Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Gautamadharmasūtra
Vaikhānasagṛhyasūtra
Ṛgveda
Arthaśāstra
Avadānaśataka
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Amaraughaśāsana
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rājanighaṇṭu
Smaradīpikā
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śukasaptati
Gheraṇḍasaṃhitā
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha

Aitareyabrāhmaṇa
AB, 1, 21, 11.0 grāvāṇeva tad id arthaṃ jarethe iti sūktam akṣī iva karṇāv iva nāsevety aṅgasamākhyāyam evāsmiṃs tad indriyāṇi dadhāti //
Atharvaveda (Śaunaka)
AVŚ, 5, 23, 3.1 yo akṣyau parisarpati yo nāse parisarpati /
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 15.1 mūrdhalalāṭanāsāgrapramāṇā yājñikasya vṛkṣasya daṇḍāḥ //
Gautamadharmasūtra
GautDhS, 1, 1, 27.0 mūrdhalalāṭanāsāgrapramāṇāḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 14, 8.0 yadā nāsāgraṃ dṛśyate tadāsya grahasthitiṃ jñātvā śubhāśubhaṃ parīkṣeta //
Ṛgveda
ṚV, 2, 39, 6.2 nāseva nas tanvo rakṣitārā karṇāv iva suśrutā bhūtam asme //
Arthaśāstra
ArthaŚ, 4, 10, 2.1 pañcaviṃśatipaṇāvareṣu kukkuṭanakulamārjāraśvasūkarasteyeṣu hiṃsāyāṃ vā catuṣpañcāśatpaṇo daṇḍo nāsāgracchedanaṃ vā caṇḍālāraṇyacarāṇām ardhadaṇḍāḥ //
ArthaŚ, 4, 10, 10.1 stenapāradārikayoḥ sācivyakarmaṇi striyāḥ saṃgṛhītāyāśca karṇanāsāchedanaṃ pañcaśato vā daṇḍaḥ puṃso dviguṇaḥ //
ArthaŚ, 4, 11, 25.1 jihvānāsopaghāte saṃdaṃśavadhaḥ //
ArthaŚ, 4, 12, 33.1 akṣamāyāṃ striyāḥ karṇanāsāchedanaṃ vadhaṃ jāraśca prāpnuyāt //
ArthaŚ, 4, 13, 35.1 śvapākasyāryāgamane vadhaḥ striyāḥ karṇanāsāchedanam //
Avadānaśataka
AvŚat, 21, 2.18 tasya ca padmasya karṇikāyāṃ dārakaḥ paryaṅkaṃ baddhvāvasthitaḥ abhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaś chatrākāraśirāḥ pralambabāhur vistīrṇalalāṭaḥ uccaghoṣaḥ saṃgatabhrūs tuṅganāsaḥ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtagātro 'śītyānuvyañjanair virājitagātraḥ /
Carakasaṃhitā
Ca, Sū., 5, 49.1 pibecchidraṃ pidhāyaikaṃ nāsayā dhūmamātmavān /
Ca, Sū., 17, 13.2 pratiśyāmukhanāsākṣikarṇarogaśirobhramāḥ //
Ca, Sū., 26, 77.2 vidahanmukhanāsākṣi saṃsrāvī sa kaṭuḥ smṛtaḥ //
Ca, Vim., 8, 8.1 athādhyāpanavidhiḥ adhyāpane kṛtabuddhirācāryaḥ śiṣyamevāditaḥ parīkṣeta tad yathā praśāntam āryaprakṛtikam akṣudrakarmāṇam ṛjucakṣurmukhanāsāvaṃśaṃ tanuraktaviśadajihvam avikṛtadantauṣṭham aminminaṃ dhṛtimantam anahaṅkṛtaṃ medhāvinaṃ vitarkasmṛtisampannam udārasattvaṃ tadvidyakulajamathavā tadvidyavṛttaṃ tattvābhiniveśinam avyaṅgam avyāpannendriyaṃ nibhṛtam anuddhatam arthatattvabhāvakam akopanam avyasaninaṃ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannam adhyayanābhikāmam arthavijñāne karmadarśane cānanyakāryam alubdham analasaṃ sarvabhūtahitaiṣiṇam ācāryasarvānuśiṣṭipratikaram anuraktaṃ ca evaṃguṇasamuditam adhyāpyam āhuḥ //
Ca, Vim., 8, 104.1 karṇākṣimukhajihvānāsauṣṭhapāṇipādatalanakhalalāṭamehanaṃ snigdharaktavarṇaṃ śrīmadbhrājiṣṇu raktasārāṇām /
Lalitavistara
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 7, 98.9 tīkṣṇadaṃṣṭraśca anupūrvadaṃṣṭraśca tuṅganāsaśca śucinayanaśca vimalanayanaśca prahasitanayanaśca āyatanayanaśca viśālanayanaśca nīlakuvalayadalasadṛśanayanaśca sahitabhrūśca mahārāja sarvārthasiddhaḥ kumāraḥ /
Mahābhārata
MBh, 1, 65, 13.4 śṛṇu me nāganāsoru vacanaṃ mattakāśini /
MBh, 1, 140, 14.1 subhrūnāsākṣikeśāntaṃ sukumāranakhatvacam /
MBh, 3, 54, 7.1 sukeśāntāni cārūṇi sunāsāni śubhāni ca /
MBh, 6, BhaGī 5, 27.2 prāṇāpānau samau kṛtvā nāsābhyantaracāriṇau //
MBh, 7, 35, 28.1 sunāsānanakeśāntair avraṇaiścārukuṇḍalaiḥ /
MBh, 9, 16, 50.1 nāsākṣikarṇāsyaviniḥsṛtena prasyandatā ca vraṇasaṃbhavena /
MBh, 9, 44, 94.1 hastināsāḥ kūrmanāsā vṛkanāsāstathāpare /
MBh, 9, 44, 94.1 hastināsāḥ kūrmanāsā vṛkanāsāstathāpare /
MBh, 9, 44, 94.1 hastināsāḥ kūrmanāsā vṛkanāsāstathāpare /
MBh, 9, 44, 96.2 piṅgākṣāḥ śaṅkukarṇāśca vakranāsāśca bhārata //
MBh, 12, 102, 9.2 jihmanāsānujaṅghāśca dūragā dūrapātinaḥ //
MBh, 12, 212, 10.1 śravaṇaṃ sparśanaṃ jihvā dṛṣṭir nāsā tathaiva ca /
MBh, 12, 305, 4.1 pārśvābhyāṃ maruto devānnāsābhyām indum eva ca /
MBh, 12, 305, 15.1 karṇanāsāvanamanaṃ dantadṛṣṭivirāgitā /
MBh, 12, 335, 47.1 cakṣuṣī somasūryau te nāsā saṃdhyā punaḥ smṛtā /
MBh, 13, 14, 108.1 raktākṣaṃ sumahānāsaṃ sukarṇaṃ sukaṭītaṭam /
MBh, 13, 24, 77.1 aprāptadamakāś caiva nāsānāṃ vedhakāstathā /
MBh, 13, 43, 22.2 nāsām asti priyo nāma maithune saṃgame nṛbhiḥ //
Manusmṛti
ManuS, 2, 46.2 lalāṭasaṃmito rājñaḥ syāt tu nāsāntiko viśaḥ //
ManuS, 8, 125.2 cakṣur nāsā ca karṇau ca dhanaṃ dehas tathaiva ca //
Nyāyasūtra
NyāSū, 3, 1, 8.0 na ekasmin nāsāsthivyavahite dvitvābhimānāt //
Rāmāyaṇa
Rām, Ay, 27, 28.1 dharmas tu gajanāsoru sadbhir ācaritaḥ purā /
Rām, Ār, 17, 21.2 uddhṛtya khaḍgaṃ cicheda karṇanāsaṃ mahābalaḥ //
Rām, Ār, 17, 22.1 nikṛttakarṇanāsā tu visvaraṃ sā vinadya ca /
Rām, Ār, 34, 12.2 karṇanāsāpahāreṇa bhaginī me virūpitā //
Rām, Ār, 50, 19.2 sunāsaṃ cārutāmrauṣṭham ākāśe hāṭakaprabham //
Rām, Ār, 58, 21.1 gaja sā gajanāsorur yadi dṛṣṭā tvayā bhavet /
Rām, Su, 15, 12.1 anāsā atināsāśca tiryaṅnāsā vināsikāḥ /
Rām, Su, 15, 12.2 gajasaṃnibhanāsāśca lalāṭocchvāsanāsikāḥ //
