Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, Guḍ, 17.1 jñeyā guḍūcī gurur uṣṇavīryā tiktā kaṣāyā jvaranāśinī ca /
RājNigh, Guḍ, 18.1 kandodbhavā guḍūcī ca kaṭūṣṇā saṃnipātahā viṣaghnī jvarabhūtaghnī valīpalitanāśinī //
RājNigh, Guḍ, 53.2 śītapittāsrahantrī ca vikṛtā vraṇanāśinī //
RājNigh, Guḍ, 55.1 ākāśavallī kaṭukā madhurā pittanāśinī /
RājNigh, Guḍ, 68.2 ānāhajvaraśūlārtināśinī pācanī parā //
RājNigh, Guḍ, 81.1 jaṭā kaṭurasā śvāsakāsahṛdroganāśinī /
RājNigh, Guḍ, 89.1 girikarṇī himā tiktā pittopadravanāśinī /
RājNigh, Parp., 35.1 dhūmrapattrā rase tiktā śophaghnī krimināśinī /
RājNigh, Parp., 99.1 dugdhaphenī kaṭus tiktā śiśirā viṣanāśinī /
RājNigh, Parp., 120.1 raktā punarnavā tiktā sāriṇī śophanāśinī /
RājNigh, Pipp., 59.2 krimighnī viṣahantrī ca cakṣuṣyādhmānanāśinī //
RājNigh, Pipp., 124.2 tṛṣṇāsamīrodarahṛdgadādigulmātīsāravraṇadoṣanāśi //
RājNigh, Pipp., 215.2 pravāhikātisāraghnī visarpavraṇanāśinī //
RājNigh, Śat., 180.2 tvagdoṣakaṇḍūvraṇakuṣṭhabhūtagrahograśītajvaranāśinī ca //
RājNigh, Mūl., 196.1 vārttākī kaṭukā rucyā madhurā pittanāśinī /
RājNigh, Kar., 105.1 karuṇī kaṭutiktoṣṇā kaphamārutanāśinī /
RājNigh, Āmr, 95.2 phalaṃ ca vātāmayapittanāśi jñeyaṃ madhūkadvayam evam etat //
RājNigh, Āmr, 104.2 dāhamūrchājvaraśvāsatṛṣāhṛllāsanāśinī //
RājNigh, Āmr, 105.3 śiśirā śvāsahṛllāsanāśinī janavallabhā //
RājNigh, Āmr, 135.1 udumbaratvacā śītā kaṣāyā vraṇanāśinī /
RājNigh, Āmr, 195.2 kuṣṭhāsrakaphavātārśovraṇadoṣārtināśinī //
RājNigh, 12, 15.2 visphoṭapāmādikanāśanaṃ ca tṛṣāpahaṃ tāpavimohanāśi //
RājNigh, 13, 19.2 kaphāpahaṃ pittaharaṃ vibandhaśūlaghnapāṇḍūdaragulmanāśi //
RājNigh, 13, 136.1 vālukā madhurā śītā saṃtāpaśramanāśinī /
RājNigh, Kṣīrādivarga, 126.2 tanmadhuraṃ guru śiśiraṃ keśyaṃ kaphapittanāśi kāntikaram //
RājNigh, Śālyādivarga, 53.2 pittaśleṣmaharā rūkṣā umpikānilanāśinī //
RājNigh, Śālyādivarga, 141.1 lājā ca yavadhānā ca tarpaṇī pittanāśinī /
RājNigh, Māṃsādivarga, 32.0 kuraṅgamāṃsaṃ madhuraṃ ca tadvat kaphāpahaṃ māṃsadapittanāśi //