Occurrences

Baudhāyanadharmasūtra
Hiraṇyakeśigṛhyasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Nāḍīparīkṣā
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 4, 6, 2.2 iṣṭayaḥ pāpanāśinyo vaiśvānaryā samanvitāḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 15, 3.1 yā ta eṣā rarāṭyā tanūr manyor mṛddhasya nāśinī tāṃ devā brahmacāriṇo vinayantu sumedhasaḥ /
Carakasaṃhitā
Ca, Sū., 2, 30.1 takrasiddhā yavāgūḥ syādghṛtavyāpattināśinī /
Ca, Sū., 2, 31.1 gavyamāṃsarasaiḥ sāmlā viṣamajvaranāśinī /
Ca, Sū., 27, 90.1 nātyuṣṇaśītavīryā ca bhedinī kuṣṭhanāśinī /
Mahābhārata
MBh, 1, 70, 33.2 jarām ārchan mahāghorāṃ nāhuṣo rūpanāśinīm //
MBh, 1, 79, 6.4 surūpanāśinīṃ ghorām /
MBh, 3, 82, 113.2 kauśikīṃ tatra seveta mahāpātakanāśinīm /
MBh, 3, 186, 7.1 tasmāt sarvāntako mṛtyur jarā vā dehanāśinī /
MBh, 3, 240, 4.1 niyacchaitāṃ matiṃ rājan dharmārthasukhanāśinīm /
MBh, 5, 9, 47.2 asṛjaṃste mahāsattvā jṛmbhikāṃ vṛtranāśinīm //
Rāmāyaṇa
Rām, Ār, 60, 4.1 kaṃ nu sā deśam āpannā vaidehī kleśanāśinī /
Rām, Su, 7, 25.2 tāṃ śokanāśinīṃ divyāṃ śriyaḥ saṃjananīm iva //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 3, 71.2 pittānubandhayor vātakaphayoḥ pittanāśinīm //
AHS, Utt., 11, 35.2 tāmraṃ ca vartir mūtreṇa sarvaśukrakanāśinī //
AHS, Utt., 11, 48.1 vartirarjunatoyena hṛṣṭaśukrakanāśinī /
AHS, Utt., 13, 86.1 piṣṭair gomayatoyena vartir doṣāndhanāśinī /
AHS, Utt., 16, 22.2 śuṣke tu mastunā vartir vātākṣyāmayanāśinī //
AHS, Utt., 16, 55.1 satāmrarajaso vartiḥ pillaśukrakanāśinī /
Kirātārjunīya
Kir, 15, 27.1 sasattvaratide nityaṃ sadarāmarṣanāśini /
Kūrmapurāṇa
KūPur, 1, 11, 121.1 kāmadhenur bṛhadgarbhā dhīmatī mohanāśinī /
KūPur, 1, 11, 127.2 mahārātriḥ śivānandā śacī duḥsvapnanāśinī //
KūPur, 1, 11, 140.1 vīreśvarī vimānasthā viśokāśokanāśinī /
KūPur, 1, 24, 12.2 gaṅgā bhagavatī nityaṃ vahatyevāghanāśinī //
Liṅgapurāṇa
LiPur, 1, 18, 16.2 vipāśāya supāśāya namaste pāśanāśine //
LiPur, 1, 82, 23.1 saṃstutā jananī teṣāṃ sarvopadravanāśinī /
LiPur, 1, 108, 2.2 vaktumarhasi tāṃ sūta kathāṃ pātakanāśinīm //
Matsyapurāṇa
MPur, 24, 57.2 jarām ārchan mahāghorāṃ nāhuṣo rūpanāśinīm //
MPur, 63, 1.2 athānyāmapi vakṣyāmi tṛtīyāṃ pāpanāśinīm /
MPur, 64, 1.2 tathaivānyāṃ pravakṣyāmi tṛtīyāṃ pāpanāśinīm /