Rām, Su, 18, 2.1 māṃ dṛṣṭvā nāganāsorugūhamānā stanodaram /
Rām, Su, 33, 19.1 mahauṣṭhahanunāsaśca pañcasnigdho 'ṣṭavaṃśavān /
Rām, Su, 36, 22.2 kena te nāganāsoru vikṣataṃ vai stanāntaram /
Rām, Yu, 48, 23.1 bhīmanāsāpuṭaṃ taṃ tu pātālavipulānanam /
Rām, Yu, 55, 67.2 nakhaiśca karṇau daśanaiśca nāsāṃ dadaṃśa pārśveṣu ca kumbhakarṇam //
Rām, Yu, 55, 68.1 sa kumbhakarṇo hṛtakarṇanāso vidāritastena vimarditaśca /
Rām, Yu, 55, 70.1 karṇanāsāvihīnastu kumbhakarṇo mahābalaḥ /
Rām, Yu, 55, 105.1 vikarṇanāsa iti māṃ nāvajñātuṃ tvam arhasi /
Rām, Yu, 55, 105.2 svalpāpi hi na me pīḍā karṇanāsāvināśanāt //
Rām, Yu, 101, 27.1 bhakṣaṇaiḥ karṇanāsānāṃ keśānāṃ luñcanaistathā /
Rām, Yu, 113, 42.1 hemavarṇāḥ sunāsorūḥ śaśisaumyānanāḥ striyaḥ /
Rām, Yu, 114, 17.1 pragṛhya khaḍgaṃ cicheda karṇanāse mahābalaḥ /
Saundarānanda
SaundĀ, 15, 2.1 nāsāgre vā lalāṭe vā bhruvorantara eva vā /
Agnipurāṇa
AgniPur, 7, 5.2 tasyā nāsāṃ ca karṇau ca rāmokto lakṣmaṇo 'chinat //
AgniPur, 10, 13.2 gṛhītastena sugrīvaḥ karṇanāsaṃ cakarta saḥ //
AgniPur, 10, 14.1 karṇanāsāvihīno 'sau bhakṣayāmāsa vānarān /
AgniPur, 248, 29.1 lalāṭanāsāvaktrāṃsāḥ kuryur aśvasamambhavet /
Amarakośa
AKośa, 2, 34.1 adhastād dāruṇi śilā nāsā dārūpari sthitam /
AKośa, 2, 332.1 nāsāmalaṃ tu siṃghāṇaṃ piñjūṣaṃ karṇayormalam /
AKośa, 2, 354.2 klībe ghrāṇaṃ gandhavahā ghoṇā nāsā ca nāsikā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 47.1 karṇanāsāmukhaśirovraṇe bhaṅge bhagandare /
AHS, Sū., 10, 5.2 srāvayaty akṣināsāsyaṃ kapolaṃ dahatīva ca //
AHS, Sū., 12, 5.2 uraḥ sthānam udānasya nāsānābhigalāṃś caret //
AHS, Sū., 20, 1.2 nāsā hi śiraso dvāraṃ tena tad vyāpya hanti tān //
AHS, Sū., 20, 4.1 nāsāsyaśoṣe vāksaṅge kṛcchrabodhe 'vabāhuke /
AHS, Sū., 20, 24.1 rūkṣe 'kṣistabdhatā śoṣo nāsāsye mūrdhaśūnyatā /
AHS, Sū., 21, 10.2 prāk piben nāsayotkliṣṭe doṣe ghrāṇaśirogate //
AHS, Sū., 21, 11.2 mukhenaivodvamed dhūmaṃ nāsayā dṛgvighātakṛt //
AHS, Sū., 22, 26.2 nāsāsyaśoṣe timire śiroroge ca dāruṇe //
AHS, Sū., 25, 37.2 kolāsthidalatulyāsyā nāsārśo'rbudadāhakṛt //
AHS, Sū., 27, 10.2 nāsārogeṣu nāsāgre sthitāṃ nāsālalāṭayoḥ //
AHS, Sū., 27, 10.2 nāsārogeṣu nāsāgre sthitāṃ nāsālalāṭayoḥ //
AHS, Sū., 27, 10.2 nāsārogeṣu nāsāgre sthitāṃ nāsālalāṭayoḥ //
AHS, Sū., 28, 38.2 aśakyaṃ mukhanāsābhyām āhartuṃ parato nudet //
AHS, Sū., 29, 50.1 śiro'kṣikūṭanāsauṣṭhagaṇḍakarṇorubāhuṣu /
AHS, Sū., 29, 61.9 vilambini tathotsaṅgaṃ nāsauṣṭhacibukādiṣu /
AHS, Sū., 30, 37.1 nāsāyāṃ nāsikāvaṃśadaraṇākuñcanodbhavaḥ /
AHS, Śār., 1, 40.2 kṣīreṇa śvetabṛhatīmūlaṃ nāsāpuṭe svayam //
AHS, Śār., 1, 42.1 nāsayāsyena vā pītaṃ vaṭaśuṅgāṣṭakaṃ tathā /
AHS, Śār., 3, 28.2 dve ca vācaḥpravartinyau nāsāyāṃ caturuttarā //
AHS, Śār., 3, 30.2 nāsānetrāśritāḥ ṣaṣṭir lalāṭe sthapanīśritām //
AHS, Śār., 4, 28.1 kaṇṭhanālīm ubhayato jihvānāsāgatāḥ sirāḥ /
AHS, Śār., 5, 104.2 śaithilyaṃ piṇḍike vāyur nītvā nāsāṃ ca jihmatām //
AHS, Śār., 6, 8.2 spṛśanto nābhināsāsyakeśaromanakhadvijān //
AHS, Nidānasthāna, 2, 19.1 nāsāsyapākaḥ śītecchā bhramo mūrchā mado 'ratiḥ /
AHS, Nidānasthāna, 3, 7.2 ūrdhvaṃ nāsākṣikarṇāsyair meḍhrayonigudairadhaḥ //
AHS, Nidānasthāna, 14, 35.2 nāsābhaṅgo 'sthimajjasthe netrarāgaḥ svarakṣayaḥ //
AHS, Cikitsitasthāna, 7, 104.2 prasaktavegeṣu hitaṃ mukhanāsāvarodhanam //
AHS, Utt., 3, 27.2 revatyāṃ śyāvanīlatvaṃ karṇanāsākṣimardanam //
AHS, Utt., 8, 20.2 savartmaśūlapaicchilyaḥ karṇanāsākṣimardanaḥ //
AHS, Utt., 14, 11.1 svāṃ nāsāṃ prekṣamāṇasya niṣkampaṃ mūrdhni dhārite /
AHS, Utt., 14, 15.1 abādhamānaḥ śanakair nāsāṃ prati nudaṃstataḥ /
AHS, Utt., 15, 1.3 vātena netre 'bhiṣyaṇṇe nāsānāho 'lpaśophatā /
AHS, Utt., 18, 37.1 arśo'rbudeṣu nāsāvad āmā karṇavidārikā /
AHS, Utt., 18, 60.1 chindyān nāsāsamaṃ pattraṃ tattulyaṃ ca kapolataḥ /
AHS, Utt., 18, 61.2 nāsāchede 'tha likhite parivartyopari tvacam //
AHS, Utt., 18, 62.1 kapolavadhraṃ saṃdadhyāt sīvyen nāsāṃ ca yatnataḥ /
AHS, Utt., 18, 65.1 chindyād rūḍhe 'dhikaṃ māṃsaṃ nāsopāntācca carma tat /
AHS, Utt., 18, 66.2 nāḍīyogād vinauṣṭhasya nāsāsaṃdhānavad vidhiḥ //
AHS, Utt., 19, 2.2 kruddhā vātolbaṇā doṣā nāsāyāṃ styānatāṃ gatāḥ //
AHS, Utt., 19, 6.1 nāsāgrapāko rūkṣoṣṇatāmrapītakaphasrutiḥ /
AHS, Utt., 19, 8.1 duṣṭaṃ nāsāsirāḥ prāpya pratiśyāyaṃ karotyasṛk /
AHS, Utt., 19, 9.1 kaṇḍūḥ śrotrākṣināsāsu pittoktaṃ cātra lakṣaṇam /
AHS, Utt., 19, 16.2 śūkapūrṇābhanāsātvaṃ kṛcchrād ucchvasanaṃ tataḥ //
AHS, Utt., 19, 17.1 smṛto 'sau nāsikāśoṣo nāsānāhe tu jāyate /
AHS, Utt., 19, 17.2 naddhatvam iva nāsāyāḥ śleṣmaruddhena vāyunā //
AHS, Utt., 19, 20.1 kaphaḥ pravṛddho nāsāyāṃ ruddhvā srotāṃsyapīnasam /
AHS, Utt., 19, 22.1 raktena nāsā dagdheva bāhyāntaḥsparśanāsahā /
AHS, Utt., 19, 25.1 pittaśleṣmāvaruddho 'ntar nāsāyāṃ śoṣayen marut /
AHS, Utt., 20, 19.2 nāsāśoṣe balātailaṃ pānādau bhojanaṃ rasaiḥ //
AHS, Utt., 20, 20.1 snigdho dhūmastathā svedo nāsānāhe 'pyayaṃ vidhiḥ /
AHS, Utt., 21, 37.2 pralambaḥ picchilaḥ śopho nāsayāhāram īrayan //
AHS, Utt., 29, 22.1 pāṇināsauṣṭhakarṇeṣu vadantyeke tu pādavat /
AHS, Utt., 35, 54.1 vikarṇanāsānayanaṃ paśyet tadvihatendriyaḥ /
