Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 65, 13.4 śṛṇu me nāganāsoru vacanaṃ mattakāśini /
MBh, 1, 140, 14.1 subhrūnāsākṣikeśāntaṃ sukumāranakhatvacam /
MBh, 3, 54, 7.1 sukeśāntāni cārūṇi sunāsāni śubhāni ca /
MBh, 6, BhaGī 5, 27.2 prāṇāpānau samau kṛtvā nāsābhyantaracāriṇau //
MBh, 7, 35, 28.1 sunāsānanakeśāntair avraṇaiścārukuṇḍalaiḥ /
MBh, 9, 16, 50.1 nāsākṣikarṇāsyaviniḥsṛtena prasyandatā ca vraṇasaṃbhavena /
MBh, 9, 44, 94.1 hastināsāḥ kūrmanāsā vṛkanāsāstathāpare /
MBh, 9, 44, 94.1 hastināsāḥ kūrmanāsā vṛkanāsāstathāpare /
MBh, 9, 44, 94.1 hastināsāḥ kūrmanāsā vṛkanāsāstathāpare /
MBh, 9, 44, 96.2 piṅgākṣāḥ śaṅkukarṇāśca vakranāsāśca bhārata //
MBh, 12, 102, 9.2 jihmanāsānujaṅghāśca dūragā dūrapātinaḥ //
MBh, 12, 212, 10.1 śravaṇaṃ sparśanaṃ jihvā dṛṣṭir nāsā tathaiva ca /
MBh, 12, 305, 4.1 pārśvābhyāṃ maruto devānnāsābhyām indum eva ca /
MBh, 12, 305, 15.1 karṇanāsāvanamanaṃ dantadṛṣṭivirāgitā /
MBh, 12, 335, 47.1 cakṣuṣī somasūryau te nāsā saṃdhyā punaḥ smṛtā /
MBh, 13, 14, 108.1 raktākṣaṃ sumahānāsaṃ sukarṇaṃ sukaṭītaṭam /
MBh, 13, 24, 77.1 aprāptadamakāś caiva nāsānāṃ vedhakāstathā /
MBh, 13, 43, 22.2 nāsām asti priyo nāma maithune saṃgame nṛbhiḥ //