 6, Karpūrādivarga, 3.1 tṛṣṇāsyavairasyamedodaurgandhyanāśanaḥ /
BhPr, 6, Karpūrādivarga, 15.2 kālīyakaṃ raktaguṇaṃ viśeṣād vyaṅganāśanam //
BhPr, 6, Karpūrādivarga, 19.2 haricandanavad vedyaṃ viśeṣāddāhanāśanam //
BhPr, 6, Karpūrādivarga, 49.3 grahabhagnāgnidagdhāṃśca śūlātīsāranāśanaḥ //
BhPr, 6, Karpūrādivarga, 65.1 pittalaṃ kaphavātaghnaṃ kaṇḍvāmārucināśanam /
BhPr, 6, Karpūrādivarga, 71.1 jvarakaṇḍūtṛṣāsvedacchardihṛllāsanāśanam /
BhPr, 6, Karpūrādivarga, 108.2 kaphavātaviṣaśvāsakaṇḍūdaurgandhyanāśanam //
BhPr, 6, 8, 36.2 sīsaṃ raṅgaguṇaṃ jñeyaṃ viśeṣānmehanāśanam //
BhPr, 6, 8, 143.3 rājāvarttaḥ kaṭustiktaḥ śiśiraḥ pittanāśanaḥ /
BhPr, 6, 8, 152.3 mūtrakṛcchrāśmarīśvitranāśanaṃ parikīrtitam //
BhPr, 7, 3, 87.0 sīsaṃ raṅgaguṇaṃ jñeyaṃ viśeṣānmehanāśanam //
BhPr, 7, 3, 197.2 ṣaṇḍhatvanāśanaḥ śūraḥ khecaraḥ siddhidaḥ paraḥ //
BhPr, 7, 3, 234.3 viṣāśmakuṣṭhakaṇḍūnāṃ nāśanaṃ paramaṃ matam //
Dhanurveda
DhanV, 1, 18.2 ācāryyeṇa ca śiṣyasya pāpaghno vighnanāśanaḥ //
Gheraṇḍasaṃhitā
GherS, 2, 8.4 etad vyādhivikāranāśanakaraṃ padmāsanaṃ procyate //
GherS, 3, 20.1 mahābandhaḥ paro bandho jarāmaraṇanāśanaḥ /
GherS, 3, 94.2 vallabhaṃ sarvasiddhānāṃ jarāmaraṇanāśanam //
GherS, 4, 1.3 yasya vijñānamātreṇa kāmādiripunāśanam //
GherS, 5, 58.1 prāṇāyāmāt khecaratvaṃ prāṇāyāmād roganāśanam /
Gokarṇapurāṇasāraḥ
GokPurS, 9, 54.3 aghanāśananāmnīyaṃ nadīnāṃ pravarā bhavet //
GokPurS, 12, 55.1 vyādhāśramaḥ puṇyatamaḥ pavitraḥ pāpanāśanaḥ /
GokPurS, 12, 100.1 sarvāmayavināśaḥ syāt sarvabhūtādināśanam /
Gorakṣaśataka
GorŚ, 1, 78.2 tato jālaṃdharo bandhaḥ kaṇṭhaduḥkhaughanāśanaḥ //
Haribhaktivilāsa
HBhVil, 2, 190.1 idānīṃ śṛṇu me devi pañcapātakanāśanam /
HBhVil, 5, 363.1 śālagrāmaśilāsparśāt koṭijanmāghanāśanam /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 66.2 brahmanāḍīmukhe saṃsthakaphādyargalanāśanam //
HYP, Tṛtīya upadeshaḥ, 7.2 idaṃ hi mudrādaśakaṃ jarāmaraṇanāśanam //
HYP, Tṛtīya upadeshaḥ, 48.2 gomāṃsabhakṣaṇaṃ tat tu mahāpātakanāśanam //
HYP, Tṛtīya upadeshaḥ, 71.2 tato jālaṃdharo bandhaḥ kaṇṭhaduḥkhaughanāśanaḥ //
Kaiyadevanighaṇṭu
KaiNigh, 2, 82.1 keśyo hastimadaḥ śvitrarañjano viṣanāśanaḥ /
KaiNigh, 2, 146.1 vajratulyaguṇo hṛdyo vaikrānto viṣanāśanaḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 11.2, 1.0 tasya dehasya sthairyeṇa sthirabhāvena kṛtvā rasāyanaṃ jarāvyādhināśanaṃ prati samarthaṃ kārakataram //
MuA zu RHT, 2, 4.2, 8.2 peṣaṇaṃ mardanākhyaṃ syāttadbahirmalanāśanam iti paribhāṣā //