MPur, 74, 2.3 viśokasaptamīṃ tadvatphalāḍhyāṃ pāpanāśinīm //
MPur, 77, 1.2 śarkarāsaptamīṃ vakṣye tadvatkalmaṣanāśinīm /
MPur, 108, 24.2 yojanānāṃ sahasreṣu kīrtanātpāpanāśinī //
MPur, 116, 7.2 svargārohaṇaniḥśreṇīṃ sarvakalmaṣanāśinīm //
MPur, 146, 12.2 atyāścaryavatī ramyā katheyaṃ pāpanāśinī /
MPur, 154, 82.2 tvaṃ kālarātrirniḥśeṣabhuvanāvalināśinī //
Suśrutasaṃhitā
Su, Cik., 31, 30.1 sā tu kuṣṭhaviṣonmādagrahāpasmāranāśinī /
Su, Utt., 28, 10.1 rakṣāmataḥ pravakṣyāmi bālānāṃ pāpanāśinīm /
Su, Utt., 40, 159.2 bhayaje sāntvanāpūrvā śokaje śokanāśinī //
Bhāratamañjarī
BhāMañj, 1, 80.2 vadhūsareti vikhyātā lokakilbiṣanāśinī //
BhāMañj, 10, 35.2 śūdrabhīrukavidviṣṭā vinaṣṭā duṣṭanāśinī //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 7.2 raktavātapraśamanī kaṇḍūvisarpanāśinī //
DhanvNigh, 1, 8.2 viṣaghnī jvarabhūtaghnī valīpalitanāśinī //
DhanvNigh, 1, 10.2 ghuṇapriyātisāraghnī bālānāṃ roganāśinī //
DhanvNigh, 1, 13.2 kuṣṭhakaṇḍūvamīmehaviṣamajvaranāśinī //
DhanvNigh, 1, 38.3 balāsārocakān hanti viṣamajvaranāśinī //
DhanvNigh, 1, 56.1 viśodhanī kṛmiharā pīnasārucināśinī /
DhanvNigh, 1, 91.2 kāsaśvāsapraśamanī jvaratṛḍdāhanāśinī //
DhanvNigh, 1, 96.2 arucijvaravātāmadoṣahṛdgadanāśinī //
DhanvNigh, 1, 117.2 pittahikkāvamīśophakaphārocakanāśinī //
DhanvNigh, 1, 150.1 kaphapittaharā gurvī rañjanī vātanāśinī /
DhanvNigh, 1, 157.2 āmārucighnyapasmāragaṇḍaślīpadanāśinī //
DhanvNigh, 1, 222.1 varaṇī tu rase tiktā śūlatvagdoṣanāśinī /
DhanvNigh, 1, 229.2 keśyā viṣodaraṃ hanti vātāsṛkkṛmināśinī //
DhanvNigh, 1, 248.2 uṣṇā kaṭukaṣāyā ca sūtikāśūlanāśinī //
DhanvNigh, 2, 21.2 gulmādhmānakṛmīn hanti medojaṭharanāśinī //
DhanvNigh, Candanādivarga, 32.1 jātipatrī kaṭūṣṇā syātsurabhiḥ kaphanāśinī /
DhanvNigh, Candanādivarga, 42.1 nalikā raktapittaghnī cakṣuṣyā viṣanāśinī /
DhanvNigh, Candanādivarga, 44.1 māṃsī svādukaṣāyā syātkaphapittāsranāśinī /
DhanvNigh, Candanādivarga, 61.1 spṛkkā sugandhā kuṣṭhaghnī daurgandhyasvedanāśinī /
DhanvNigh, Candanādivarga, 82.2 kṛmiśleṣmavraṇān hanti bhūtajvarārtināśinī //
DhanvNigh, Candanādivarga, 90.1 dhātakī kaṭukoṣṇā ca madakṛd viṣanāśinī /
Garuḍapurāṇa