AHS, Utt., 36, 35.1 nāsāvasādo bhaṅgo 'ṅge viḍbhedaḥ ślathasaṃdhitā /
AHS, Utt., 37, 52.2 vepathur vamathur dāhastṛḍ āndhyaṃ vakranāsatā //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 71.2 uttaraṃ cintayāmāsa nāsāgrāhitalocanaḥ //
BKŚS, 10, 120.2 tūṣṇīṃbhūtā kṣaṇaṃ dṛṣṭiṃ nāsāgre niścalām adhāt //
BKŚS, 18, 40.2 patitāḥ karṇikāreṣu lūnanāsā ivālinaḥ //
BKŚS, 20, 54.2 āghrātā mama sā nāsā tvatkṛte vikṛtā kṛtā //
Daśakumāracarita
DKCar, 2, 2, 262.1 na hyarthairnyāyārjitaireva puruṣā veśam upatiṣṭhantīty asakṛd atipraṇudya karṇanāsāchedopakṣepabhīṣitābhyāṃ dagdhabandhakībhyāṃ sa eva tapasvī taskaratvenārthapatir agrāhyata //
DKCar, 2, 7, 89.0 gataṃ ca kīrṇakeśaṃ saṃhatakarṇanāsaṃ sarasastalaṃ hāstinaṃ nakralīlayā nīrātinilīnatayā taṃ tathā śayānaṃ kandharāyāṃ kanthayā vyagrahīṣam //
Divyāvadāna
Divyāv, 1, 38.0 abhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇaviśālalalāṭaḥ saṃgatabhrūruttuṅganāso ratnapratyuptikayā karṇikayā āmuktayālaṃkṛtaḥ //
Divyāv, 2, 44.0 dārako jāto 'bhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśīrṣaḥ pralambabāhurvistīrṇalalāṭaḥ saṃgatabhrūstuṅganāsaḥ //
Divyāv, 3, 48.0 dārako jāto 'bhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇalalāṭaḥ saṃgatabhrūstuṅganāsaḥ //
Divyāv, 8, 117.0 dārako jāto 'bhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇalalāṭaḥ saṃgatabhrūstuṅganāso dṛḍhakaṭhinaśarīro mahānagrabalaḥ //
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 830.2 kaṇṭhakeśāṇcalagrāhaḥ karṇanāsākarādiṣu /
Kūrmapurāṇa
KūPur, 1, 24, 8.2 yogibhirdhyānaniratairnāsāgragatalocanaiḥ //
KūPur, 2, 13, 25.1 nāsatyadastrau prīyete spṛṣṭe nāsāpuṭadvaye /
Laṅkāvatārasūtra
LAS, 2, 148.13 kutra kasmāt kathaṃ kena bhagavan nṛṇāṃ vāgvijñaptivikalpaḥ pravartate bhagavānāha śira uronāsākaṇṭhatālvoṣṭhajihvādantasamavāyān mahāmate vāk pravartamānā pravartate /
Liṅgapurāṇa
LiPur, 1, 17, 75.2 vāmaṃ kapolam ṝkāro ᄆ ᄇ nāsāpuṭe ubhe //
LiPur, 1, 72, 21.2 nāsāḥ samantatastasya sarva evācalāḥ smṛtāḥ //
LiPur, 1, 91, 25.2 vakrā ca nāsā bhavati vijñeyo gatajīvitaḥ //
LiPur, 1, 100, 38.1 sarasvatyāś ca nāsāgraṃ devamātustathaiva ca /
LiPur, 1, 100, 45.2 vāgīśyāścaiva nāsāgraṃ devamātustathaiva ca //
LiPur, 2, 5, 101.1 sunāsaṃ padmahṛdayaṃ padmanābhaṃ śriyā vṛtam /
LiPur, 2, 21, 72.2 nāsāgre dvādaśāntena pṛṣṭhena saha yoginām //
LiPur, 2, 22, 20.1 vāmanāsāpuṭenaiva dehe saṃbhāvayecchivam /
LiPur, 2, 22, 20.2 arghyamādāya dehasthaṃ savyanāsāpuṭena ca //
LiPur, 2, 26, 9.2 nāsāgrakamale sthāpya dagdhākṣaḥ kṣubhikāgninā //
Matsyapurāṇa
MPur, 11, 36.1 nāsāpuṭābhyāmutsṛṣṭaṃ paro 'yamiti śaṅkayā /
MPur, 54, 18.1 namo'stu rāmāya maghāsu nāsā saṃpūjanīyā raghunandanasya /
MPur, 55, 13.2 namaḥ savitre rasanāṃ śaṃkare ca nāsābhipūjyā ca punarvasau ca //
MPur, 57, 11.1 nāsā ca nāthāya vanauṣadhīnāmānandabhūtāya punarbhruvau ca /
MPur, 62, 14.1 gauryai namastathā nāsāmutpalāyai ca locane /
MPur, 81, 10.1 nāsāmaśokanidhaye vāsudevāya cākṣiṇī /
Nāradasmṛti
NāSmṛ, 2, 19, 44.2 cakṣur nāsā ca karṇau ca dhanaṃ dehas tathaiva ca //
Nāṭyaśāstra
NāṭŚ, 4, 87.1 nāsāgre dakṣiṇaṃ caiva jñeyaṃ tattu nikuñcitam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 184.0 vaikalyakaro nāma yatra pāṇipādanāsākṣyaṅgulipraharaṇādayo bhāvāḥ pravartante //
Suśrutasaṃhitā
Su, Sū., 2, 3.1 brāhmaṇakṣatriyavaiśyānām anyatamam anvayavayaḥśīlaśauryaśaucācāravinayaśaktibalamedhādhṛtismṛtimatipratipattiyuktaṃ tanujihvauṣṭhadantāgramṛjuvaktrākṣināsaṃ prasannacittavākceṣṭaṃ kleśasahaṃ ca bhiṣak śiṣyam upanayet ato viparītaguṇaṃ nopanayet //
Su, Sū., 7, 12.1 tālayantre dvādaśāṅgule matsyatālavad ekatāladvitālake karṇanāsānāḍīśalyānām āharaṇārtham //
Su, Sū., 7, 14.1 śalākāyantrāṇyapi nānāprakārāṇi nānāprayojanāni yathāyogapariṇāhadīrghāṇi ca teṣāṃ gaṇḍūpadasarpaphaṇaśarapuṅkhabaḍiśamukhe dve dve eṣaṇavyūhanacālanāharaṇārtham upadiśyete masūradalamātramukhe dve kiṃcidānatāgre srotogataśalyoddharaṇārthaṃ ṣaṭ kārpāsakṛtoṣṇīṣāṇi pramārjanakriyāsu trīṇi darvyākṛtīni khallamukhāni kṣārauṣadhapraṇidhānārthaṃ trīṇyanyāni jāmbavavadanāni trīṇyaṅkuśavadanāni ṣaḍevāgnikarmasvabhipretāni nāsārbudaharaṇārthamekaṃ kolāsthidalamātramukhaṃ khallatīkṣṇauṣṭham añjanārthamekaṃ kalāyaparimaṇḍalam ubhayato mukulāgraṃ mūtramārgaviśodhanārtham ekaṃ mālatīpuṣpavṛntāgrapramāṇaparimaṇḍalam iti //
Su, Sū., 18, 18.1 tatra kośam aṅguṣṭhāṅguliparvasu vidadhyāt dāma saṃbādhe 'ṅge sandhikūrcakabhrūstanāntaratalakarṇeṣu svastikam anuvellitaṃ tu śākhāsu grīvāmeḍhrayoḥ pratolīṃ vṛtte 'ṅge maṇḍalam aṅguṣṭhāṅgulimeḍhrāgreṣu sthagikāṃ yamalavraṇayor yamakaṃ hanuśaṅkhagaṇḍeṣu khaṭvām apāṅgayoścīnaṃ pṛṣṭhodaroraḥsu vibandhaṃ mūrdhani vitānaṃ cibukanāsauṣṭhāṃsabastiṣu gophaṇāṃ jatruṇa ūrdhvaṃ pañcāṅgīmiti yo vā yasmin śarīrapradeśe suniviṣṭo bhavati taṃ tasmin vidadhyāt //
Su, Sū., 23, 6.1 akṣidantanāsāpāṅgaśrotranābhijaṭharasevanīnitambapārśvakukṣivakṣaḥkakṣāstanasaṃdhibhāgagatāḥ saphenapūyaraktānilavāhino 'ntaḥśalyāś ca duścikitsyāḥ adhobhāgāś cordhvabhāganirvāhiṇo romāntopanakhamarmajaṅghāsthisaṃśritāś ca bhagandaram api cāntarmukhaṃ sevanīkuṭakāsthisaṃśritam //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 35, 8.2 nāsāgramūrdhvaṃ ca bhavedūrdhvaṃ lekhāś ca pṛṣṭhataḥ //
