Occurrences

Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Gautamadharmasūtra
Kāṭhakasaṃhitā
Taittirīyasaṃhitā
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Yogasūtra
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Abhidhānacintāmaṇi
Amaraughaśāsana
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kālikāpurāṇa
Kṛṣiparāśara
Rasahṛdayatantra
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Smaradīpikā
Spandakārikānirṇaya
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Abhinavacintāmaṇi
Bhāvaprakāśa
Caurapañcaśikā
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara

Atharvaveda (Śaunaka)
AVŚ, 9, 4, 16.1 te kuṣṭhikāḥ saramāyai kūrmebhyo adadhuḥ śaphān /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 9, 12.0 taṃ tanvantaṃ kūrmaprakāraṃ karoti //
BaudhŚS, 2, 5, 11.0 kūrme me 'ṅgarogaḥ //
Bhāradvājaśrautasūtra
BhārŚS, 1, 26, 2.1 atuṅgam anapūpākṛtiṃ kūrmasyeva pratikṛtim aśvaśaphamātraṃ karoti //
Gautamadharmasūtra
GautDhS, 2, 6, 15.2 matsyahariṇaruruśaśakūrmavarāhameṣamāṃsaiḥ saṃvatsarāṇi /
Kāṭhakasaṃhitā
KS, 20, 7, 1.0 medho vā eṣa paśūnāṃ yat kūrmaḥ //
KS, 20, 7, 2.0 yat kūrmam upadadhāty etam evainaṃ medham abhisaṃjānānāḥ paśava upatiṣṭhante //
KS, 20, 7, 15.0 yaj jīvantaṃ kūrmam upadadhāti tenaivainaṃ paśucitaṃ karoti //
Taittirīyasaṃhitā
TS, 5, 2, 8, 46.1 aṅgirasaḥ suvargaṃ lokaṃ yataḥ puroḍāśaḥ kūrmo bhūtvānu prāsarpat //
TS, 5, 2, 8, 47.1 yat kūrmam upadadhāti yathā kṣetravid añjasā nayaty evam evainaṃ kūrmaḥ suvargaṃ lokam añjasā nayati //
TS, 5, 2, 8, 47.1 yat kūrmam upadadhāti yathā kṣetravid añjasā nayaty evam evainaṃ kūrmaḥ suvargaṃ lokam añjasā nayati //
TS, 5, 2, 8, 48.1 medho vā eṣa paśūnāṃ yat kūrmaḥ //
TS, 5, 2, 8, 49.1 yat kūrmam upadadhāti svam eva medham paśyantaḥ paśava upatiṣṭhante //
TS, 5, 2, 8, 51.1 yaj jīvantaṃ kūrmam upadadhāti tenāśmaśānacit //
TS, 5, 2, 8, 52.1 vāstavyo vā eṣa yat kūrmaḥ //
Vaitānasūtra
VaitS, 5, 2, 1.1 madhu vātā iti kūrmam abhyajyamānam //
Vārāhaśrautasūtra
VārŚS, 1, 3, 1, 21.1 uru prathasveti prathayati yāvatkapālaṃ kūrmasyānurūpam aśvaśaphamātram //
VārŚS, 2, 1, 6, 36.0 kūrmaṃ kacchapaṃ matsyaṃ dadhnā madhunā ghṛtena madhu vātā ṛtāyata iti tisṛbhiḥ samājyāpāṃ tvā gahmant sādayāmīty abhimantrya mahī dyaur iti purastāt pratyañcaṃ sādayati //
Āpastambaśrautasūtra
ĀpŚS, 16, 13, 10.1 puṣkaraparṇaṃ rukmo hiraṇmayaḥ puruṣaḥ srucau sapta svayamātṛṇṇāḥ śarkarā hiraṇyeṣṭakāḥ pañca ghṛteṣṭakā dūrvāstambaḥ kūrma ulūkhalaṃ musalaṃ śūrpam aśmānaḥ paśuśirāṃsi sarpaśiraś cāmṛnmayīr iṣṭakāḥ //
ĀpŚS, 16, 25, 1.1 madhu vātā ṛtāyata iti tisṛbhir dadhnā madhumiśreṇa kūrmam abhyajya mahī dyauḥ pṛthivī ca na iti purastāt svayamātṛṇṇāyāḥ pratyañcaṃ jīvantaṃ prāṅmukha upadadhāti //
Śatapathabrāhmaṇa
ŚBM, 6, 1, 1, 12.2 ābhyo 'dbhyo 'dhīmām prajanayeyamiti tāṃ saṃkliśyāpsu prāvidhyat tasyai yaḥ parāṅ raso 'tyakṣarat sa kūrmo 'bhavad atha yad ūrdhvam udaukṣyatedaṃ tad yad idam ūrdhvam adbhyo 'dhi jāyate seyaṃ sarvāpa evānuvyait tadidam ekameva rūpaṃ samadṛśyatāpa eva //
ŚBM, 6, 1, 2, 30.2 yadevamekeṣṭako 'tha katham pañceṣṭaka itīyaṃ nveva prathamā mṛnmayīṣṭakā tad yat kiṃcātra mṛnmayam upadadhāty ekaiva seṣṭakātha yat paśuśīrṣāṇyupadadhāti sā paśviṣṭakātha yad rukmapuruṣā upadadhāti yaddhiraṇyaśakalaiḥ prokṣati sā hiraṇyeṣṭakātha yat srucā upadadhāti yad ulūkhalamusale yāḥ samidha ādadhāti sā vānaspatyeṣṭakātha yat puṣkaraparṇam upadadhāti yat kūrmaṃ yad dadhi madhu ghṛtaṃ yat kiṃcātrānnam upadadhāti saivānnaṃ pañcamīṣṭakaivam u pañceṣṭakaḥ //