GarPur, 1, 27, 1.2 oṃ kaṇicikīṇikakrāṇī carvāṇī bhūtahāriṇi phaṇiviṣiṇi virathanārāyayaṇi ume daha daha haste caṇḍe raudre māheśvari mahāmukhi jvālāmukhi śaṅkukarṇi śukamuṇḍe śatruṃ hana hana sarvanāśini svedaya sarvāṅgaśoṇitaṃ tannirīkṣāsi manasā devi saṃmohaya saṃmohaya rudrasya hṛdaye jātā rudrasya hṛdaye sthitā /
GarPur, 1, 168, 16.1 vāyuḥ śīto laghuḥ sūkṣmaḥ svaranāśī sthiro balī /
GarPur, 1, 169, 19.1 kaliṅgālābunī pittanāśinī vātakāriṇī /
Kṛṣiparāśara
KṛṣiPar, 1, 125.2 bahuvighnakarī ṣaṣṭhī kuhūḥ karṣakanāśinī //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 130.2 na tatraikādaśī kāryā dharmakāmārthanāśinī //
KAM, 1, 133.2 saṃdigdhaikādaśī nāma varjyā dharmārthanāśinī //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 47.1 pāṭalāruciśophārśaḥśvāsatṛṭchardināśinī /
MPālNigh, Abhayādivarga, 108.3 śleṣmakṛt pittavātaghnī grāhiṇī gulmanāśinī //
MPālNigh, Abhayādivarga, 171.2 vātalā grāhiṇī śleṣmaraktavidradhināśinī //
MPālNigh, 2, 44.2 āhnīkā tadguṇā svādurviśeṣātpittanāśinī //
MPālNigh, 4, 65.3 vālukā lekhanī śītā vraṇoraḥkṣatanāśinī //
Rasamañjarī
RMañj, 1, 24.2 cāpalyaṃ kṛṣṇadhattūras triphalā viṣanāśinī //
RMañj, 3, 91.2 pariṇāmādiśūlaghnī grahaṇīkṣayanāśinī //
RMañj, 6, 22.2 dhārayet satataṃ vaktre kāsaviṣṭambhanāśinīm //
RMañj, 8, 11.3 hanti vartiḥ kṛtā ślakṣṇaṃ śukrāṇāṃ nāśinī param //
Rasaprakāśasudhākara
RPSudh, 3, 59.0 mayāpi sadvaidyahitāya nūnaṃ pradarśiteyaṃ khalu roganāśinī //
RPSudh, 6, 13.2 kaṣāyā madhurā kāṃkṣī kaṭukā viṣanāśinī //
Rasaratnasamuccaya
RRS, 1, 25.2 pañcadhā rasapūjoktā mahāpātakanāśinī //
RRS, 3, 139.1 pariṇāmādiśūlaghnī grahaṇīkṣayanāśinī /
RRS, 11, 34.1 gṛhakanyā malaṃ hanyāttriphalā vahnināśinī /
Rasaratnākara
RRĀ, Ras.kh., 3, 34.1 jāyate dhāritā vaktre vatsarān mṛtyunāśinī /
RRĀ, Ras.kh., 3, 88.2 guṭikā vajratuṇḍeyaṃ vaktrasthā mṛtyunāśinī //
RRĀ, Ras.kh., 3, 103.1 ānandaguṭikā hy eṣā vaktrasthā mṛtyunāśinī /
RRĀ, Ras.kh., 3, 109.2 vajrakhecarikā nāma vatsarān mṛtyunāśinī //
RRĀ, Ras.kh., 3, 168.2 kaṅkālakhecarī nāmnā vaktrasthā mṛtyunāśinī //
Rasendracūḍāmaṇi
RCūM, 11, 50.2 īṣatpītā gurusnigdhā pītikā viṣanāśinī //
RCūM, 11, 52.1 kāṅkṣī kaṣāyā kaṭukāmlakaṇṭhyā keśyā vraṇaghnī viṣanāśinī ca /
RCūM, 11, 100.1 pariṇāmādiśūlaghnī grahaṇīkṣayanāśinī /
Rasendrasārasaṃgraha