Su, Sū., 35, 11.1 ūrdhvaṃ ca śravaṇau sthānānnāsā coccā śarīriṇaḥ /
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Nid., 1, 69.1 śironāsauṣṭhacibukalalāṭekṣaṇasandhigaḥ /
Su, Nid., 2, 15.1 sahajāni duṣṭaśoṇitaśukranimittāni teṣāṃ doṣata eva prasādhanaṃ kartavyaṃ viśeṣataścaitāni durdarśanāni paruṣāṇi pāṃsūni dāruṇānyantarmukhāni tair upadrutaḥ kṛśo 'lpabhuk sirāsaṃtatagātro 'lpaprajaḥ kṣīṇaretāḥ kṣāmasvaraḥ krodhano 'lpāgniprāṇaḥ paramalasaśca tathā ghrāṇaśiro'kṣināsāśravaṇarogī satatam antrakūjāṭopahṛdayopalepārocakaprabhṛtibhiḥ pīḍyate //
Su, Nid., 5, 18.1 kuṣṭheṣu tu tvaksaṃkocasvāpasvedaśophabhedakauṇyasvaropaghātā vātena pākāvadaraṇāṅgulipatanakarṇanāsābhaṅgākṣirāgasattvotpattayaḥ pittena kaṇḍūvarṇabhedaśophāsrāvagauravāṇi śleṣmaṇā //
Su, Nid., 5, 26.1 nāsābhaṅgo 'kṣirāgaśca kṣate ca krimisaṃbhavaḥ /
Su, Śār., 5, 4.1 ataḥ paraṃ pratyaṅgāni vakṣyante mastakodarapṛṣṭhanābhilalāṭanāsācibukavastigrīvā ity etā ekaikāḥ karṇanetrabhrūśaṅkhāṃsagaṇḍakakṣastanavṛṣaṇapārśvasphigjānubāhūruprabhṛtayo dve dve viṃśatiraṅgulayaḥ srotāṃsi vakṣyamāṇāni eṣa pratyaṅgavibhāga uktaḥ //
Su, Śār., 5, 19.0 ekaikasyāṃ tu pādāṅgulyāṃ trīṇi trīṇi tāni pañcadaśa talakūrcagulphasaṃśritāni daśa pārṣṇyāmekaṃ jaṅghāyāṃ dve jānunyekam ekamūrāviti triṃśadevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau śroṇyāṃ pañca teṣāṃ gudabhaganitambeṣu catvāri trikasaṃśritam ekaṃ pārśve ṣaṭtriṃśadekasmin dvitīye 'pyevaṃ pṛṣṭhe triṃśat aṣṭāvurasi dve aṃsaphalake grīvāyāṃ nava kaṇṭhanāḍyāṃ catvāri dve hanvor dantā dvātriṃśat nāsāyāṃ trīṇi ekaṃ tāluni gaṇḍakarṇaśaṅkheṣvekaikaṃ ṣaṭ śirasīti //
Su, Śār., 5, 26.2 ekaikasyāṃ pādāṅgulyāṃ trayas trayo dvāvaṅguṣṭhe te caturdaśa jānugulphavaṅkṣaṇeṣvekaika evaṃ saptadaśaikasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau trayaḥ kaṭīkapāleṣu caturviṃśatiḥ pṛṣṭhavaṃśe tāvanta eva pārśvayor urasyaṣṭau tāvanta eva grīvāyāṃ trayaḥ kaṇṭhe nāḍīṣu hṛdayaklomanibaddhāsvaṣṭādaśa dantaparimāṇā dantamūleṣu ekaḥ kākalake nāsāyāṃ ca dvau vartmamaṇḍalajau netrāśrayau gaṇḍakarṇaśaṅkheṣvekaiko dvau hanusaṃdhī dvāvupariṣṭādbhruvoḥ śaṅkhayośca pañca śiraḥkapāleṣu eko mūrdhni //
Su, Śār., 5, 37.3 ekaikasyāṃ tu pādāṅgulyāṃ tisrastisrastāḥ pañcadaśa daśa prapade pādopari kūrcasaṃniviṣṭās tāvatya eva daśa gulphatalayor gulphajānvantare viṃśatiḥ pañca jānuni viṃśatirūrau daśa vaṅkṣaṇe śatamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau tisraḥ pāyau ekā meḍhre sevanyāṃ cāparā dve vṛṣaṇayoḥ sphicoḥ pañca pañca dve vastiśirasi pañcodare nābhyāmekā pṛṣṭhordhvasaṃniviṣṭāḥ pañca pañca dīrghāḥ ṣaṭ pārśvayor daśa vakṣasi akṣakāṃsau prati samantāt sapta dve hṛdayāmāśayayoḥ ṣaṭ yakṛtplīhoṇḍukeṣu grīvāyāṃ catasra aṣṭau hanvor ekaikā kākalakagalayor dve tāluni ekā jihvāyām oṣṭhayor dve nāsāyāṃ dve dve netrayor gaṇḍayoś catasraḥ karṇayor dve catasro lalāṭe ekā śirasīti evametāni pañca peśīśatāni //
Su, Śār., 7, 22.3 catuḥṣaṣṭisirāśataṃ jatruṇa ūrdhvaṃ bhavati tatra ṣaṭpañcāśacchirodharāyāṃ tāsāmaṣṭau catasraśca marmasaṃjñāḥ pariharet dve kṛkāṭikayoḥ dve vidhurayoḥ evaṃ grīvāyāṃ ṣoḍaśāvyadhyāḥ hanvor ubhayato 'ṣṭāvaṣṭau tāsāṃ tu sandhidhamanyau dve dve pariharet ṣaṭtriṃśajjihvāyāṃ tāsāmadhaḥ ṣoḍaśāśastrakṛtyāḥ rasavahe dve vāgvahe ca dve dvirdvādaśa nāsāyāṃ tāsām aupanāsikyaścatasraḥ pariharet tāsām eva ca tālunyekāṃ mṛdāvuddeśe aṣṭatriṃśad ubhayor netrayoḥ tāsāmekāmapāṅgayoḥ pariharet karṇayor daśa tāsāṃ śabdavāhinīmekaikāṃ pariharet nāsānetragatāstu lalāṭe ṣaṣṭiḥ tāsāṃ keśāntānugatāścatasraḥ āvartayor ekaikā sthapanyāṃ caikā parihartavyā śaṅkhayor daśa tāsāṃ śaṅkhasandhigatāmekaikāṃ pariharet dvādaśa mūrdhni tāsāmutkṣepayor dve pariharet sīmanteṣvekaikām ekāmadhipatāviti evamaśastrakṛtyāḥ pañcāśajjatruṇa ūrdhvam iti //
Su, Śār., 7, 22.3 catuḥṣaṣṭisirāśataṃ jatruṇa ūrdhvaṃ bhavati tatra ṣaṭpañcāśacchirodharāyāṃ tāsāmaṣṭau catasraśca marmasaṃjñāḥ pariharet dve kṛkāṭikayoḥ dve vidhurayoḥ evaṃ grīvāyāṃ ṣoḍaśāvyadhyāḥ hanvor ubhayato 'ṣṭāvaṣṭau tāsāṃ tu sandhidhamanyau dve dve pariharet ṣaṭtriṃśajjihvāyāṃ tāsāmadhaḥ ṣoḍaśāśastrakṛtyāḥ rasavahe dve vāgvahe ca dve dvirdvādaśa nāsāyāṃ tāsām aupanāsikyaścatasraḥ pariharet tāsām eva ca tālunyekāṃ mṛdāvuddeśe aṣṭatriṃśad ubhayor netrayoḥ tāsāmekāmapāṅgayoḥ pariharet karṇayor daśa tāsāṃ śabdavāhinīmekaikāṃ pariharet nāsānetragatāstu lalāṭe ṣaṣṭiḥ tāsāṃ keśāntānugatāścatasraḥ āvartayor ekaikā sthapanyāṃ caikā parihartavyā śaṅkhayor daśa tāsāṃ śaṅkhasandhigatāmekaikāṃ pariharet dvādaśa mūrdhni tāsāmutkṣepayor dve pariharet sīmanteṣvekaikām ekāmadhipatāviti evamaśastrakṛtyāḥ pañcāśajjatruṇa ūrdhvam iti //
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Cik., 3, 43.2 nāsāṃ sannāṃ vivṛttāṃ vā ṛjvīṃ kṛtvā śalākayā //
Su, Cik., 24, 95.1 na bālakarṇanāsāsrotodaśanākṣivivarāṇyabhikuṣṇīyāt na vījayet keśamukhanakhavastragātrāṇi na gātranakhavaktravāditraṃ kuryāt na kāṣṭhaloṣṭatṛṇādīnabhihanyācchindyādbhindyādvā //