ŚBM, 10, 4, 3, 14.2 darbhastambo logeṣṭakāḥ puṣkaraparṇaṃ rukmapuruṣau srucau svayamātṛṇṇā dūrveṣṭakā dviyajū retaḥsicau viśvajyotir ṛtavye aṣāḍhā kūrma ulūkhalamusale ukhā pañca paśuśīrṣāṇi pañcadaśāpasyāḥ pañca chandasyāḥ pañcāśat prāṇabhṛtas tā dvābhyāṃ na śataṃ prathamā citiḥ //
ŚBM, 10, 5, 5, 7.2 atha yat pratyañcaṃ kūrmam upadadhāti pratyañci paśuśīrṣāṇi tat pratyaṅ cīyate /
ŚBM, 10, 5, 5, 7.3 atha yan nyañcaṃ kūrmam upadadhāti nyañci paśuśīrṣāṇi nīcīr iṣṭakās tan nyaṅ cīyate /
ŚBM, 10, 5, 5, 10.1 ūrdhvo vā eṣa etac cīyate yad darbhastambo logeṣṭakāḥ puṣkaraparṇaṃ rukmapuruṣau srucau svayamātṛṇṇā dūrveṣṭakā dviyajū retaḥsicau viśvajyotir ṛtavye aṣāḍhā kūrmaḥ /
Arthaśāstra
ArthaŚ, 1, 15, 59.3 gūhet kūrmevāṅgāni yat syād vivṛtam ātmanaḥ //
Buddhacarita
BCar, 7, 17.2 mīnaiḥ samaṃ kecid apo vigāhya vasanti kūrmollikhitaiḥ śarīraiḥ //
Carakasaṃhitā
Ca, Sū., 27, 40.1 kūrmaḥ karkaṭako matsyaḥ śiśumāras timiṅgilaḥ /
Ca, Sū., 27, 84.1 medhāsmṛtikaraḥ pathyaḥ śoṣaghnaḥ kūrma ucyate /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Cik., 5, 169.2 kṛtamūlaḥ sirānaddho yadā kūrma ivonnataḥ //
Ca, Cik., 23, 127.2 niruddharaktaḥ kūrmābho vātavyādhikaro mataḥ //
Mahābhārata
MBh, 1, 16, 10.1 ūcuśca kūrmarājānam akūpāraṃ surāsurāḥ /
MBh, 1, 16, 11.1 kūrmeṇa tu tathetyuktvā pṛṣṭham asya samarpitam /
MBh, 1, 19, 4.3 ugrair nityam anādhṛṣyaṃ kūrmagrāhasamākulam //
MBh, 1, 25, 10.3 yatra kūrmāgrajaṃ hastī sadā karṣatyavāṅmukhaḥ /
MBh, 1, 25, 21.1 tasya bṛṃhitaśabdena kūrmo 'pyantarjaleśayaḥ /
MBh, 1, 25, 23.2 kūrmo 'pyabhyudyataśirā yuddhāyābhyeti vīryavān //
MBh, 1, 25, 24.2 kūrmastriyojanotsedho daśayojanamaṇḍalaḥ //
MBh, 1, 25, 26.14 nakhena gajam ekena kūrmam ekena cākṣipat //
MBh, 1, 26, 26.3 tāvubhau bhakṣayitvā tu sa tārkṣyaḥ kūrmakuñjarau //
MBh, 1, 59, 40.2 kūrmaśca kulikaścaiva kādraveyā mahābalāḥ //
MBh, 1, 141, 22.16 muhūrtenābhavat kūrmapṛṣṭhavacchlakṣṇam avyayam //
MBh, 1, 199, 9.12 kūrmaścintayate putrān yatra vā tatra vā gataḥ /
MBh, 1, 217, 9.2 gatasattvāḥ sma dṛśyante kūrmamatsyāḥ sahasraśaḥ //
MBh, 2, 3, 28.2 puṣpitaiḥ paṅkajaiścitrāṃ kūrmamatsyaiśca śobhitām //
MBh, 3, 61, 108.2 kūrmagrāhajhaṣākīrṇāṃ pulinadvīpaśobhitām //
MBh, 3, 82, 104.2 kūrmarūpeṇa rājendra asureṇa durātmanā /
MBh, 3, 170, 46.1 mīnakūrmasamūhānāṃ nānāśastrāsipāṇinām /
MBh, 4, 22, 2.2 tathā sarvāṅgasaṃbhugnaṃ kūrmaṃ sthala ivoddhṛtam //
MBh, 4, 49, 11.2 śatruṃtapaḥ kopam amṛṣyamāṇaḥ samarpayat kūrmanakhena pārtham //
MBh, 6, BhaGī 2, 58.1 yadā saṃharate cāyaṃ kūrmo 'ṅgānīva sarvaśaḥ /
MBh, 7, 13, 16.1 cakrakūrmāṃ gadānakrāṃ śarakṣudrajhaṣākulām /
MBh, 7, 90, 35.2 avārayat kūrmanakhair āśugair hṛdikātmajam //
MBh, 9, 44, 74.1 kūrmakukkuṭavaktrāśca śaśolūkamukhāstathā /
MBh, 9, 44, 94.1 hastināsāḥ kūrmanāsā vṛkanāsāstathāpare /
MBh, 10, 7, 18.2 kūrmanakramukhāścaiva śiśumāramukhāstathā //
MBh, 12, 21, 3.1 yadā saṃharate kāmān kūrmo 'ṅgānīva sarvaśaḥ /
MBh, 12, 29, 24.1 kūrmān karkaṭakānnakrānmakarāñ śiṃśukān api /
MBh, 12, 84, 46.2 gūhet kūrma ivāṅgāni rakṣed vivaram ātmanaḥ //
MBh, 12, 138, 24.2 gūhet kūrma ivāṅgāni rakṣed vivaram ātmanaḥ //
MBh, 12, 168, 40.1 yadā saṃharate kāmān kūrmo 'ṅgānīva sarvaśaḥ /
MBh, 12, 187, 6.1 prasārya ca yathāṅgāni kūrmaḥ saṃharate punaḥ /
MBh, 12, 225, 2.2 akāṣṭhā nistṛṇā bhūmir dṛśyate kūrmapṛṣṭhavat //
MBh, 12, 239, 4.1 prasāryeha yathāṅgāni kūrmaḥ saṃharate punaḥ /
MBh, 12, 239, 17.1 yathā kūrma ihāṅgāni prasārya viniyacchati /
MBh, 12, 290, 62.1 tamaḥkūrmaṃ rajomīnaṃ prajñayā saṃtarantyuta /
MBh, 12, 300, 6.2 kūrmapṛṣṭhasamā bhūmir bhavatyatha samantataḥ //