RSS, 1, 26.1 cāñcalyaṃ kṛṣṇadhustūraṃ triphalā viṣanāśinī /
Rājanighaṇṭu
RājNigh, Guḍ, 17.1 jñeyā guḍūcī gurur uṣṇavīryā tiktā kaṣāyā jvaranāśinī ca /
RājNigh, Guḍ, 18.1 kandodbhavā guḍūcī ca kaṭūṣṇā saṃnipātahā viṣaghnī jvarabhūtaghnī valīpalitanāśinī //
RājNigh, Guḍ, 53.2 śītapittāsrahantrī ca vikṛtā vraṇanāśinī //
RājNigh, Guḍ, 55.1 ākāśavallī kaṭukā madhurā pittanāśinī /
RājNigh, Guḍ, 68.2 ānāhajvaraśūlārtināśinī pācanī parā //
RājNigh, Guḍ, 81.1 jaṭā kaṭurasā śvāsakāsahṛdroganāśinī /
RājNigh, Guḍ, 89.1 girikarṇī himā tiktā pittopadravanāśinī /
RājNigh, Parp., 35.1 dhūmrapattrā rase tiktā śophaghnī krimināśinī /
RājNigh, Parp., 99.1 dugdhaphenī kaṭus tiktā śiśirā viṣanāśinī /
RājNigh, Parp., 120.1 raktā punarnavā tiktā sāriṇī śophanāśinī /
RājNigh, Pipp., 59.2 krimighnī viṣahantrī ca cakṣuṣyādhmānanāśinī //
RājNigh, Pipp., 124.2 tṛṣṇāsamīrodarahṛdgadādigulmātīsāravraṇadoṣanāśi //
RājNigh, Pipp., 215.2 pravāhikātisāraghnī visarpavraṇanāśinī //
RājNigh, Śat., 180.2 tvagdoṣakaṇḍūvraṇakuṣṭhabhūtagrahograśītajvaranāśinī ca //
RājNigh, Mūl., 196.1 vārttākī kaṭukā rucyā madhurā pittanāśinī /
RājNigh, Kar., 105.1 karuṇī kaṭutiktoṣṇā kaphamārutanāśinī /
RājNigh, Āmr, 95.2 phalaṃ ca vātāmayapittanāśi jñeyaṃ madhūkadvayam evam etat //
RājNigh, Āmr, 104.2 dāhamūrchājvaraśvāsatṛṣāhṛllāsanāśinī //
RājNigh, Āmr, 105.3 śiśirā śvāsahṛllāsanāśinī janavallabhā //
RājNigh, Āmr, 135.1 udumbaratvacā śītā kaṣāyā vraṇanāśinī /
RājNigh, Āmr, 195.2 kuṣṭhāsrakaphavātārśovraṇadoṣārtināśinī //
RājNigh, 12, 15.2 visphoṭapāmādikanāśanaṃ ca tṛṣāpahaṃ tāpavimohanāśi //
RājNigh, 13, 19.2 kaphāpahaṃ pittaharaṃ vibandhaśūlaghnapāṇḍūdaragulmanāśi //
RājNigh, 13, 136.1 vālukā madhurā śītā saṃtāpaśramanāśinī /
RājNigh, Kṣīrādivarga, 126.2 tanmadhuraṃ guru śiśiraṃ keśyaṃ kaphapittanāśi kāntikaram //
RājNigh, Śālyādivarga, 53.2 pittaśleṣmaharā rūkṣā umpikānilanāśinī //
RājNigh, Śālyādivarga, 141.1 lājā ca yavadhānā ca tarpaṇī pittanāśinī /
RājNigh, Māṃsādivarga, 32.0 kuraṅgamāṃsaṃ madhuraṃ ca tadvat kaphāpahaṃ māṃsadapittanāśi //
Ānandakanda
ĀK, 1, 2, 62.2 trikālamevaṃ kurvīta sandhyāṃ sarvāghanāśinīm //
ĀK, 1, 9, 36.2 akṣīṇo mṛtyunāśī syājjarādāridryanāśanaḥ //
ĀK, 1, 10, 20.1 hemnā suveṣṭitā samyagvalīpalitanāśinī /