Su, Cik., 33, 32.1 virecyāstu jvaragarārucyarśo'rbudodaragranthividradhipāṇḍurogāpasmārahṛdrogavātaraktabhagandaracchardiyonirogavisarpagulmapakvāśayarugvibandhavisūcikālasakamūtrāghātakuṣṭhavisphoṭakapramehānāhaplīhaśophavṛddhiśastrakṣatakṣārāgnidagdha duṣṭavraṇākṣipākakācatimirābhiṣyandaśiraḥkarṇākṣināsāsyagudameḍhradāhordhvaraktapittakṛmikoṣṭhinaḥ pittasthānajeṣvanyeṣu ca vikāreṣvanye ca paittikavyādhiparītā iti //
Su, Cik., 40, 7.2 mukhapītaṃ mukhenaiva vamet pītaṃ ca nāsayā //
Su, Cik., 40, 9.1 viśeṣatastu prāyogikaṃ ghrāṇenādadīta snaihikaṃ mukhanāsābhyāṃ nāsikayā vairecanikaṃ mukhenaivetarau //
Su, Cik., 40, 17.2 tatra yogo rogapraśamano 'yogo rogāpraśamanaḥ tālugalaśoṣaparidāhapipāsāmūrcchābhramamadakarṇakṣveḍadṛṣṭināsārogadaurbalyānyatiyogo janayati //
Su, Cik., 40, 22.2 tattu deyaṃ vātābhibhūte śirasi dantakeśaśmaśruprapātadāruṇakarṇaśūlakarṇakṣveḍatimirasvaropaghātanāsārogāsyaśoṣāvabāhukākālajavalīpalitaprādurbhāvadāruṇaprabodheṣu vātapaittikeṣu mukharogeṣvanyeṣu ca vātapittaharadravyasiddhena sneheneti //
Su, Cik., 40, 25.1 atha puruṣāya śirovirecanīyāya tyaktamūtrapurīṣāya bhuktavate vyabhre kāle dantakāṣṭhadhūmapānābhyāṃ viśuddhavaktrasrotase pāṇitāpaparisvinnamṛditagalakapolalalāṭapradeśāya vātātaparajohīne veśmanyuttānaśāyine prasāritakaracaraṇāya kiṃcit pravilambitaśirase vastrācchāditanetrāya vāmahastapradeśinyagronnāmitanāsāgrāya viśuddhasrotasi dakṣiṇahastena snehamuṣṇāmbunā prataptaṃ rajatasuvarṇatāmramaṇimṛtpātraśuktīnāmanyatamasthaṃ śuktyā picunā vā sukhoṣṇaṃ sneham adrutam āsiñced avyavacchinnadhāraṃ yathā netre na prāpnoti //
Su, Cik., 40, 52.1 tatra talpotthitenāsevitaḥ pratimarśo rātrāvupacitaṃ nāsāsrotogataṃ malam upahanti manaḥprasādaṃ ca karoti prakṣālitadantenāsevito dantānāṃ dṛḍhatāṃ vadanasaugandhyaṃ cāpādayati gṛhānnirgacchatā sevito nāsāsrotasaḥ klinnatayā rajodhūmo vā na bādhate vyāyāmamaithunādhvapariśrāntenāsevitaḥ śramam upahanti mūtroccārānte sevito dṛṣṭergurutvamapanayati kavalāñjanānte sevito dṛṣṭiṃ prasādayati bhuktavatā sevitaḥ srotasāṃ viśuddhiṃ laghutāṃ cāpādayati vāntenāsevitaḥ srotovilagnaṃ śleṣmāṇamapohya bhaktākāṅkṣāmāpādayati divāsvapnotthitenāsevito nidrāśeṣaṃ gurutvaṃ malaṃ cāpohya cittaikāgryaṃ janayati sāyaṃ cāsevitaḥ sukhanidrāprabodhaṃ ceti //
Su, Cik., 40, 52.1 tatra talpotthitenāsevitaḥ pratimarśo rātrāvupacitaṃ nāsāsrotogataṃ malam upahanti manaḥprasādaṃ ca karoti prakṣālitadantenāsevito dantānāṃ dṛḍhatāṃ vadanasaugandhyaṃ cāpādayati gṛhānnirgacchatā sevito nāsāsrotasaḥ klinnatayā rajodhūmo vā na bādhate vyāyāmamaithunādhvapariśrāntenāsevitaḥ śramam upahanti mūtroccārānte sevito dṛṣṭergurutvamapanayati kavalāñjanānte sevito dṛṣṭiṃ prasādayati bhuktavatā sevitaḥ srotasāṃ viśuddhiṃ laghutāṃ cāpādayati vāntenāsevitaḥ srotovilagnaṃ śleṣmāṇamapohya bhaktākāṅkṣāmāpādayati divāsvapnotthitenāsevito nidrāśeṣaṃ gurutvaṃ malaṃ cāpohya cittaikāgryaṃ janayati sāyaṃ cāsevitaḥ sukhanidrāprabodhaṃ ceti //
Su, Cik., 40, 63.1 tāvacca dhārayitavyo 'nanyamanasonnatadehena yāvaddoṣaparipūrṇakapolatvaṃ nāsāsrotonayanapariplāvaśca bhavati tadā vimoktavyaḥ punaścānyo grahītavya iti //
Su, Ka., 3, 41.2 jihvā sitā yasya ca keśaśāto nāsāvabhaṅgaśca sakaṇṭhabhaṅgaḥ //
Su, Utt., 6, 17.2 nāsādhmānaśiroduḥkhayutaṃ śleṣmādhimanthitam //
Su, Utt., 7, 12.1 karṇanāsākṣiyuktāni viparītāni vīkṣate /
Su, Utt., 17, 57.2 yantritasyopaviṣṭasya svāṃ nāsāṃ paśyataḥ samam //
Su, Utt., 18, 54.2 mukhanāsākṣibhir doṣamojasā srāvayettu tat //
Su, Utt., 19, 9.2 mṛdnāti netramatikaṇḍumathākṣikūṭaṃ nāsālalāṭam api tena śiśuḥ sa nityam //
Su, Utt., 22, 4.1 kṣavathur bhraṃśathur dīpto nāsānāhaḥ parisravaḥ /
Su, Utt., 22, 4.2 nāsāśoṣeṇa sahitā daśaikāśceritā gadāḥ //
Su, Utt., 22, 5.3 ekatriṃśanmitāste tu nāsārogāḥ prakīrtitāḥ //
Su, Utt., 22, 6.1 ānahyate yasya vidhūpyate ca praklidyate śuṣyati cāpi nāsā /
Su, Utt., 22, 10.2 nāsā sravet pūyamasṛgvimiśraṃ taṃ pūyaraktaṃ pravadanti rogam //
Su, Utt., 22, 15.1 nāsā pradīpteva ca yasya jantor vyādhiṃ tu taṃ dīptamudāharanti /
Su, Utt., 22, 16.1 ghrāṇaṃ vṛṇotīva tadā sa rogo nāsāpratīnāha iti pradiṣṭaḥ /
Su, Utt., 22, 16.2 ajasramacchaṃ salilaprakāśaṃ yasyāvivarṇaṃ sravatīha nāsā //
Su, Utt., 22, 17.1 rātrau viśeṣeṇa hi taṃ vikāraṃ nāsāparisrāvamiti vyavasyet /
Su, Utt., 22, 18.1 samucchvasityūrdhvamadhaśca kṛcchrādyastasya nāsāpariśoṣa uktaḥ /
Su, Utt., 22, 20.1 nāsāsrotogatā rogāstriṃśadekaśca kīrtitāḥ /
Su, Utt., 22, 21.1 śophāstu śophavijñānā nāsāsrotovyavasthitāḥ /
Su, Utt., 23, 5.2 nāsāpāke pittahṛtsaṃvidhānaṃ kāryaṃ sarvaṃ bāhyamābhyantaraṃ ca //
Su, Utt., 23, 9.1 nāsānāhe snehapānaṃ pradhānaṃ snigdhā dhūmā mūrdhabastiśca nityam /
Su, Utt., 23, 10.1 nāsāsrāve ghrāṇataścūrṇamuktaṃ nāḍyā deyaṃ yo 'vapīḍaśca tīkṣṇaḥ /
Su, Utt., 23, 11.1 nāsāśoṣe kṣīrasarpiḥ pradhānaṃ siddhaṃ tailaṃ cāṇukalpena nasyam /
Su, Utt., 24, 6.1 ānaddhā pihitā nāsā tanusrāvapravartinī /
Su, Utt., 24, 14.2 praklidyati punarnāsā punaśca pariśuṣyati //
Su, Utt., 25, 6.1 yasyoṣṇamaṅgāracitaṃ yathaiva dahyeta dhūpyeta śiro'kṣināsam /
Su, Utt., 27, 11.2 revatyā vyathitatanuśca karṇanāsaṃ mṛdnāti dhruvamabhipīḍitaḥ kumāraḥ //
Su, Utt., 39, 31.2 kaṇṭhauṣṭhamukhanāsānāṃ pākaḥ svedaśca jāyate //
Su, Utt., 41, 20.2 samprasrutāsyanāsākṣaḥ suptarūkṣamalacchaviḥ //
Su, Utt., 46, 18.1 kuryācca nāsāvadanāvarodhaṃ kṣīraṃ pibedvāpyatha mānuṣīṇām /