MBh, 12, 313, 39.1 prasāryeha yathāṅgāni kūrmaḥ saṃharate punaḥ /
MBh, 13, 112, 85.2 apunarbhāvasaṃyuktastataḥ kūrmaḥ prajāyate //
MBh, 14, 42, 45.1 vidvān kūrma ivāṅgāni kāmān saṃhṛtya sarvaśaḥ /
MBh, 14, 46, 42.1 indriyāṇyupasaṃhṛtya kūrmo 'ṅgānīva sarvaśaḥ /
Manusmṛti
ManuS, 3, 270.2 śaśakūrmayos tu māṃsena māsān ekādaśaiva tu //
ManuS, 5, 18.1 śvāvidhaṃ śalyakaṃ godhāṃ khaḍgakūrmaśaśāṃs tathā /
ManuS, 7, 105.2 gūhet kūrma ivāṅgāni rakṣed vivaram ātmanaḥ //
Rāmāyaṇa
Rām, Ki, 17, 34.2 śalyakaḥ śvāvidho godhā śaśaḥ kūrmaś ca pañcamaḥ //
Rām, Yu, 4, 64.2 kūrmamīnasamākīrṇam apaśyat salilāśayam //
Saundarānanda
SaundĀ, 18, 27.2 udeti duḥkhena gato hyadhastāt kūrmo yugacchidra ivārṇavasthaḥ //
Yogasūtra
YS, 3, 31.1 kūrmanāḍyāṃ sthairyam //
Agnipurāṇa
AgniPur, 1, 14.2 vaṃśānucaritādeś ca matsyakūrmādirūpadhṛk //
AgniPur, 2, 17.2 prāpte kalpe 'tha vārāhe kūrmarūpo 'bhavaddhariḥ //
AgniPur, 3, 1.2 vakṣye kūrmāvatāraṃ ca śrutvā pāpapraṇāśanam /
AgniPur, 3, 8.1 kūrmarūpaṃ samāsthāya dadhre viṣṇuś ca mandaram /
AgniPur, 4, 20.2 kūrmasya ca varāhasya nṛsiṃhasya ca vāmanaṃ /
AgniPur, 21, 2.2 dvāraśriyaṃ vastunavaṃ śaktiṃ kūrmamanantakam //
Amarakośa
AKośa, 1, 279.2 syātkulīraḥ karkaṭakaḥ kūrme kamaṭhakacchapau //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 52.2 matsyā rohitapāṭhīnakūrmakumbhīrakarkaṭāḥ //
AHS, Śār., 5, 88.1 gulmaḥ pṛthuparīṇāho ghanaḥ kūrma ivonnataḥ /
AHS, Nidānasthāna, 12, 24.2 so 'ṣṭhīlevātikaṭhinaḥ prāk tataḥ kūrmapṛṣṭhavat //
AHS, Cikitsitasthāna, 9, 22.2 kūrmavartakalopākaśikhitittirikaukkuṭaiḥ //
AHS, Cikitsitasthāna, 17, 19.1 tathā jāṅgalajaiḥ kūrmagodhāśalyakajairapi /
AHS, Cikitsitasthāna, 21, 63.1 tadvat siddhā vasā nakramatsyakūrmaculūkajā /
AHS, Utt., 22, 50.2 saṃghāte puppuṭe kūrme vilikhyaivaṃ samācaret //
Bodhicaryāvatāra
BoCA, 4, 20.2 mahārṇavayugacchidrakūrmagrīvārpaṇopamam //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 54.1 tataḥ śayyāṃ samāliṅgya kūrmasaṃkocapiṇḍitaḥ /
BKŚS, 18, 304.1 atha kūrmāṅganevāṅgair aṅge 'līnāpi lajjayā /
BKŚS, 18, 309.1 mīnakūrmakulīrādivṛṣyavāricarāmiṣaiḥ /
BKŚS, 27, 46.2 pṛṣṭā devīsamūhena hriyā kūrmāṅganākṛtiḥ //
Daśakumāracarita
DKCar, 1, 4, 2.2 mama purobhāge dinamadhyasaṃkucitasarvāvayavāṃ kūrmākṛtiṃ mānuṣacchāyāṃ nirīkṣyonmukho gaganatalānmahārayeṇa patantaṃ puruṣaṃ kaṃcid antarāla eva dayopanatahṛdayo 'ham avalambya śanairavanitale nikṣipya dūrāpātavītasaṃjñaṃ taṃ śiśiropacāreṇa vibodhya śokātirekeṇodgatabāṣpalocanaṃ taṃ bhṛgupatanakāraṇamapṛccham //
Divyāvadāna
Divyāv, 18, 14.1 tataḥ sa udghoṣayituṃ pravṛttaḥ śṛṇvantu bhavanto jambudvīpakā manuṣyāḥ santyasmin mahāsamudre imāni evaṃrūpāṇi mahānti mahābhayāni tadyathā timibhayaṃ timiṃgilabhayamūrmibhayaṃ kūrmabhayaṃ sthale utsīdanabhayaṃ jale saṃsīdanabhayamantarjalagatānāṃ parvatānāmāghaṭṭanabhayaṃ kālikāvātabhayam //
Harivaṃśa
HV, 22, 36.2 yābhiḥ pratyāharet kāmān sarvaśo 'ṅgāni kūrmavat //
Kūrmapurāṇa
KūPur, 1, 1, 1.1 namaskṛtvāprameyāya viṣṇave kūrmarūpiṇe /
KūPur, 1, 1, 9.2 namaskṛtvā jagadyoniṃ kūrmarūpadharaṃ harim /
KūPur, 1, 1, 28.1 mathyamāne tadā tasmin kūrmarūpī janārdanaḥ /
KūPur, 1, 1, 29.2 kūrmarūpadharaṃ dṛṣṭvā sākṣiṇaṃ viṣṇumavyayam //
KūPur, 1, 1, 43.2 dṛṣṭvā māṃ kūrmasaṃsthānaṃ śrutvā paurāṇikīṃ svayam /
KūPur, 1, 1, 99.1 śrīkūrma uvāca /
KūPur, 1, 1, 122.1 tataḥ sa bhagavān viṣṇuḥ kūrmarūpī janārdanaḥ /
KūPur, 1, 1, 126.1 idaṃ purāṇaṃ paramaṃ kaurmaṃ kūrmasvarūpiṇā /
KūPur, 1, 2, 1.1 śrīkūrma uvāca /
KūPur, 1, 2, 73.1 śrīkūrma uvāca /
KūPur, 1, 3, 2.1 śrīkūrma uvāca /