MuA zu RHT, 2, 7.2, 8.0 tadutthāpanamityuktaṃ mūrchāvyāpattināśanam iti //
MuA zu RHT, 3, 19.2, 4.0 pakṣachinnaśca raso rasarasāyanayor yogyaḥ rase jvarādiroganāśake jvarāṅkuśādau rasāyane ca jarāvyādhināśane prayoge yogyaḥ samarthaḥ //
MuA zu RHT, 3, 19.2, 5.2 mārito dehaśuddhyarthaṃ mūrchito vyādhināśanaḥ /
MuA zu RHT, 9, 4.2, 3.0 tathā eṣāṃ satvāni sārāṇi rasāyanāni jarāvyādhināśanāni syuriti //
MuA zu RHT, 11, 3.2, 2.0 khalu niścaye vākyālaṅkāre vā ghanasatvam abhrasāraṃ raviṇā tāmreṇa saha rasāyane jarāvyādhināśane dvaṃdvakaṃ ghanasatvatāmraṃ yojyaṃ punaḥ raktagaṇapātabhāvitagirijatumākṣikagairikadaradaiḥ raktagaṇasya yaḥ pātaḥ pātanaṃ nikṣepo vā tena bhāvitāni gharmapuṭitāni girijatumākṣikagairikadaradāni girijatu śilājatu mākṣikaṃ pratītaṃ daradaṃ hiṅgulaṃ etairbījaśeṣaṃ kuryād ityāgāmiślokājjñeyam //
MuA zu RHT, 11, 12.2, 2.0 eṣaḥ kimarthaḥ aśeṣadoṣaśamanāya dhātvādīnāṃ samastadoṣanāśanāyetyarthaḥ //
MuA zu RHT, 12, 3.2, 2.0 idaṃ dvaṃdvitaṃ dvaṃdvīkṛtaṃ lohaṃ sattvena militaṃ rasāyane jarāvyādhināśane yojyam //
MuA zu RHT, 14, 10.2, 4.0 evaṃvidhaṃ tatkhoṭaṃ rasāyane jarāvyādhināśane yojyam //
MuA zu RHT, 19, 1.2, 3.0 adhunā proktānapi api śabdādanubhūtānapi rasāyane jarāvyādhināśanavidhau yogān dravyasamudāyātkān vakṣyāmi kathayāmītyarthaḥ //
MuA zu RHT, 19, 18.1, 10.0 āroṭa iti pūrvoktena pātanakarmaṇā ūrdhvādhastiryagbhavena sādhita āroṭaḥ saḥ prathamaṃ yathā syāttathā rasāyane jarāvyādhināśane niyujyate iti //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 36.1 parāśaramataṃ puṇyaṃ pavitraṃ pāpanāśanam /
Rasakāmadhenu
RKDh, 1, 2, 24.3 daśādistu śatāntaḥ syādvyādhināśanakarmaṇi //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 64.2, 5.0 nāgavaṅgādidoṣanāśanam //
RRSBoṬ zu RRS, 8, 64.2, 6.0 etattu rasam uddiśya uktaṃ dhātvantarāṇām api svasvadoṣanāśanam iti ādipadena bodhyam //
RRSBoṬ zu RRS, 8, 65.2, 4.0 mūrchāvyāpattināśanaṃ mūrchanakriyājanitasvarūpadhvaṃsarūpavipattivāraṇam //
RRSBoṬ zu RRS, 8, 68.2, 2.0 jalasaindhavābhyāṃ saha kumbhamadhye divasatrayaṃ rasasya yā āsthāpanī ā samyak sthāpanī ṣaṇḍhadoṣanāśanapūrvakaṃ svavīrye sthāpanakāriṇī kriyeti śeṣaḥ asau sthitiḥ sthāpanaṃ rodhanamityucyate //
RRSBoṬ zu RRS, 8, 96.2, 2.0 siddhadravyasya mṛtalauhāder ityarthaḥ sūtena kriyāviśeṣaniṣpannasūtasaṃyogena yat kāluṣyādinivāraṇaṃ mālinyādiproñchanaṃ varṇasya ca prakāśanam aujjvalyasaṃpādanaṃ yadvā sūtena sūtasaṃyogena siddhadravyasya māritalohādeḥ kāluṣyādinivāraṇaṃ yayā kriyayā dravyāntarasaṃyogajanitamālinyādināśanaṃ syādityevaṃ yojanīyam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 63.2, 6.0 kevalaṃ svedamardanābhyāṃ na sarvathā bhujakañcukadoṣanāśanaṃ bhavati //
