Occurrences

Atharvaveda (Śaunaka)
Śatapathabrāhmaṇa

Atharvaveda (Śaunaka)
AVŚ, 8, 2, 27.1 ye mṛtyava ekaśataṃ yā nāṣṭrā atitāryāḥ /
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 6.2 nediha purā nāṣṭrā rakṣāṃsyāviśāniti brāhmaṇo hi rakṣasāmapahantā tasmād abhinihitameva savyena pāṇinā bhavati //
ŚBM, 1, 2, 1, 6.2 devā ha vai yajñaṃ tanvānāste 'surarakṣasebhya āsaṅgādbibhayāṃcakrur nenno 'dhastānnāṣṭrā rakṣāṃsyupottiṣṭhānity agnirhi rakṣasāmapahantā tasmādevamupadadhāti tadyadeṣa eva bhavati nānya eṣa hi yajuṣkṛto medhyas tasmānmadhyamena kapālenābhyupadadhāti //
ŚBM, 1, 2, 1, 8.2 nediha purā nāṣṭrā rakṣāṃsyāviśāniti brāhmaṇo hi rakṣasāmapahantā tasmādabhinihitameva savyasya pāṇeraṅgulyā bhavati //
ŚBM, 1, 2, 1, 9.2 agne brahma gṛbhṇīṣveti nediha purā nāṣṭrā rakṣāṃsyāviśānity agnirhi rakṣasām apahantā tasmādenamadhyūhati //
ŚBM, 1, 2, 2, 13.2 achidramevainametadagninā parigṛhṇāti nedenaṃ nāṣṭrā rakṣāṃsi pramṛśān ityagnir hi rakṣasāmapahantā tasmātparyagniṃ karoti //
ŚBM, 1, 2, 2, 16.2 nedenamupariṣṭānnāṣṭrā rakṣāṃsy avapaśyān iti ned v eva nagna iva muṣita iva śayātā ity u caiva tasmādvā abhivāsayati //
ŚBM, 1, 3, 4, 13.2 nediha purā nāṣṭrā rakṣāṃsy āviśān iti brāhmaṇo hi rakṣasāmapahantā tasmād abhinihita eva savyena pāṇinā bhavati //
ŚBM, 3, 7, 1, 10.2 avaṭam abhijuhoti nedadhastānnāṣṭrā rakṣāṃsyupottiṣṭhāniti vajro vā ājyaṃ tadvajreṇaivaitannāṣṭrā rakṣāṃsyavabādhate tathādhastānnāṣṭrā rakṣāṃsi nopottiṣṭhanty atha purastātparītyodaṅṅāsīno yūpamanakti sa āha yūpāyājyamānāyānubrūhīti //
ŚBM, 3, 7, 1, 10.2 avaṭam abhijuhoti nedadhastānnāṣṭrā rakṣāṃsyupottiṣṭhāniti vajro vā ājyaṃ tadvajreṇaivaitannāṣṭrā rakṣāṃsyavabādhate tathādhastānnāṣṭrā rakṣāṃsi nopottiṣṭhanty atha purastātparītyodaṅṅāsīno yūpamanakti sa āha yūpāyājyamānāyānubrūhīti //
ŚBM, 3, 8, 1, 5.2 tāvagre juhvā aktvā paśor lalāṭam upaspṛśati ghṛtenāktau paśūṃs trāyethāmiti vajro vai yūpaśakalo vajraḥ śāso vajra ājyaṃ tamevaitatkṛtsnaṃ vajraṃ saṃbhṛtya tam asyābhigoptāraṃ karoti nedenaṃ nāṣṭrā rakṣāṃsi hinasanniti punar yūpaśakalam avagūhaty eṣā te prajñātāśrir astv ity āha śāsam prayacchant sādayati srucau //
ŚBM, 3, 8, 1, 6.2 ulmukam ādāyāgnīt paryagniṃ karoti tad yat paryagniṃ karoty achidram evainam etad agninā parigṛhṇāti nedenaṃ nāṣṭrā rakṣāṃsi pramṛśānity agnirhi rakṣasām apahantā tasmāt paryagniṃ karoti tad yatrainaṃ śrapayanti tad abhipariharati //
ŚBM, 5, 1, 5, 17.2 antevāsī vā brahmacārī vaitad yajur adhīyāt so 'nvāsthāya vācayati vājina iti vājino hy aśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitad āhādhvana skabhnuvanta ity adhvano hi skabhnuvanto dhāvanti yojanā mimānā iti yojanaśo hi mimānā adhvānaṃ dhāvanti kāṣṭhāṃ gacchateti yathainānantarā nāṣṭrā rakṣāṃsi na hiṃsyurevametadāha dhāvantyājimāghnanti dundubhīnabhi sāma gāyati //