KūPur, 1, 4, 4.1 śrutvā nārāyaṇo vākyamṛṣīṇāṃ kūrmarūpadhṛk /
KūPur, 1, 4, 5.1 śrīkūrma uvāca /
KūPur, 1, 5, 1.1 śrīkūrma uvāca /
KūPur, 1, 6, 1.1 śrīkūrma uvāca /
KūPur, 1, 7, 1.1 śrīkūrma uvāca /
KūPur, 1, 8, 1.1 śrīkūrma uvāca /
KūPur, 1, 9, 5.1 śrīkūrma uvāca /
KūPur, 1, 10, 1.1 śrīkūrma uvāca /
KūPur, 1, 11, 1.1 śrīkūrma uvāca /
KūPur, 1, 11, 16.2 ityākarṇyātha munayaḥ kūrmarūpeṇa bhāṣitam /
KūPur, 1, 11, 19.1 śrīkūrma uvāca /
KūPur, 1, 16, 1.1 śrīkūrma uvāca /
KūPur, 1, 38, 1.1 śrīkūrma uvāca /
KūPur, 1, 51, 35.2 puruṣāya purāṇāya viṣṇave kūrmarūpiṇe //
KūPur, 2, 1, 13.2 munīnāṃ vyāhṛtaṃ pūrvaṃ viṣṇunā kūrmarūpiṇā //
KūPur, 2, 11, 141.1 yaduktaṃ devadevena viṣṇunā kūrmarūpiṇā /
KūPur, 2, 17, 35.1 godhā kūrmaḥ śaśaḥ śvāvicchalyakaśceti sattamāḥ /
KūPur, 2, 20, 42.2 śaśakūrmayor māṃsena māsānekādaśaiva tu //
KūPur, 2, 43, 1.3 kūrmarūpadharaṃ devaṃ papracchurmunayaḥ prabhum //
KūPur, 2, 43, 4.2 śrutvā teṣāṃ tadā vākyaṃ bhagavān kūrmarūpadhṛk /
KūPur, 2, 43, 5.1 kūrma uvāca /
KūPur, 2, 43, 23.2 nirvṛkṣā nistṛṇā bhūmiḥ kūrmapṛṣṭhā prakāśate //
KūPur, 2, 44, 1.1 kūrma uvāca /
KūPur, 2, 44, 54.2 namaste kūrmarūpāya viṣṇave paramātmane /
KūPur, 2, 44, 120.2 saṃtyajya kūrmasaṃsthānaṃ svasthānaṃ ca jagāma ha //
KūPur, 2, 44, 122.1 etat purāṇaṃ paramaṃ bhāṣitaṃ kūrmarūpiṇā /
KūPur, 2, 44, 148.2 namastasmai sureśāya viṣṇave kūrmarūpiṇe //
Laṅkāvatārasūtra
LAS, 2, 101.30 yadi punarmahāmate abhūtvā śraddhāvijñānānāṃ trisaṃgatipratyayakriyāyogenotpattirabhaviṣyat asatāmapi mahāmate kūrmaromnāmutpattirabhaviṣyat sikatābhyo vā tailasya /
LAS, 2, 174.6 yaduta śaśaviṣāṇakūrmaromavandhyāputrādīnāṃ loke dṛṣṭo'bhilāpaḥ /
Liṅgapurāṇa
LiPur, 1, 2, 41.2 manthānadhāraṇārthāya hareḥ kūrmatvamevaca //
LiPur, 1, 8, 62.1 nāgaḥ kūrmastu kṛkalo devadatto dhanaṃjayaḥ /
LiPur, 1, 8, 65.2 udgāre nāga ākhyātaḥ kūrma unmīlane tu saḥ //
LiPur, 1, 67, 15.2 yābhiḥ pratyāharet kāmān sarvato'ṅgāni kūrmavat //
LiPur, 1, 96, 19.2 bibharṣi kūrmarūpeṇa vārāheṇoddhṛtā mahī //
LiPur, 1, 96, 46.2 adyāpi tava nikṣiptaṃ kapālaṃ kūrmarūpiṇaḥ //
LiPur, 2, 12, 38.2 prāṇādyā nāgakūrmādyā āvahādyāśca vāyavaḥ //
LiPur, 2, 24, 21.1 āsanaṃ kūrmaśilāyāṃ bījāṅkuraṃ tadupari brahmaśilāyām anantanālasuṣire sūtrapatrakaṇṭakakarṇikākesaradharmajñānavairāgyaiśvaryasūryasomāgnikesaraśaktiṃ manonmanīṃ karṇikāyāṃ manonmanenānantāsanāyeti samāsenāsanaṃ parikalpya tadupari nivṛttyādikalāmayaṃ ṣaḍvidhasahitaṃ karmakalāṅgadehaṃ sadāśivaṃ bhāvayet //
LiPur, 2, 27, 105.2 ekarudrastathā kūrmaścaikanetraścaturmukhaḥ //
LiPur, 2, 48, 31.2 matsyaḥ kūrmo 'tha vārāho nārasiṃho 'tha vāmanaḥ //
Matsyapurāṇa
MPur, 17, 33.2 śaśakūrmajamāṃsena māsānekādaśaiva tu //
MPur, 53, 47.2 māhātmyaṃ kathayāmāsa kūrmarūpī janārdanaḥ //
MPur, 53, 49.1 yo dadyādayane kūrmaṃ hemakūrmasamanvitam /
MPur, 54, 15.2 kūrmasya pādau śaraṇaṃ vrajāmi jyeṣṭhāsu kaṇṭhe harirarcanīyaḥ //
MPur, 58, 18.1 sauvarṇakūrmamakarau rājatau matsyadundubhau /
MPur, 58, 24.1 kūrmādi sthāpayenmadhye vāruṇaṃ mantramāśritaḥ /
MPur, 93, 124.2 kūrmapṛṣṭhonnatā madhye pārśvayoścāṅgulocchritā //
Nāṭyaśāstra
NāṭŚ, 2, 76.2 kūrmapṛṣṭhaṃ na kartavyaṃ matsyapṛṣṭhaṃ tathaiva ca //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 16, 12.0 nigṛhītānāṃ tu lakṣaṇaṃ yadā kūrmavad antaḥśarīre ucchvāsapratyucchvāsā vartante svacchendriyaś ca bhavati tadā mantavyā nigṛhītā vāyava iti //
Suśrutasaṃhitā
Su, Sū., 46, 109.1 kūrmakumbhīrakarkaṭakakṛṣṇakarkaṭakaśiśumāraprabhṛtayaḥ pādinaḥ //
Su, Sū., 46, 110.1 śaṅkhakūrmādayaḥ svādurasapākā marunnudaḥ /
Su, Sū., 46, 333.2 mayūravarmikūrmāśca śreṣṭhā māṃsagaṇeṣviha //