RRSṬīkā zu RRS, 8, 64.2, 11.0 tanmūrchanaṃ hi vaṅgāhibhūjakañcukanāśanam iti pāṭhaṃ gṛhītveyaṃ vyākhyā //
RRSṬīkā zu RRS, 8, 64.2, 15.0 evaṃ ca vaṅgāhibhūjakañcukanāśanam iti pāṭho na manorama iti bodhyam //
Rasasaṃketakalikā
RSK, 1, 34.1 śyāmavarṇaṃ bhavedbhasma valīpalitanāśanam /
RSK, 2, 17.2 dehasya nāśanaṃ doṣā ityaṣṭau kathitā budhaiḥ //
RSK, 5, 31.2 dvivallamuṣṇakaiḥ pītaṃ virekājjvaranāśanam //
Rasārṇavakalpa
RAK, 1, 240.0 karṇe bandhaṃ manuṣyasya tṛtīyajvaranāśanam //
RAK, 1, 343.2 gandhakaṃ bhakṣayetprājño jarādāridryanāśanam //
RAK, 1, 357.1 andhamūṣāgataṃ dhmātaṃ jarādāridryanāśanam /
RAK, 1, 374.1 eraṇḍatailasaṃyuktaṃ grahaṇīvyādhināśanam /
RAK, 1, 376.2 ṣaṇmāsasya prayogena jarādāridryanāśanam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 58.2 bhavānīvallabhaṃ bhīmaṃ japa tvaṃ bhayanāśanam //
SkPur (Rkh), Revākhaṇḍa, 32, 15.1 pinākapāṇiṃ varadaṃ triśūlinamumāpatiṃ hyandhakanāśanaṃ ca /
SkPur (Rkh), Revākhaṇḍa, 40, 25.1 etatpuṇyaṃ pāpaharaṃ dhanyaṃ duḥsvapnanāśanam /
SkPur (Rkh), Revākhaṇḍa, 42, 74.1 etatpuṇyaṃ pāpaharaṃ dhanyaṃ duḥsvapnanāśanam /
SkPur (Rkh), Revākhaṇḍa, 57, 21.2 tasmātpatitumicchāmi tīrthe 'sminpāpanāśane //
SkPur (Rkh), Revākhaṇḍa, 63, 2.1 ṣaṇmukhena purā tāta sarvapātakanāśanam /
SkPur (Rkh), Revākhaṇḍa, 67, 68.2 etat tīrthaṃ mahāpuṇyaṃ sarvapātakanāśanam //
SkPur (Rkh), Revākhaṇḍa, 74, 4.1 saubhāgyavarddhanaṃ tīrthaṃ jayadaṃ duḥkhanāśanam /
SkPur (Rkh), Revākhaṇḍa, 78, 32.3 tadvaraṃ sarvatīrthānāṃ mahāpātakanāśanam //
SkPur (Rkh), Revākhaṇḍa, 82, 10.1 te yānti bhāskare loke parame duḥkhanāśane /
SkPur (Rkh), Revākhaṇḍa, 83, 76.1 kṣiptvāsthīni punaḥ snānaṃ kartavyaṃ tvaghanāśanam /
SkPur (Rkh), Revākhaṇḍa, 83, 108.1 viṣṇupādodbhavā gaṅgā darśanātpāpanāśanī /
SkPur (Rkh), Revākhaṇḍa, 85, 35.2 snāto revājale puṇye saṅgame pāpanāśane //
SkPur (Rkh), Revākhaṇḍa, 85, 57.2 snānaṃ kṛtvā śubhe toye saṅgame pāpanāśane //
SkPur (Rkh), Revākhaṇḍa, 88, 1.3 sthāpitaṃ kapilenaiva sarvapātakanāśanam //
SkPur (Rkh), Revākhaṇḍa, 90, 78.3 viśvarūpaṃ jagannāthaṃ saṃsārabhayanāśanam //
SkPur (Rkh), Revākhaṇḍa, 93, 1.3 vikhyātaṃ bhārate loke gaṅgāyāḥ pāpanāśanam //
SkPur (Rkh), Revākhaṇḍa, 96, 3.1 sthāpitaḥ śaṅkarastatra kāraṇaṃ bandhanāśanam /
SkPur (Rkh), Revākhaṇḍa, 96, 3.2 saṃsāracchedakaraṇaṃ prāṇināmārtināśanam //
SkPur (Rkh), Revākhaṇḍa, 97, 138.2 tataḥ samutthitaṃ liṅgaṃ mokṣadaṃ vyādhināśanam //