ĀK, 1, 10, 20.2 vaktrasthā mṛtyuhā varṣādviṣavigrahanāśinī //
ĀK, 1, 15, 165.2 saṃyuktā triphalā līḍhā jarāmaraṇanāśinī //
ĀK, 1, 15, 422.2 tanmātrasevitā cūrṇā pāmākiṭṭibhanāśinī //
ĀK, 1, 15, 457.2 madhunā ca lihetkarṣaṃ jarāmaraṇanāśinī //
ĀK, 1, 19, 71.1 gulikāṃ maricākārāṃ kuryāddaurgandhyanāśinīm /
ĀK, 1, 20, 103.2 sūryendū ghaṭayejjihvāśoṣaṇī pāpanāśinī //
ĀK, 2, 9, 74.2 vāravallīti sā sūtabandhanī roganāśinī //
ĀK, 2, 10, 14.1 girikarṇī himā tiktā pittopadravanāśinī /
ĀK, 2, 10, 35.1 gojihvā kaṭukā tīvrā śītalā pittanāśinī /
ĀK, 2, 10, 40.2 lajjāluśca kaṭuḥ śītā pittātīsāranāśinī //
ĀK, 2, 10, 46.2 raktā punarnavā tiktā sāraṇī śophanāśinī //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 1, 3, 5.1 sthitvā sthitvā calati yā sā smṛtā prāṇanāśinī /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 5.2, 4.0 yā sthitvā sthitvā calati gacchati sāpi prāṇanāśinī jñeyā //
ŚSDīp zu ŚdhSaṃh, 1, 3, 5.2, 8.0 cakārāt kuṭilā cordhvādhogamanaśīlāpi prāṇanāśinī boddhavyā //
Abhinavacintāmaṇi
ACint, 1, 113.1 gandhāḍhyā kṛmināśinī kaphaharā saṃśodhinī srotasām /
ACint, 2, 8.1 cāñcalyaṃ kṛṣṇadhustūras triphalā viṣanāśinī /
Bhāvaprakāśa
BhPr, 6, 2, 44.2 cakṣuṣyā dīpanī rucyā viṣamajvaranāśinī //
BhPr, 6, 2, 96.1 methikā vātaśamanī śleṣmaghnī jvaranāśinī /
BhPr, 6, 2, 109.2 vyapohati viśeṣeṇa phiraṅgāmayanāśinī //
BhPr, 6, Karpūrādivarga, 100.2 tiktā tīkṣṇā ca kaṭukānuṣṇāsyamalanāśinī /
BhPr, 6, Guḍūcyādivarga, 37.2 kaṭutiktāsyavairasyamalārocakanāśinī /
BhPr, 6, 8, 149.2 vālukā lekhanī śītā vraṇoraḥkṣatanāśinī //
BhPr, 6, 8, 157.3 karṇasrāvāgnimāndyaghnī pittāsrakaphanāśinī //
Gheraṇḍasaṃhitā
GherS, 3, 9.3 nabhomudrā bhaved eṣā yogināṃ roganāśinī //
GherS, 3, 59.1 mudreyaṃ paramā gopyā jarāmaraṇanāśinī /
Gokarṇapurāṇasāraḥ
GokPurS, 9, 45.1 kāmāghanāśinī nadyāś cotpattiṃ kathayāmi te /
GokPurS, 9, 66.1 tatrāsti sarvapāpaghnī nadī kāmāghanāśinī /
GokPurS, 9, 67.2 snātvā kāmāghanāśinyāṃ japan pañcākṣarīṃ manum //
GokPurS, 9, 69.1 kāmāghanāśinīṃ prāpya tatrovāsa ciraṃ dvijaḥ /
GokPurS, 9, 69.2 snātvā kāmāghanāśinyāṃ kāmeśaṃ paripūjayan //
GokPurS, 9, 73.1 snātvā kāmāghanāśinyāṃ naro mucyeta pātakaiḥ /
Gorakṣaśataka