Su, Nid., 6, 16.1 sadāhā kūrmasaṃsthānā jñeyā kacchapikā budhaiḥ /
Su, Nid., 16, 43.1 kūrmotsanno 'vedano 'śīghrajanmārakto jñeyaḥ kacchapaḥ śleṣmaṇā syāt /
Su, Cik., 18, 28.1 cūrṇasya kāle pracalākakākagodhāhikūrmaprabhavāṃ masīṃ tu /
Su, Cik., 22, 57.1 tuṇḍikeryadhruṣe kūrme saṃghāte tālupuppuṭe /
Su, Cik., 26, 26.2 kulīrakūrmanakrāṇāmaṇḍānyevaṃ tu bhakṣayet //
Su, Utt., 17, 14.1 kūrmapittena matimān bhāvayedrauhitena vā /
Su, Utt., 45, 17.2 rasāśca pārāvataśaṅkhakūrmajāstathā yavāgvo vihitā ghṛtottarāḥ //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 6.2, 1.10 yathā gaganakusumakūrmaromanaraviṣāṇādiṣu pratyakṣam apravartamānam tadabhāvam avagamayatyevam pradhānādiṣvapi /
STKau zu SāṃKār, 9.2, 2.40 yathā kūrmasyāṅgāni kūrmaśarīre niviśamānāni tirobhavanti niḥsaranti cāvirbhavanti na ca kūrmatas tadaṅgānyutpadyante dhvaṃsante vā evam ekasyā mṛdaḥ suvarṇasya vā kuṭakaṭakādayo niḥsaranta āvirbhavanta utpadyanta ityucyate niviśamānās tirobhavanto naśyantītyucyate /
STKau zu SāṃKār, 9.2, 2.40 yathā kūrmasyāṅgāni kūrmaśarīre niviśamānāni tirobhavanti niḥsaranti cāvirbhavanti na ca kūrmatas tadaṅgānyutpadyante dhvaṃsante vā evam ekasyā mṛdaḥ suvarṇasya vā kuṭakaṭakādayo niḥsaranta āvirbhavanta utpadyanta ityucyate niviśamānās tirobhavanto naśyantītyucyate /
STKau zu SāṃKār, 9.2, 2.40 yathā kūrmasyāṅgāni kūrmaśarīre niviśamānāni tirobhavanti niḥsaranti cāvirbhavanti na ca kūrmatas tadaṅgānyutpadyante dhvaṃsante vā evam ekasyā mṛdaḥ suvarṇasya vā kuṭakaṭakādayo niḥsaranta āvirbhavanta utpadyanta ityucyate niviśamānās tirobhavanto naśyantītyucyate /
STKau zu SāṃKār, 9.2, 2.42 yathā kūrmaḥ svāvayavebhyaḥ saṃkocivikāsibhyo na bhinna evaṃ kuṭakaṭakādayo 'pi mṛtsuvarṇādibhyo na bhinnāḥ /
STKau zu SāṃKār, 15.2, 1.5 tathā ca yathā kūrmaśarīre santyevāṅgāni niścaranti vibhajyanta idaṃ kūrmasya śarīram etānyetasyāṅgānītyevaṃ niviśamānāni tasminn avyaktībhavantyevaṃ mṛtpiṇḍāddhemapiṇḍād vā kāryāṇi kuṭakaṭakādīni santyevāvirbhavanti vibhajyante santyeva pṛthivyādīni kāraṇāt tanmātrād āvirbhavanti vibhajyante santyeva tanmātrāṇyahaṃkārāt kāraṇāt sann evāhaṃkāraḥ kāraṇān mahataḥ sann eva ca mahān paramāvyaktād iti /
STKau zu SāṃKār, 15.2, 1.5 tathā ca yathā kūrmaśarīre santyevāṅgāni niścaranti vibhajyanta idaṃ kūrmasya śarīram etānyetasyāṅgānītyevaṃ niviśamānāni tasminn avyaktībhavantyevaṃ mṛtpiṇḍāddhemapiṇḍād vā kāryāṇi kuṭakaṭakādīni santyevāvirbhavanti vibhajyante santyeva pṛthivyādīni kāraṇāt tanmātrād āvirbhavanti vibhajyante santyeva tanmātrāṇyahaṃkārāt kāraṇāt sann evāhaṃkāraḥ kāraṇān mahataḥ sann eva ca mahān paramāvyaktād iti /
Tantrākhyāyikā
TAkhy, 1, 375.2 sa kūrma iva durbuddhiḥ kāṣṭhād bhraṣṭo vinaśyati //
Viṣṇupurāṇa
ViPur, 1, 4, 8.2 matsyakūrmādikāṃ tadvad vārāhaṃ vapur āsthitaḥ //
ViPur, 1, 9, 86.1 kṣīrodamadhye bhagavān kūrmarūpī svayaṃ hariḥ /
ViPur, 2, 2, 48.2 varāhaḥ ketumāle tu bhārate kūrmarūpadhṛk //
ViPur, 5, 17, 10.1 matsyakūrmavarāhāśvasiṃharūpādibhiḥ sthitim /
ViPur, 6, 3, 23.2 bhavaty eṣā ca vasudhā kūrmapṛṣṭhopamākṛtiḥ //
Viṣṇusmṛti
ViSmṛ, 44, 38.1 gajaṃ kūrmaḥ //
ViSmṛ, 51, 6.1 śaśakaśalyakagodhākhaḍgakūrmavarjaṃ pañcanakhamāṃsāśane saptarātram upavaset //
Abhidhānacintāmaṇi
AbhCint, 1, 48.2 kūrmo nīlotpalaṃ śaṅkhaḥ phaṇī siṃho 'rhatāṃ dhvajāḥ //
Amaraughaśāsana
AmarŚās, 1, 21.1 prāṇāpānasamānodānavyānā nāgakūrmakṛkaradevadattadhanaṃjayāś ceti daśa vātāḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 358.1 gūḍhapāt kacchapaḥ kūrmaḥ kulīraḥ karkaṭaḥ smṛtaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 10, 23.2 siṃhaḥ kapir gajaḥ kūrmo godhā ca makarādayaḥ //