SkPur (Rkh), Revākhaṇḍa, 98, 13.2 prabhāyā mandire nityaṃ sthīyatāṃ himanāśana /
SkPur (Rkh), Revākhaṇḍa, 99, 1.3 sthāpitaṃ vāsukīśaṃ tu samastāghaughanāśanam //
SkPur (Rkh), Revākhaṇḍa, 99, 7.1 saṃsāracchedanakarī hyārtānāmārtināśanī /
SkPur (Rkh), Revākhaṇḍa, 99, 16.2 tato nāgeśvaraṃ liṅgaṃ prasiddhaṃ pāpanāśanam //
SkPur (Rkh), Revākhaṇḍa, 101, 2.1 saṃkarṣaṇamiti khyātaṃ pṛthivyāṃ pāpanāśanam /
SkPur (Rkh), Revākhaṇḍa, 101, 4.2 sthāpitaḥ parayā bhaktyā śaṅkaraḥ pāpanāśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 109, 8.2 vidhvastahastyaśvarathānmahātmā jagrāha cakraṃ ripusaṅghanāśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 110, 1.2 dhautapāpaṃ tato gacchen mahāpātakanāśanam /
SkPur (Rkh), Revākhaṇḍa, 120, 20.3 vikhyātaṃ sarvalokeṣu mahāpātakanāśanam //
SkPur (Rkh), Revākhaṇḍa, 121, 14.1 snāpayitvā mahādevaṃ sarvapātakanāśanam /
SkPur (Rkh), Revākhaṇḍa, 140, 8.2 narmadāyā hradaṃ puṇyaṃ sarvapātakanāśanam //
SkPur (Rkh), Revākhaṇḍa, 142, 70.2 gacchamānaṃ tu taṃ dṛṣṭvā keśavaṃ kleśanāśanam //
SkPur (Rkh), Revākhaṇḍa, 146, 90.2 gṛhīto 'smāhakaṃ gacchet sarveṣām ādhināśanam //
SkPur (Rkh), Revākhaṇḍa, 146, 109.1 sarvarogopaśamanaṃ sarvapātakanāśanam /
SkPur (Rkh), Revākhaṇḍa, 146, 117.1 etatte kathitaṃ rājanmahāpātakanāśanam /
SkPur (Rkh), Revākhaṇḍa, 150, 1.3 dakṣiṇe narmadākūle upapātakanāśanam //
SkPur (Rkh), Revākhaṇḍa, 152, 1.3 śaṅkaraṃ jagataḥ prāṇaṃ smṛtamātrāghanāśanam //
SkPur (Rkh), Revākhaṇḍa, 155, 22.1 ekaḥ putro dharāpṛṣṭhe pitṝṇāmārtināśanaḥ /
SkPur (Rkh), Revākhaṇḍa, 156, 8.2 śuklatīrthaṃ mahāpuṇyaṃ mahāpātakanāśanam //
SkPur (Rkh), Revākhaṇḍa, 156, 12.1 tena tīrthaṃ mahāpuṇyaṃ sarvapātakanāśanam /
SkPur (Rkh), Revākhaṇḍa, 159, 51.1 narakāpahaṃ mahāpuṇyaṃ mahāpātakanāśanam /
SkPur (Rkh), Revākhaṇḍa, 164, 4.2 sāṃvauranātho lokānāmārtihā duḥkhanāśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 164, 11.1 narmadāsalilaṃ ramyaṃ sarvapātakanāśanam /
SkPur (Rkh), Revākhaṇḍa, 168, 42.2 tīrthaṃ sarvaguṇopetaṃ paramaṃ pāpanāśanam //
SkPur (Rkh), Revākhaṇḍa, 173, 2.1 siddheśvaramiti khyātaṃ mahāpātakanāśanam /
SkPur (Rkh), Revākhaṇḍa, 175, 1.3 kapileśvaraṃ tu vikhyātaṃ viśeṣātpāpanāśanam //
SkPur (Rkh), Revākhaṇḍa, 180, 1.3 tīrthaṃ sarvaguṇopetaṃ mahāpātakanāśanam //
SkPur (Rkh), Revākhaṇḍa, 180, 50.3 tīrthaṃ sarvaguṇopetaṃ mahāpātakanāśanam //
SkPur (Rkh), Revākhaṇḍa, 182, 11.2 nirmitaṃ bhṛguṇā tāta sarvapātakanāśanam /
SkPur (Rkh), Revākhaṇḍa, 187, 2.1 sarvapāpapraśamanaṃ sarvopadravanāśanam /