ŚBM, 5, 2, 4, 7.2 sākamedhair vyajayanta yeyameṣāṃ vijitis tāṃ taddhocur utpibante vā imāni dikṣu nāṣṭrā rakṣāṃsi hantaibhyo vajram praharāmeti vajro vā ājyaṃ ta etena vajreṇājyena dikṣu nāṣṭrā rakṣāṃsyavāghnaṃs te vyajayanta yeyameṣāṃ vijitis tāṃ tatho evaiṣa etena vajreṇājyena dikṣu nāṣṭrā rakṣāṃsy avahanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 11.2 āgneyo 'ṣṭākapālaḥ puroḍāśo bhavati vāruṇo yavamayaś carū raudro gāvedhukaś carur anaḍuhyai vahalāyā aindraṃ dadhi tenendraturīyeṇa yajata indrāgnī u haivaitat samūdāte utpibante vā imāni dikṣu nāṣṭrā rakṣāṃsi hantaibhyo vajram praharāveti //
ŚBM, 6, 3, 1, 5.2 etadvai devā abibhayuryadvai na iha rakṣāṃsi nāṣṭrā nānvaveyuriti ta etaṃ saṃtatahomam apaśyan rakṣasāṃ nāṣṭrāṇām ananvavāyanāya tasmātsaṃtatāṃ juhoti //
ŚBM, 6, 3, 1, 29.2 etad vai devā abibhayur yad vai no yajñaṃ dakṣiṇato rakṣāṃsi nāṣṭrā na hanyuriti ta etaṃ vajram apaśyann amum evādityam asau vā āditya eṣo 'śvas ta etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñam atanvata tathaivaitad yajamāna etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñaṃ tanute //
ŚBM, 6, 3, 3, 10.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etaṃ vajram upariṣṭād abhigoptāram akurvann amumevādityam asau vā āditya eṣo 'śvas tathaivāsmā ayametaṃ vajramupariṣṭād abhigoptāraṃ karoti //
ŚBM, 6, 3, 3, 24.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃs tathaivāsmā ayametām puram pariśrayatyabhryā vajro vā abhrir vajram evāsmā etad abhigoptāraṃ karoti sarvataḥ parilikhati sarvata evāsmā etaṃ vajram abhigoptāraṃ karoti triṣkṛtvaḥ parilikhati trivṛtam evāsmā etaṃ vajram abhigoptāraṃ karoti //
ŚBM, 6, 3, 3, 26.2 etadvai devā abibhayur yad vai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā imāmevātmānamakurvanguptyā ātmātmānaṃ gopsyatīti sā samambilā syāt tad asyeyamātmā bhavati yad v eva samambilā yonirvā iyaṃ reta idaṃ yadvai retaso yonimatiricyate 'muyā tadbhavatyatha yannyūnaṃ vyṛddhaṃ tad etadvai retasaḥ samṛddhaṃ yat samaṃbilaṃ catuḥsraktir eṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainam etad digbhyaḥ khanati //
ŚBM, 6, 4, 4, 19.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃstathaivāsmā ayametām puram pariśrayaty atho yonirvā iyaṃ reta idaṃ tira iva vai yonau retaḥ sicyate yonirūpam etat kriyate tasmādapi svayā jāyayā tira ivaiva cicariṣati //
ŚBM, 6, 5, 4, 1.2 etadvai devā abibhayur yadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā imām evātmānamakurvanguptyā ātmātmānaṃ gopsyatīti //
ŚBM, 6, 7, 1, 5.2 etadvai devā abibhayuryadvai na imam iha rakṣāṃsi nāṣṭrā na hanyur iti tasmā etam antikād goptāram akurvann amum evādityam asau vā āditya eṣa rukmas tathaivāsmā ayam etam antikād goptāraṃ karoti //
ŚBM, 10, 2, 5, 1.3 etad vai devā abibhayur yad vai na imam iha rakṣāṃsi nāṣṭrā na hanyur iti /
ŚBM, 10, 2, 5, 2.2 etad vai devā abibhayur yad vai na imam iha rakṣāṃsi nāṣṭrā na hanyur iti /