Bhāratamañjarī
BhāMañj, 6, 51.1 āste kūrma ivāṅgāni kāmānsaṃvṛtyayaḥ śrayam /
BhāMañj, 13, 999.2 kūrmāṅgavatsaṃhṛtecchaḥ svecchācārī vimucyate //
BhāMañj, 13, 1668.1 pitroḥ kṛtāpakāraśca śvā kūrmaḥ śalyakastathā /
Garuḍapurāṇa
GarPur, 1, 15, 109.1 tvacā na gamyaḥ kūrmaśca jihvāgrāhyastathaiva ca /
GarPur, 1, 23, 47.1 kūrmaśca kṛkaro vāyurdeva īśvarakāraṇam /
GarPur, 1, 30, 6.6 oṃ kūrmāya namaḥ /
GarPur, 1, 31, 15.12 oṃ kūrmāya namaḥ /
GarPur, 1, 32, 18.5 oṃ kūrmāya namaḥ /
GarPur, 1, 34, 19.1 ādhārākhyāṃ mahādeva tataḥ kūrmaṃ samarcayet /
GarPur, 1, 45, 19.1 nīlastrirekhaḥ sthūlo 'tha kūrmamūrtiḥ sa bindumān /
GarPur, 1, 63, 2.2 kūrmonnatau ca caraṇau syātāṃ nṛpavarasya hi //
GarPur, 1, 65, 3.1 kūrmonnatau gūḍhagulphau supārṣṇo nṛpateḥ smṛtau /
GarPur, 1, 65, 96.2 śroṇīlalāṭakaṃ strīṇāmūru kūrmonnataṃ śubham //
GarPur, 1, 86, 11.1 kūrmo varāho nṛharirvāmano rāma ūrjitaḥ /
GarPur, 1, 87, 17.1 hariṇā kūrmarūpeṇa hato bhīmaratho 'suraḥ /
GarPur, 1, 114, 15.2 gūhetkūrma ivāṅgāni parabhāvaṃ ca lakṣayet //
GarPur, 1, 142, 3.2 mandaraṃ dhārayāmāsa kūrmo bhūtvā hitāya ca //
GarPur, 1, 159, 28.2 sadāhā kūrmasaṃsthānā jñeyā kacchapikā budhaiḥ //
GarPur, 1, 161, 25.1 so 'ṣṭhīlā cātikaṭhinaḥ pronnataḥ kūrmapṛṣṭhavat /
Hitopadeśa
Hitop, 1, 2.1 tad bhavatāṃ vinodāya kākakūrmādīnāṃ vicitrāṃ kathāṃ kathayiṣyāmi /
Hitop, 1, 2.7 sādhayanty āśu kāryāṇi kākakūrmamṛgākhuvat //
Hitop, 1, 107.4 tatra cirakālopārjitaḥ priyasuhṛn me mantharābhidhānaḥ kūrmaḥ sahajadhārmikaḥ prativasati /
Hitop, 1, 186.8 tac chrutvā kūrmaḥ sabhayam āha mitra jalāśayāntaraṃ gacchāmi /
Hitop, 1, 200.11 chinnabandhanaḥ kūrmaḥ satvaraṃ jalāśayaṃ praviṣṭaḥ /
Hitop, 1, 200.13 pratyāvṛttya lubdhako yāvat tarutalam āyāti tāvat kūrmam apaśyann acintayad ucitam evaitat /
Hitop, 4, 4.3 sa kūrma iva durbuddhiḥ kāṣṭhād bhraṣṭo vinaśyati //
Hitop, 4, 5.3 haṃsābhyāṃ nīyamānasya kūrmasya patanaṃ yathā //
Hitop, 4, 6.5 tayor mitraṃ kambugrīvanāmā kūrmaś ca prativasati /
Hitop, 4, 6.6 athaikadā dhīvarair āgatya tathoktaṃ yatatrāsmābhir adyoṣitvā prātar matsyakūrmādayo vyāpādayitavyāḥ /
Hitop, 4, 6.7 tad ākarṇya kūrmo haṃsāv āha suhṛdau śruto 'yaṃ dhīvarālāpaḥ /
Hitop, 4, 6.11 kūrmo brūte maivam /
Hitop, 4, 7.2 kūrmaḥ kathayati /
Hitop, 4, 11.8 kūrma āha yathāhaṃ bhavadbhyāṃ sahākāśavartmanā yāmi tathā vidhīyatām /
Hitop, 4, 12.1 kūrmaḥ pṛcchati katham etat /
Hitop, 4, 12.17 kūrmo vadati kim aham aprājñaḥ nāham uttaraṃ dāsyāmi /
Hitop, 4, 12.19 tathānuṣṭhite tathāvidhaṃ kūrmam ālokya sarve gorakṣakāḥ paścād dhāvanti vadanti ca aho mahad āścaryam pakṣibhyāṃ kūrmo nīyate /
Hitop, 4, 12.19 tathānuṣṭhite tathāvidhaṃ kūrmam ālokya sarve gorakṣakāḥ paścād dhāvanti vadanti ca aho mahad āścaryam pakṣibhyāṃ kūrmo nīyate /
Hitop, 4, 12.20 kaścid vadati yady ayaṃ kūrmaḥ patati tadātraiva paktvā khāditavyaḥ /
Hitop, 4, 12.24 tadvacanaṃ śrutvā sa kūrmaḥ kopāviṣṭo vismṛtapūrvasaṃskāraḥ prāha yuṣmābhir bhasma bhakṣitavyam iti vadann eva patitas tair vyāpāditaś ca /
Kālikāpurāṇa
KālPur, 53, 12.1 kūrmapṛṣṭhasamaṃ pṛṣṭhaṃ kuryād dakṣiṇahastataḥ /
KālPur, 54, 9.2 hrīṃ mantreṇa tataḥ kūrmapṛṣṭhaṃ pāṇyornibadhya ca //
Kṛṣiparāśara
KṛṣiPar, 1, 144.1 halaṃ pravahamāṇaṃ tu kūrmamutpāṭayedyadi /
Rasahṛdayatantra
RHT, 15, 10.1 kūrmāsthiśilājatukameṣīmṛgago'sthivāpitā kāñcī /
Rasaratnasamuccaya
RRS, 11, 130.2 kaṇṭārī kaṭutailakṛṣṇagalakaḥ kūrmaḥ kalāyaḥ kaṇā /
Rasaratnākara
RRĀ, R.kh., 5, 38.1 meṣaśṛṅgabhujaṃgāsthikūrmapṛṣṭhāmlavetasaiḥ /