GorŚ, 1, 58.2 āpūrya śvasanena kukṣiyugalaṃ baddhvā śanai recayed eṣā pātakanāśinī sumahatī mudrā nṝṇāṃ procyate //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 1, 3, 5.2, 2.0 yā dhamanī sthitvā sthitvā calati sā prāṇanāśinī smṛtā kathitā //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 69.1 sthitvā sthitvā calantī yā sā smṛtā prāṇanāśinī /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 8.1 purato raktacandananirmite pīṭhe mahāgaṇapatipratimāyāṃ vā caturasrāṣṭadalaṣaṭkoṇatrikoṇamaye cakre vā tīvrāyai jvālinyai nandāyai bhogadāyai kāmarūpiṇyai ugrāyai tejovatyai satyāyai vighnanāśinyai ṛṃ dharmāya ṝṃ jñānāya ᄆṃ vairāgyāya ᄇṃ aiśvaryāya ṛṃ adharmāya ṝṃ ajñānāya ᄆṃ avairāgyāya ᄇṃ anaiśvaryāya nama iti pīṭhaśaktīr dharmādyaṣṭakaṃ cābhyarcya mūlam uccārya mahāgaṇapatim āvāhayāmīty āvāhya pañcadhopacarya daśadhā saṃtarpya mūlena mithunāṅgabrāhmyādīndrādirūpapañcāvaraṇapūjāṃ kuryāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 23.1 uttare jāhnavīdeśe mahāpātakanāśinī /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 32.1 triṣu lokeṣu vikhyātā mahāpātakanāśinī /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 44.2 tena caiṣā mahāpuṇyā mahāpātakanāśinī //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 22.1 evaṃ sā dakṣiṇā gaṃgā mahāpātakanāśinī /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 25.1 evamuktā tu devena mahāpātakanāśinī /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 30.1 śaṃkarānuprahād devī mahāpātakanāśinī /
SkPur (Rkh), Revākhaṇḍa, 8, 53.2 narmadā martyalokasya mahāpātakanāśinī //
SkPur (Rkh), Revākhaṇḍa, 11, 46.1 svargamokṣapradāṃ puṇyāṃ saṃsārabhayanāśinīm //
SkPur (Rkh), Revākhaṇḍa, 22, 33.1 praviṣṭamātre tu hrade kāpile pāpanāśini /
SkPur (Rkh), Revākhaṇḍa, 48, 20.1 vāsudeva namastubhyaṃ namaḥ kaiṭabhanāśine /
SkPur (Rkh), Revākhaṇḍa, 72, 5.1 śrutvā tava mukhodgītāṃ kathāṃ vai pāpanāśinīm /
SkPur (Rkh), Revākhaṇḍa, 108, 15.1 ārādhayantī satataṃ mahiṣāsuranāśinīṃ /
SkPur (Rkh), Revākhaṇḍa, 166, 1.2 tataḥ siddheśvarī devī vaiṣṇavī pāpanāśinī /
SkPur (Rkh), Revākhaṇḍa, 180, 57.2 viśeṣādāśvine śuklā mahāpātakanāśinī //
SkPur (Rkh), Revākhaṇḍa, 189, 36.2 puṇyātpuṇyatamā tena hyaśeṣāghaughanāśinī //
SkPur (Rkh), Revākhaṇḍa, 195, 22.1 dīkṣāmavāpya vidhivadvaiṣṇavīṃ pāpanāśinīm /