Su, Utt., 55, 13.1 bhavanti gāḍhaṃ kṣavathor vighātācchiro'kṣināsāśravaṇeṣu rogāḥ /
Tantrākhyāyikā
TAkhy, 1, 85.1 dūtikāpi hastakṛtanāsāpuṭā svagṛhaṃ gatvācintayat //
TAkhy, 1, 92.1 athāsāv ārtaravam uccaiḥ kṛtvā pāṇinā nāsāpuṭaṃ pramṛjya asṛkpātasametāṃ nāsikāṃ kṣitau prakṣipyābravīt //
Viṣṇupurāṇa
ViPur, 5, 18, 42.2 vicintyamānaṃ tatrasthairnāsāgranyastalocanaiḥ //
ViPur, 6, 5, 28.2 nāsāvivaraniryātalomapuñjaś caladvapuḥ //
Viṣṇusmṛti
ViSmṛ, 1, 4.2 ājyanāsaḥ sruvatuṇḍaḥ sāmaghoṣasvano mahān //
ViSmṛ, 1, 23.1 subhrūṃ susūkṣmadaśanāṃ cārunāsāṃ natabhruvam /
ViSmṛ, 5, 68.1 karapādadantabhaṅge karṇanāsāvikartane madhyamam //
ViSmṛ, 27, 22.1 keśāntalalāṭanāsādeśatulyāḥ //
ViSmṛ, 45, 7.1 pūtināsaḥ piśunaḥ //
ViSmṛ, 96, 75.1 nāsā ghanāsthikā //
Yājñavalkyasmṛti
YāSmṛ, 2, 208.2 satyas tadardhikaḥ pādanāsākarṇakarādiṣu //
YāSmṛ, 2, 219.1 karapādadato bhaṅge chedane karṇanāsayoḥ /
YāSmṛ, 2, 279.2 vikarṇakaranāsauṣṭhīṃ kṛtvā gobhiḥ pramāpayet //
YāSmṛ, 3, 89.1 tanmūle dve lalāṭākṣigaṇḍe nāsā ghanāsthikā /
Amaraughaśāsana
AmarŚās, 1, 71.1 yatra ca mūlabhagamaṇḍalānte kuṇḍalinī śaktir vinirgatā tatra vāmabhāgodbhavasomanāḍikā dakṣiṇabhāgodbhavasūryanāḍikā candro vāmāṅgavyāpakaḥ sūryo dakṣiṇāṅgavyāpakaḥ candro vāmāṅge vāmanāsāpuṭaṃ sūryo dakṣiṇāṅge dakṣiṇanāsāpuṭam ity evaṃ sūryacandrau vyavasthitau //
AmarŚās, 1, 71.1 yatra ca mūlabhagamaṇḍalānte kuṇḍalinī śaktir vinirgatā tatra vāmabhāgodbhavasomanāḍikā dakṣiṇabhāgodbhavasūryanāḍikā candro vāmāṅgavyāpakaḥ sūryo dakṣiṇāṅgavyāpakaḥ candro vāmāṅge vāmanāsāpuṭaṃ sūryo dakṣiṇāṅge dakṣiṇanāsāpuṭam ity evaṃ sūryacandrau vyavasthitau //
AmarŚās, 1, 80.1 janmāvasthānād adho liṅgaḥ sa cādhārakandajātimadhyasthito guhya ūrdhve bhavati tasyordhve liṅgasthānaṃ svādhiṣṭhānaṃ nābhimaṇḍale maṇipūrakasyordhvabhāge 'nalakaḥ tenoddaṇḍakādyaṃ samāgacchati adhaḥpradeśe maṇipūrakasya dakṣiṇapaścimavarti amedhyasthānam madhye nābheḥ kandaḥ tatra padmākṛtiḥ tatra śarīranāḍīnām ādhāraḥ kathyate hṛdaye pṛthivītattvaṃ pītavarṇaṃ madhye kadambagolakākṛti tatra cittaviśrāntisthānaṃ tad eva analacakram kaṇṭhe codakapravāhapūrṇam ātmatattvaṃ tad viśuddhisthānam tālumadhye dīpaśikhākāraḥ sadoddyotaḥ tat tejastattvam kapālakandarāṅkure vāyutattvam nāsāgre ākāśatattvam tasyordhve ājñāsthānam ājñāsthānāntare granthiṣoḍaśāntare amṛtā ṣoḍaśī kalā tadantare vālāgraśatadhāśrayā ante tasyordhve kalānte binduḥ bindubhedād anantaraṃ śṛṅgāṭakākṛtir mastakasyoddeśas tasmin cittalayasthānam cittasya śarīrabandhanādvayopetas trailokyavihāraḥ tasyāśritā jñānaśaktiḥ evaṃ śaktitrayālaṃkṛtaś ciddarpaṇapratibimbaḥ samo vividhabhāvakalākalitaḥ saṃsāraceṣṭāvalokanakuśalaḥ suptāvasthāyāṃ rūpī jalacandravat dṛśyate yaḥ sa paramātmā sarvavyāpī maheśvaraḥ caturdaśavidhabhūtagrāmakartā ca iti so 'yaṃ paramātmā //
Bhāgavatapurāṇa
BhāgPur, 2, 1, 29.2 nāsatyadasrau paramasya nāse ghrāṇo 'sya gandho mukham agniriddhaḥ //
BhāgPur, 2, 6, 2.1 sarvāsūnāṃ ca vāyośca tannāse paramāyaṇe /
BhāgPur, 3, 6, 14.1 nirbhinne aśvinau nāse viṣṇor āviśatāṃ padam /
BhāgPur, 3, 13, 18.1 ity abhidhyāyato nāsāvivarāt sahasānagha /
BhāgPur, 3, 13, 21.2 aho batāścaryam idaṃ nāsāyā me viniḥsṛtam //
BhāgPur, 3, 13, 37.1 srak tuṇḍa āsīt sruva īśa nāsayor iḍodare camasāḥ karṇarandhre /
BhāgPur, 3, 20, 30.2 sunāsāṃ sudvijāṃ snigdhahāsalīlāvalokanām //
BhāgPur, 3, 26, 54.2 vāṇyā vahnir atho nāse prāṇoto ghrāṇa etayoḥ //
BhāgPur, 3, 28, 12.2 kāṣṭhāṃ bhagavato dhyāyet svanāsāgrāvalokanaḥ //
BhāgPur, 3, 28, 29.2 yad visphuranmakarakuṇḍalavalgitena vidyotitāmalakapolam udāranāsam //
BhāgPur, 4, 8, 45.2 sunāsaṃ subhruvaṃ cārukapolaṃ surasundaram //
BhāgPur, 4, 21, 15.2 sunāsaḥ sumukhaḥ saumyaḥ pīnāṃsaḥ sudvijasmitaḥ //
BhāgPur, 4, 25, 22.1 sunāsāṃ sudatīṃ bālāṃ sukapolāṃ varānanām /
BhāgPur, 4, 25, 29.1 nāsāṃ varorvanyatamā bhuvispṛk purīmimāṃ vīravareṇa sākam /
Bhāratamañjarī
BhāMañj, 6, 91.2 nāsāntare samau dhṛtvā prāṇāpānau vimuktaye //
BhāMañj, 9, 40.2 śrotranāsāsyavivarasravadrudhiranirjharaḥ //
BhāMañj, 13, 815.1 prāṇe manaḥ samāveśya paśyannāsāpuṭadvayam /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 6.1, 1.0 nāsāpaścimamārgavāhapavanāt prāṇe 'tidīrghīkṛte candrāmbu pratisāraṇāṃ sukṛtinaḥ prāgghaṇṭikāyāḥ pathaḥ //
Garuḍapurāṇa
GarPur, 1, 19, 27.1 nyasya haṃsaṃ vāmakare nāsāmukhanirodhakṛt /
GarPur, 1, 34, 28.1 vāmanāsāpuṭenaiva āgacchantaṃ vicintayet /
GarPur, 1, 65, 63.2 śukanāsaḥ sukhī syācca śuṣkanāso 'tijīvanaḥ //
GarPur, 1, 65, 63.2 śukanāsaḥ sukhī syācca śuṣkanāso 'tijīvanaḥ //
GarPur, 1, 65, 64.1 chinnāgrakūpanāsaḥ syād agamyāgamane rataḥ /
GarPur, 1, 65, 64.2 dīrghanāse ca saubhāgyaṃ cauraścākuñcitendriyaḥ //
GarPur, 1, 65, 65.1 mṛtyuścipiṭanāse syāddhīno bhāgyavatāṃ bhavet /
GarPur, 1, 65, 101.1 nāsā samā samapuṭā strīṇāṃ tu rucirā śubhā /
GarPur, 1, 65, 101.2 nīlotpalanibhaṃ cakṣurnāsālagnaṃ na lambakam //
GarPur, 1, 142, 12.2 nāsāṃ śūrpaṇakhāyāśca chittvātha kharadūṣaṇam //
GarPur, 1, 143, 16.2 nikṛtya karṇo nāse ca rāmeṇāthāpavāritā //
GarPur, 1, 148, 8.1 ūrdhvaṃ nāsākṣikarṇāsyairmeḍhrayonigudairadhaḥ /
GarPur, 1, 162, 10.2 śotho nāsāsyavairasyaṃ viṭśoṣaḥ pārśvamūrchanā //