RRĀ, R.kh., 10, 38.8 vatsanābhaṃ ca kūrmaśca śvetaśṛṅgī tathāṣṭamam //
RRĀ, Ras.kh., 8, 141.1 tatra kūrmopamaṃ liṅgaṃ sparśavedhakaraṃ param /
RRĀ, V.kh., 2, 28.2 meṣaśṛṃgī bhujagāsthi kūrmapṛṣṭhaṃ śilājatu //
RRĀ, V.kh., 10, 39.1 kūrmasūkarameṣāhijalūkāmatsyajāpi vā /
RRĀ, V.kh., 17, 44.1 meṣaśṛṃgī sakūrmāsthiśilājatuni vāpayet /
RRĀ, V.kh., 17, 55.1 śṛgālameṣakūrmāhiśalyāni ca śilājatu /
Rasendracintāmaṇi
RCint, 3, 132.1 bhekasūkarameṣāhimatsyakūrmajalaukasām /
RCint, 5, 2.1 gandhaḥ sakṣīrabhāṇḍastho vastre kūrmapuṭācchuciḥ /
RCint, 7, 5.2 kūrmākṛti bhavetkaurmaṃ dārvīko 'hiphaṇākṛti //
Rasendracūḍāmaṇi
RCūM, 9, 20.1 bhekakūrmavarāhāhinaramāṃsasamutthayā /
RCūM, 16, 39.1 jāraṇaṃ cāpi kartavyaṃ kūrmanāmani yantrake /
Rasārṇava
RArṇ, 5, 40.0 śuklavargaḥ sudhākūrmaśaṅkhaśuktivarāṭikāḥ //
RArṇ, 6, 81.1 meṣaśṛṅgaṃ bhujaṅgāsthi kūrmapṛṣṭhaṃ śilājatu /
RArṇ, 7, 132.1 cūrṇitaṃ devi kūrmāsthi meṣaśṛṅgaṃ śilājatu /
RArṇ, 8, 84.1 bhekaśūkarameṣāhimatsyakūrmajalaukasām /
Rājanighaṇṭu
RājNigh, Māṃsādivarga, 15.1 jhaṣamakaranakrakarkaṭakūrmapramukhā jaleśayāḥ kathitāḥ /
RājNigh, Siṃhādivarga, 93.1 kacchapaḥ kamaṭhaḥ kūrmo gūḍhāṅgo dharaṇīdharaḥ /
Smaradīpikā
Smaradīpikā, 1, 57.2 kūrmapṛṣṭhā gajaskandhā padmanābhisamā tathā /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 7.2, 1.0 anena svasvabhāvātmanā spandatattvenādhiṣṭhite vyāpte dehe sati yathā tadavasthocitārthānubhavakaraṇādirūpāḥ sarvajñatāsarvakartṛtādayo dharmā āvirbhavanti dehinaḥ tathā yadyayaṃ kūrmāṅgasaṃkocavat sarvopasaṃhāreṇa mahāvikāsayuktyā vā svasminnanapāyinyātmani cidrūpe adhiṣṭhānaṃ karoti uktābhijñānapratyabhijñāte tatraiva samāveśasthitiṃ badhnāti tadā sarvatreti śivādau kṣityante evam iti śaṃkarataducitasarvajñatāsarvakartṛtādirūpo bhaviṣyati //
Tantrāloka
TĀ, 4, 267.1 yugakrameṇa kūrmādyā mīnāntā siddhasaṃtatiḥ /
Toḍalatantra
ToḍalT, Daśamaḥ paṭalaḥ, 9.2 tārā devī nīlarūpā vagalā kūrmamūrtikā /
Ānandakanda
ĀK, 1, 2, 95.1 kūrmarūpī tu bhagavān devatā parikīrtitā /
ĀK, 1, 2, 153.2 hrīṃ kūrmāya namaḥ /
ĀK, 1, 4, 362.2 mardayedyāmamātraṃ tu kūrmayantre viḍānvite //
ĀK, 1, 4, 481.1 tailaṃ kūrmavarāhādimeṣamatsyasamudbhavam /
ĀK, 1, 5, 19.1 tīkṣṇaśulboragaṃ caiva kūrmayantreṇa jārayet /
ĀK, 1, 12, 156.1 liṅgaṃ kūrmopamaṃ tatra sparśasaṃjñaṃ śubhaṃ priye /
ĀK, 1, 20, 66.1 nāgaḥ kūrmaśca kṛkalo devadatto dhanañjayaḥ /
ĀK, 1, 23, 77.2 tato niyāmakairmardyāddinaikaṃ kūrmayantrake //
ĀK, 1, 23, 342.2 tatkandaṃ kūrmasaṃsthānaṃ kṣīraṃ sindūrasannibham //
ĀK, 2, 1, 228.1 matsyaśca nīlasaraṭaḥ kūrmapṛṣṭhaṃ śaśāsthi ca /
ĀK, 2, 8, 80.1 meṣaśṛṅgaṃ bhujaṅgāsthi kūrmapṛṣṭhaṃ śilājatu /
ĀK, 2, 9, 34.1 tatkandaṃ kūrmasaṃsthānaṃ kṣīraṃ sindūrasannibham /
ĀK, 2, 9, 91.2 uktā kūrmalatā kūrmarūpakandā payo'nvitā //
Āryāsaptaśatī
Āsapt, 2, 65.2 unnatapūrvādrimukhaḥ kūrmaḥ sandhyāsram udvamati //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 19.0 liḍvidhistu bhūtānadyatanamātra eva chandovihito bhāṣāyāmapi varṇanīyaḥ anyathā uvāceti padaṃ jatūkarṇādau na syāt tathā ca harivaṃśe dhanyopākhyāne māmuvāca iti tathā ahamuvāca iti ca na syāt yathā sa māmuvācāmbucaraḥ kūrmo mānuṣavat svayam //
Śukasaptati
Śusa, 1, 13.1 adyāpi nojhati haraḥ kila kālakūṭaṃ kūrmo bibharti dharaṇīṃ khalu cātmapṛṣṭhe /
Śusa, 21, 9.8 mayūracarmikūrmāśca śreṣṭhā māṃsagaṇeṣvapi //
Śusa, 23, 36.3 diggajakūrmakulācalaphaṇipatividhṛtāpi calati vasudheyam /
Śyainikaśāstra
Śyainikaśāstra, 1, 31.1 iti śrīkūrmācalādhipatirudradevaviracite śyainike śāstre karmānuṣañjanaḥ prathamaḥ paricchedaḥ //
Abhinavacintāmaṇi