SkPur (Rkh), Revākhaṇḍa, 190, 16.1 sthāpayitvā mahādevaṃ sarvapātakanāśanam /
SkPur (Rkh), Revākhaṇḍa, 192, 22.1 karmātiśayaduḥkhārtipradāvāyatināśanau /
SkPur (Rkh), Revākhaṇḍa, 204, 1.3 paitāmahaṃ mahāpuṇyaṃ sarvapātakanāśanam //
SkPur (Rkh), Revākhaṇḍa, 209, 56.2 vikhyātaṃ sarvalokeṣu mahāpātakanāśanam //
SkPur (Rkh), Revākhaṇḍa, 217, 1.3 tattu tīrthaṃ mahāpuṇyaṃ mahāpātakanāśanam //
SkPur (Rkh), Revākhaṇḍa, 220, 1.3 uttare narmadākūle sarvapātakanāśanam //
SkPur (Rkh), Revākhaṇḍa, 220, 4.3 tvayā vai kathitaṃ vipra sakalaṃ pāpanāśanam //
SkPur (Rkh), Revākhaṇḍa, 229, 26.1 sarvapāpaharaṃ pārtha duḥkhaduḥsvapnanāśanam /
SkPur (Rkh), Revākhaṇḍa, 231, 7.2 saṃgamāḥ pañcatriṃśadvai nadīnāṃ pāpanāśanāḥ //
SkPur (Rkh), Revākhaṇḍa, 232, 13.2 yadi saṃsevyate toyaṃ revāyāḥ pāpanāśanam //
SkPur (Rkh), Revākhaṇḍa, 232, 53.1 dharmyamāyuṣyamatulaṃ duḥkhaduḥsvapnanāśanam /
Sātvatatantra
SātT, 2, 33.2 devārināśanavidhau kuśikānvayena nīto maheśadhanur ājagavaṃ babhañja //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 31.2 dhīmān dharmaparo bhogī bhagavān bhayanāśanaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 54.2 svapādaratido 'bhīṣṭasukhado duḥkhanāśanaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 96.2 satkarṇapūrasatkīrtiḥ kīrtyālokāghanāśanaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 129.2 bakārir aghasaṃhārī bālādyantakanāśanaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 1, 59.2 uoṃ hīṃ yamāya śatrunāśanāya svāhā /
UḍḍT, 12, 9.2 dadhimadhunāśanaṃ ca nakhakaraṇaṃ tathaiva ca //
UḍḍT, 14, 5.2 anena mantreṇa sarvajvaranāśanaṃ bhavati //
UḍḍT, 14, 13.0 oṃ oṃ oṃ haṃ haṃ haṃ haṃ sāṃ sāṃ sāṃ sāṃ imaṃ mantraṃ japitvā sthāvarajaṅgamaviṣanāśanaṃ bhavati //
UḍḍT, 14, 22.2 ayaṃ samastaviṣanāśanamantraḥ /
Yogaratnākara
YRā, Dh., 82.2 triphalā lohacūrṇaṃ ca valīpalitanāśanam //
YRā, Dh., 104.2 mehaśleṣmāmayaghnaṃ ca medoghnaṃ krimināśanam //
YRā, Dh., 145.2 madhunā lehayetprātaḥ kṣayārśaḥpāṇḍunāśanam //
YRā, Dh., 146.1 guḍūcīsattvakhaṇḍābhyāṃ miśritaṃ mehanāśanam /
YRā, Dh., 193.3 viṣāsrakuṣṭhakaṇḍūnāṃ nāśanaṃ paramaṃ matam //
YRā, Dh., 234.2 jīrṇe tu triguṇe gandhe kāminīdarpanāśanaḥ //
YRā, Dh., 235.2 bhavetpañcaguṇe siddhaḥ ṣaḍguṇe mṛtyunāśanaḥ //
YRā, Dh., 266.2 kṣayakuṣṭhamarutplīhamehaghnaṃ pāṇḍunāśanam //
YRā, Dh., 271.2 agnimāndyabaddhakoṣṭhahṛdvyathānāśanaṃ param //
YRā, Dh., 280.2 asyānupānataḥ sadyaḥ sarvātīsāranāśanaḥ //
YRā, Dh., 343.1 śaṅkhaḥ kṣāro himo grāhī grahaṇīrekanāśanaḥ /