GarPur, 1, 166, 19.2 sa eva vāmanāsāyāṃ yuktastu marutā hṛdi //
GarPur, 1, 168, 55.1 vāmākṣimajjanaṃ jihvā śyāmā nāsā vikāriṇī /
Gītagovinda
GītGov, 10, 21.2 nāsā abhyeti tilaprasūnapadavīm kundābhadanti priye prāyaḥ tvanmukhasevayā vijayate viśvam saḥ puṣpāyudhaḥ //
Kathāsaritsāgara
KSS, 3, 1, 51.1 sa tasya daśanairnāsāṃ nakhaiḥ karṇau ca tatkṣaṇam /
KSS, 3, 4, 140.1 nāsāsteṣāṃ niśi chittvā yaḥ susattva ihānayet /
KSS, 3, 4, 143.2 ānayāmi niśi chittvā nāsāsteṣāṃ śmaśānataḥ //
Kālikāpurāṇa
KālPur, 56, 20.1 nāsābhāge rakṣatu māṃ sarvadā candraśekharaḥ /
KālPur, 56, 37.1 nāsārandhre mahāmāyā kaṇṭharandhre tu vaiṣṇavī /
Kṛṣiparāśara
KṛṣiPar, 1, 150.2 nāsālīḍhāṃ prakurvīta tadā śasyaṃ caturguṇam //
Mṛgendratantra
MṛgT, Vidyāpāda, 12, 3.1 śrotraṃ tvakcakṣuṣī jihvā nāsā ca manasā saha /
MṛgT, Vidyāpāda, 12, 17.1 nāsārandhraviśiṣṭaṃ tadbrūta kena nivāryate /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 1.0 niyataviṣayatve'pyakṣāṇāmidaṃ tāvadbhavān pṛṣṭo vyācaṣṭāṃ yadi karṇarandhraviśiṣṭo nabhobhāgaḥ śabdavargasyetyanekavidhasya śabdasya dyotakaḥ tat nāsārandhrādicchidrāntaraṃ tathāvidhatvāducyatām //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 3.0 athātrādṛṣṭaṃ puruṣārthapradaṃ karmākhyamasti yena śrotranabhobhāga eva śabdavargāvabhāsako na nāsārandhrādiriti niyamaḥ tarhi tadapīti tathāpi anyatretyasmatpakṣe'pi tathātvābhyupagamasya kā kṣatiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 5.0 anyathāhi ātodye tantrīvaṃśamurajādivādye prāptamapi āsyanāsārandhrasaṃnikarṣastham api śabdaṃ tadāstharandhraṃ ghrāṇacchidraṃ vā kiṃ kenāpi dasyunā durācāreṇa śaptatvāt śabdaṃ na gṛhṇātīti kākvā vyākhyeyam //
Narmamālā
KṣNarm, 1, 75.2 kajjalāliptanāsāgrā laḍanmṛtkarṇabhūṣaṇā //
KṣNarm, 1, 98.2 khaṇḍasphuṭitanāsāgravāridhānīmahādhane //
KṣNarm, 3, 63.1 mūlyena mahatā dhīmānnāsāsaṃśleṣaṇāya yaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 10.2, 6.0 aṇubhāgo raktaṃ raktād agnipakvānmalaḥ pittaṃ sthūlabhagaḥ śoṇitam aṇubhāgas tu māṃsamiti tato'pyātmapāvakapacyamānānmalaḥ śrotranāsākarṇākṣiprajananādisrotomalaḥ sthūlabhāgo māṃsaṃ sūkṣmo medaḥ tato'pi nijavahnipacyamānānmalaḥ svedaḥ sthūlo 'ṃśo meda eva sūkṣmabhāgo 'sthi tato'pi pacyamānānmalaḥ keśalomaśmaśrūṇi sthūlo 'sthi sūkṣmastu majjā tato 'pi majjñaḥ pāvakapacyamānānmalo nayanapurīṣatvacāṃ snehaḥ sthūlo bhāgo majjā sūkṣmaḥ śukraṃ tataḥ punaḥ pacyamānād upamalo notpadyate sahasradhādhmātasuvarṇavat sthūlo bhāgaḥ śukrameva snehabhāgaḥ sūkṣmastejobhūtam ojaḥ //
NiSaṃ zu Su, Sū., 24, 8.4, 13.0 cibukanāsauṣṭhaśravaṇāṅgulipārṣṇiprabhṛtīni śiṣyapraśnānantarye cibukanāsauṣṭhaśravaṇāṅgulipārṣṇiprabhṛtīni balaṃ ityatra proktā ataḥśabdo rasādīnāṃ kuto eveti pramāṇānyuktāni //
NiSaṃ zu Su, Sū., 14, 3.4, 25.0 avagamyate tanmanā karṇanāsāmukhākṣimalāyataneṣvanyeṣu teṣāṃ evaṃ karṇanāsāmukhākṣimalāyataneṣvanyeṣu avabudhyate //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 240.3 lalāṭasaṃmito rājñaḥ syāttu nāsāntiko viśaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 242.2 mūrdhalalāṭanāsāgrapramāṇāḥ //
Rasamañjarī
RMañj, 10, 41.1 nāsāgraṃ rasanāgraṃ ca cakṣuścaivauṣṭhasampuṭam /
Rasaratnasamuccaya
RRS, 12, 6.1 netraroge karṇaroge nāsārogāsyarogayoḥ /
Rasaratnākara
RRĀ, Ras.kh., 4, 93.1 niryānti kṛmayastasya mukhanāsākṣikarṇataḥ /
Rasendracintāmaṇi
RCint, 8, 212.1 udaraṃ karṇanāsākṣimukhavaijātyameva ca /
Rasendrasārasaṃgraha
RSS, 1, 187.2 nāsāsyasambhavān rogān kṣatān hanti sudāruṇān /
Rājanighaṇṭu
RājNigh, Śat., 48.1 śitaparṇī vājidantā nāsā pañcamukhī tathā /
RājNigh, 12, 136.2 nāsāmukharujājīrṇakrimidoṣavināśanaḥ //
RājNigh, Manuṣyādivargaḥ, 118.0 śrotraṃ tvagrasanā netraṃ nāsā cetyakṣapañcakam //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 3.1 nāsānakṣatrayor nāḍī kolāyāṃ śuṇḍike kaṇā /
Smaradīpikā
Smaradīpikā, 1, 34.1 citriṇī yathā bhavati vipulakeśā nātidīrghā na kharvā tilakusumasunāsā snigdhadehotpalākṣī //
Smaradīpikā, 1, 40.1 gaurāṅgī tīkṣṇanāsā ca pīnastanī vicakṣaṇā /
Smaradīpikā, 1, 42.2 gaurāṅgī kṣīṇanāsā ca pīnastanavilakṣaṇā //
Smaradīpikā, 1, 43.1 viśālajaghanā krūrā phullanāsātiśītalā /
Smaradīpikā, 1, 43.2 kharvā ca kharvanāsā ca bahulomā ca kāmukī //
Sūryaśatakaṭīkā
Tantrasāra
TantraS, Dvāviṃśam āhnikam, 45.2 karṇākṣimukhanāsādicakrasthaṃ devatāgaṇam //
Tantrāloka
TĀ, 6, 212.2 nāsāśaktyantayoḥ sthāne brahmarandhrordhvadhāmanī //
TĀ, 21, 25.2 mūlādhārādudetya prasṛtasuvitatānantanāḍyadhvadaṇḍaṃ vīryeṇākramya nāsāgaganaparigataṃ vikṣipan vyāptumīṣṭe /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 3.2 śrotre caiva tathā netre nāsāyāṃ ca tato mukhe //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 5.2 bindumastakabhālaṃ tu nāsā netraṃ ca pārvati //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 27.1 nāsāgre yā sthirā dṛṣṭirjāyate parameśvari /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 30.3 nādaṃ ca vaktraṃ bhālaṃ ca nāsāṃ netraṃ ca pārvati //
ToḍalT, Navamaḥ paṭalaḥ, 22.1 athavā nijanāsāgre dṛṣṭimāropya yatnataḥ /
Ānandakanda
ĀK, 1, 2, 147.2 śrīparṇīkusumākāranāsāvaṃśavirājitām //
ĀK, 1, 15, 122.2 apānato dehagatā mukhanāsākṣikarṇataḥ //
ĀK, 1, 15, 486.2 prathame śuṣkanāsāgra uṣṇakṛcchvāsapārśvayoḥ //