ACint, 2, 26.1 sadugdhabhāṇḍārddhapurasthito 'yaṃ śuddho bhavet kūrmapuṭena gandhaḥ /
Bhāvaprakāśa
BhPr, 7, 3, 245.0 meṣaśṛṅgabhujaṅgāsthikūrmapṛṣṭhāmlavetasān //
Caurapañcaśikā
CauP, 1, 50.1 adyāpi nojhati haraḥ kila kālakūṭaṃ kūrmo bibharti dharaṇīṃ khalu pṛṣṭhabhāge /
Gheraṇḍasaṃhitā
GherS, 2, 33.2 khagakūrmavad uttānam etad uttānakūrmakam //
GherS, 5, 61.2 nāgaḥ kūrmaś ca kṛkaro devadatto dhanaṃjayaḥ //
GherS, 5, 64.1 udgāre nāga ākhyātaḥ kūrmas tūnmīlane smṛtaḥ /
GherS, 5, 65.1 nāgo gṛhṇāti caitanyaṃ kūrmaś caiva nimeṣaṇam /
Gokarṇapurāṇasāraḥ
GokPurS, 10, 6.1 śivasya sannidhiṃ prāpa viṣṇuḥ kūrmāvadhiṃ gataḥ /
Gorakṣaśataka
GorŚ, 1, 33.2 nāgaḥ kūrmo 'tha kṛkaro devadatto dhanaṃjayaḥ //
GorŚ, 1, 35.1 udgāre nāgākhyātaḥ kūrma unmīlane smṛtaḥ /
Haribhaktivilāsa
HBhVil, 2, 147.3 na bhakṣayen matsyamāṃsaṃ kūrmaśūkarakāṃs tathā //
HBhVil, 4, 162.2 yatīnām āsanaṃ śuklaṃ kūrmākāraṃ tu kārayet /
HBhVil, 4, 224.1 śrīraṅge veṅkaṭādrau ca śrīkūrme dvārake śubhe /
HBhVil, 4, 246.2 matsyakūrmādicihnāni cakrādīny āyudhāni ca //
HBhVil, 4, 260.3 matsyakūrmādikāṃ cihnaṃ gṛhītvā kurute naraḥ //
HBhVil, 4, 265.1 śaṅkhaṃ ca padmaṃ ca gadāṃ rathāṅgaṃ matsyaṃ ca kūrmaṃ racitaṃ svadehe /
HBhVil, 4, 299.2 matsyaṃ ca dakṣiṇe haste kūrmaṃ vāmakare tathā //
HBhVil, 5, 20.2 kūrmo devatā āsanābhimantreṇa viniyogaḥ //
HBhVil, 5, 133.1 ādhāraśaktiṃ prakṛtiṃ kūrmānantau ca tatra tu /
HBhVil, 5, 182.1 cārūrujānumanuvṛttamanojñajaṅghaṃ kāntonnataprapadaninditakūrmakāntim /
HBhVil, 5, 331.2 kūrmas tathonnataḥ pṛṣṭhe vartulāvartapūritaḥ /
HBhVil, 5, 332.2 kūrmākārā ca cakrāṅkā śilā kūrmaḥ prakīrtitaḥ //
HBhVil, 5, 332.2 kūrmākārā ca cakrāṅkā śilā kūrmaḥ prakīrtitaḥ //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 27.1 bhavet kūrmavad uttāna etad uttānakūrmakam /
Mugdhāvabodhinī
MuA zu RHT, 15, 10.2, 1.0 atha mākṣikadrutividhānamāha kūrmetyādi //
MuA zu RHT, 15, 10.2, 2.0 kūrmāsthi śilājatukaṃ pratītaṃ meṣī meṣapatnī mṛgo hariṇaḥ gauḥ pratītā pratīto vā teṣāṃ yānyasthīni tair nirvāpitā yā kāñcī svarṇamākṣikaṃ sā jalasadṛśī bhavati kiyatkālaparimāṇaṃ sadā nityaṃ punaḥ drutāyāṃ galitāyāṃ vāpo deyaḥ vāpo nikṣepaṇam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 10.1 śiśumāraṃ tathā godhāṃ hatvā kūrmaṃ ca śalyakam /
Rasakāmadhenu
RKDh, 1, 1, 170.2 kūrmapāṣāṇasaṃyuktā vajramūṣā prakīrtitā //
Rasārṇavakalpa
RAK, 1, 114.2 samastaṃ jāyate hema kūrmāṇḍakasamaprabham //
RAK, 1, 168.1 kandaṃ kūrmapratīkāśaṃ kṣīraṃ sindūrasaṃnibham /
RAK, 1, 417.2 kandaṃ kūrmapratīkāśaṃ tasyā lakṣaṇamīdṛśam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 4.1 prasuptaṃ cārṇave ghore hyapaśyatkūrmarūpiṇam /
SkPur (Rkh), Revākhaṇḍa, 7, 15.2 kūrmapṛṣṭhopagāṃ devīṃ mahārṇavagatāṃ prabhuḥ //
SkPur (Rkh), Revākhaṇḍa, 7, 17.2 nānāvihaṃgasaṃghuṣṭāṃ matsyakūrmasamākulām //
SkPur (Rkh), Revākhaṇḍa, 17, 24.2 viśīrṇaśailaśṛṅgaughā kūrmapṛṣṭhopamābhavat //
SkPur (Rkh), Revākhaṇḍa, 103, 134.1 matsyāśvaprakarāścaiva kūrmagrāhādayo 'pi vā /
SkPur (Rkh), Revākhaṇḍa, 151, 4.1 matsyaḥ kūrmo varāhaśca narasiṃho 'tha vāmanaḥ /
SkPur (Rkh), Revākhaṇḍa, 151, 5.2 matsyena kiṃ kṛtaṃ tāta kūrmeṇa munisattama /
SkPur (Rkh), Revākhaṇḍa, 151, 9.1 amṛtotpādane rājankūrmo bhūtvā jagadguruḥ /
Sātvatatantra
SātT, 2, 25.2 bhūtvā tu kūrmavapur adbhutam uddadhāra mene ca parvatavivartanagātrakaṇḍūm //
SātT, 3, 29.2 yato rāmo matsyakūrmavarāhā narakesarī //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 60.1 mandārādridharaḥ kūrmo devadānavaśarmakṛt /
Yogaratnākara
YRā, Dh., 292.1 sadugdhabhāṇḍasya paṭasthito'yaṃ śuddho bhavetkūrmapuṭena gandhaḥ /