Occurrences

Mahābhārata
Agnipurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Rasamañjarī
Rasendracintāmaṇi
Ratnadīpikā
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 38, 37.5 asmadgurukaṭākṣeṇa kalyo 'haṃ viṣanāśane //
Agnipurāṇa
AgniPur, 12, 14.1 kaṃso 'pi pūtanādīṃś ca preṣayadbālanāśane /
Nāṭyaśāstra
NāṭŚ, 1, 64.1 evaṃ prayoge prārabdhe daityadānavanāśane /
Suśrutasaṃhitā
Su, Cik., 7, 9.1 bhojanāni ca kurvīta varge 'smin vātanāśane /
Su, Cik., 7, 13.2 bhojanāni ca kurvīta varge 'smin pittanāśane //
Su, Cik., 7, 16.2 bhojanāni ca kurvīta varge 'smin kaphanāśane //
Rasamañjarī
RMañj, 3, 20.1 vipro rasāyane proktaḥ kṣatriyo roganāśane /
Rasendracintāmaṇi
RCint, 7, 55.1 vipro rasāyane proktaḥ kṣatriyo roganāśane /
Ratnadīpikā
Ratnadīpikā, 1, 13.2 vipro rasāyane proktaḥ kṣatriyo roganāśane //
Mugdhāvabodhinī
MuA zu RHT, 3, 19.2, 4.0 pakṣachinnaśca raso rasarasāyanayor yogyaḥ rase jvarādiroganāśake jvarāṅkuśādau rasāyane ca jarāvyādhināśane prayoge yogyaḥ samarthaḥ //
MuA zu RHT, 12, 3.2, 2.0 idaṃ dvaṃdvitaṃ dvaṃdvīkṛtaṃ lohaṃ sattvena militaṃ rasāyane jarāvyādhināśane yojyam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 82, 10.1 te yānti bhāskare loke parame duḥkhanāśane /
SkPur (Rkh), Revākhaṇḍa, 85, 35.2 snāto revājale puṇye saṅgame pāpanāśane //
SkPur (Rkh), Revākhaṇḍa, 85, 57.2 snānaṃ kṛtvā śubhe toye saṅgame pāpanāśane //