ĀK, 1, 16, 11.1 nāsārandhradvaye nasyaṃ jarāmṛtyuvināśanam /
ĀK, 1, 17, 93.2 nāsāpuṭābhyāṃ salilaṃ yastu prātaḥ pibennaraḥ //
ĀK, 1, 17, 95.1 śatāyuṣyam avāpnoti nāsārandhrarasāyanam //
ĀK, 1, 20, 55.1 vinyasya cubukaṃ dhyāyennāsāgraṃ saṃyatendriyaḥ /
ĀK, 1, 20, 117.2 vāmanāsāpuṭenaiva pūrayetprāṇamārutam //
ĀK, 1, 20, 118.2 recayeddaśamātraṃ ca dakṣanāsāpuṭena ca //
ĀK, 1, 20, 119.2 kumbhayitvā recayecca vāmanāsāpuṭena ca //
ĀK, 1, 20, 122.1 yadā tu vāmanāsāyāṃ pūrayeccandramakṣaram /
ĀK, 1, 20, 123.1 yadā tu dakṣanāsāyāṃ pūrayet sūryamakṣaram /
ĀK, 1, 20, 124.1 evaṃ bījadvayaṃ dhyātvā nāsārandhradvayena ca /
ĀK, 1, 20, 135.2 ādāya nāsārandhreṇa punastaṃ śvasanaṃ tyajet //
ĀK, 1, 20, 163.2 dhyātvātmānaṃ ca nāsāgre lakṣayeddhanti kilbiṣam //
ĀK, 1, 20, 164.2 nāsāgralakṣo duḥkhebhyo mucyate yogisattamaḥ //
ĀK, 1, 20, 165.2 smṛtvā nāsāgradṛṣṭiḥ saṃstrijagatkṣobhayedyamī //
ĀK, 1, 20, 167.1 ātmānaṃ cintayedyastu nāsāgragatalocanaḥ /
ĀK, 1, 20, 169.2 nāsāgradṛṣṭirātmānaṃ dhyātvānandamayo bhavet //
ĀK, 1, 21, 108.1 mūrdhni nāsāpuṭe karṇe dṛśi pādakaradvaye /
Āryāsaptaśatī
Āsapt, 2, 147.2 antar vahati varākī sā tvāṃ nāseva niḥśvāsam //
Āsapt, 2, 398.2 ākṛṣyate nalinyā nāsānikṣiptabaḍiśarajjur iva //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 43.2, 9.0 akṣyāmayenaivābhiṣyande labdhe viśeṣopādānārthaṃ punarvacanaṃ kiṃvā abhiṣyando nāsādiṣvapi jñeyaḥ //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 40.2 āśritya rūpaṃ jaṭilaṃ karālaṃ daṃṣṭrāyudhaṃ tīkṣṇanakhaṃ sunāsam //
Śukasaptati
Śusa, 5, 21.3 pañcanāmapi yo bharttā nāsāprakṛtimānavī //
Gheraṇḍasaṃhitā
GherS, 1, 51.1 vitastimānaṃ sūkṣmasūtraṃ nāsānāle praveśayet /
GherS, 1, 59.1 nāsābhyāṃ jalam ākṛṣya punar vaktreṇa recayet /
GherS, 1, 60.1 śītkṛtya pītvā vaktreṇa nāsānālair virecayet /
GherS, 2, 25.1 kaṇṭhasaṃkocanaṃ kṛtvā nāsāgram avalokayet /
GherS, 2, 45.1 pūrakair vāyum ākṛṣya nāsāgram avalokayet /
GherS, 3, 54.2 nāsābhyāṃ prāṇam ākṛṣya apāne yojayed balāt //
GherS, 3, 88.1 kaṇṭhamagnajale sthitvā nāsābhyāṃ jalam āharet /
GherS, 3, 89.1 nāsābhyāṃ recayet paścāt kuryād evaṃ punaḥ punaḥ /
GherS, 5, 43.1 nāsāgre śaśadhṛgbimbaṃ dhyātvā jyotsnāsamanvitam /
GherS, 5, 54.2 pūrakānte kumbhakādye dhṛtaṃ nāsāpuṭadvayam /
GherS, 5, 70.1 nāsābhyāṃ vāyum ākṛṣya mukhamadhye ca dhārayet /
GherS, 5, 74.2 kṣaṇaṃ ca kumbhakaṃ kṛtvā nāsābhyāṃ recayet punaḥ //
GherS, 5, 75.3 tato vāyuṃ ca nāsābhyām ubhābhyāṃ cālayec chanaiḥ //
GherS, 5, 87.2 tathā nāsāpuṭadvaṃdve triveṇīsaṃgamāgamam //
GherS, 5, 94.1 nāsābhyāṃ vāyum ākṛṣya kevalaṃ kumbhakaṃ caret /
Gorakṣaśataka
GorŚ, 1, 12.2 aṅguṣṭhau hṛdaye nidhāya cibukaṃ nāsāgram ālokayed etad vyādhivikārahāri yamināṃ padmāsanaṃ procyate //
GorŚ, 1, 82.2 nāsāgradṛṣṭir ekānte japed oṃkāram avyayam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 32.1 nāsāvraṇaśoṇitaśāntyarthaṃ svarasayavadūrvāyāḥ /
Haribhaktivilāsa
HBhVil, 3, 205.2 nāsayor netrayugale'niruddhaṃ puruṣottamam /
HBhVil, 3, 325.2 nāsāpuṭena vāmenāghrāyānyena visarjayet //
HBhVil, 4, 136.2 nāsālagnena culukodakenaivāghamarṣaṇam //
HBhVil, 4, 211.2 nāsikāyās trayo bhāgā nāsāmūlaṃ pracakṣyate //
HBhVil, 4, 216.1 nāsādikeśaparyantam ūrdhvapuṇḍraṃ suśobhanam /
HBhVil, 5, 131.12 kaniṣṭhānāmikāṅguṣṭhair yan nāsāpuṭadhāraṇam /
HBhVil, 5, 160.1 nāsayor vadane kaṇṭhe hṛdi nābhau kaṭidvaye /
HBhVil, 5, 177.2 ratnasphuranmakarakuṇḍalaraśmidīptagaṇḍasthalīmukuram unnatacārunāsam //
Haṃsadūta
Haṃsadūta, 1, 96.2 sa cenmuktāpekṣastvamasi dhig imāṃ tūlaśakalaṃ yadetasyā nāsānihitamidamadyāpi calati //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 47.2 aṅguṣṭhau hṛdaye nidhāya cibukaṃ nāsāgram ālokayet //
HYP, Prathama upadeśaḥ, 49.2 nāsāgre vinyased rājadantamūle tu jihvayā //
HYP, Prathama upadeśaḥ, 55.1 vyāttavaktro nirīkṣeta nāsāgraṃ susamāhitaḥ /
HYP, Dvitīya upadeśaḥ, 29.2 sūtraṃ vitastisusnigdhaṃ nāsānāle praveśayet //
Janmamaraṇavicāra
JanMVic, 1, 78.1 tanmūle dve lalāṭākṣigaṇḍanāsāghanāsthikā /
Kokilasaṃdeśa
KokSam, 1, 37.2 nāsāmuktābharaṇakiraṇonmiśramandasmitānāṃ veśastrīṇāṃ bhavati vivaśo vibhramairdarpako 'pi //
Mugdhāvabodhinī
MuA zu RHT, 12, 6.2, 5.0 na kevalametair mahiṣīkarṇamalādyaiśca mahiṣyāḥ karṇayormala ādyo yeṣāṃ te ādyaśabdānnāsākṣimalaṃ ca //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 91.1 śuṣkoṣṭhaḥ śyāvakoṣṭhe 'pyāsataradanakhaḥ śītanāsāpradeśaḥ śoṇākṣaścaikanetro lulitakarapadaḥ śrotrapātityayuktaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 17, 44.1 na cipiṭanāso bhavati na vakranāso bhavati //
SDhPS, 17, 44.1 na cipiṭanāso bhavati na vakranāso bhavati //
SDhPS, 17, 46.1 api tu khalvajita sūkṣmasujātajihvādantoṣṭho bhavati āyatanāsaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 199, 11.2 tato nāsāgate bīje saṃjāto garbha uttamaḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 24.1 nāsāpuṭāgrādromāgrātkirātā māgadhā gudāt /
Sātvatatantra
SātT, 4, 26.2 nāsayā kṛṣṇapādābjalagnagandhānujighraṇam //
SātT, 5, 15.2 kuryāt samāhito yogī svanāsāgrāvalokanaḥ //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 10.7 indriyaṃ gandhagrāhakaṃ ghrāṇaṃ nāsāgravarti /