Occurrences

Mahābhārata
Rāmāyaṇa
Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāvyādarśa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Aṣṭāvakragīta
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Rasādhyāya
Tantrasāra
Tantrāloka
Vetālapañcaviṃśatikā
Śukasaptati
Haṃsadūta

Mahābhārata
MBh, 1, 143, 36.8 kiṃ karomyaham āryāṇāṃ niḥśaṅkaṃ vadatānaghāḥ /
MBh, 1, 188, 22.96 yasmāt tvaṃ mayi niḥśaṅkā hyavaktavyaṃ prabhāṣase /
MBh, 12, 312, 26.2 pārthivakṣayam āsādya niḥśaṅkaḥ praviveśa ha //
MBh, 13, 106, 8.2 niḥśaṅkam annam adadaṃ brāhmaṇebhyaḥ śataṃ sahasrāṇi sadaiva dānam /
Rāmāyaṇa
Rām, Ār, 58, 19.2 priyāṃ yadi vijānīṣe niḥśaṅkaṃ kathayasva me //
Rām, Su, 40, 30.1 svāmisaṃdeśaniḥśaṅkāstataste rākṣasāḥ kapim /
Rām, Yu, 47, 56.1 kṣipraṃ prahara niḥśaṅkaṃ sthirāṃ kīrtim avāpnuhi /
Amaruśataka
AmaruŚ, 1, 70.1 līlātāmarasāhato 'nyavanitāniḥśaṅkadaṣṭādharaḥ kaścitkesaradūṣitekṣaṇa iva vyāmīlya netre sthitaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 74.1 tena cāhūya pṛṣṭena niḥśaṅkena niveditam /
BKŚS, 13, 23.2 niḥśaṅkaḥ pātum ārabdhas taṃ ca dṛṣṭvā tapantakaḥ //
BKŚS, 13, 36.1 tasmāt pibata niḥśaṅkāḥ kāpiśāyanam āsavam /
BKŚS, 15, 64.2 gṛhītas tarhi niḥśaṅkaṃ mayā hariśikhaḥ svayam //
Daśakumāracarita
DKCar, 1, 1, 62.1 tebhyo dattāśīrahaṃ bālakamaṅgīkṛtya śiśirodakādinopacāreṇāśvāsya niḥśaṅkaṃ bhavadaṅkaṃ samānītavānasmi /
DKCar, 1, 2, 14.1 lokaikavīreṇa kumāreṇa rakṣyamāṇaḥ saṃtuṣṭāntaraṅgo mātaṅgo 'pi bilaṃ śaśiśekharakathitābhijñānaparijñātaṃ niḥśaṅkaṃ praviśya gṛhītatāmraśāsano rasātalaṃ pathā tenaivopetya tatra kasyacitpattanasya nikaṭe kelīkānanakāsārasya vitatasārasasya samīpe nānāvidheneśaśāsanavidhānopapāditena haviṣā homaṃ viracya pratyūhaparihāriṇi savismayaṃ vilokayati rājavāhane samidhājyasamujjvalite jvalane puṇyagehaṃ dehaṃ mantrapūrvakam āhutīkṛtya taḍitsamānakāntiṃ divyāṃ tanumalabhata //
DKCar, 1, 3, 9.5 pūrvameva kṛtaraṇaniścayo mānī mānapālaḥ saṃnaddhayodho yuddhakāmo bhūtvā niḥśaṅkaṃ niragāt /
DKCar, 1, 4, 19.5 ahamekāntaniketane muṣṭijānupādāghātaistaṃ rabhasānnihatya punarapi vayasyāmiṣeṇa bhavatīm anu niḥśaṅkaṃ nirgamiṣyāmi /
DKCar, 1, 4, 24.2 roṣāruṇito 'ham enaṃ paryaṅkatalānniḥśaṅko nipātya muṣṭijānupādaghātaiḥ prāharam /
DKCar, 1, 5, 4.1 bālacandrikayā niḥśaṅkam ita āgamyatām iti hastasaṃjñayā samāhūto nijatejonirjitapuruhūto rājavāhanaḥ kṛśodaryā avantisundaryā antikaṃ samājagāma //
DKCar, 2, 8, 278.0 na cedrājatanayacaraṇapraṇāmaṃ vidhāya tadīyāḥ santaḥ svasvavṛttyupabhogapūrvakaṃ nijānnijānadhikārānniḥśaṅkaṃ paripālayantaḥ sukhenāvatiṣṭhantu iti //
Divyāvadāna
Divyāv, 18, 590.1 tasya ca gatasya svagṛhaṃ sā mātā pracchannāsaddharmeṇa taṃ putraṃ paricaramāṇā ratiṃ nādhigacchaty anabhiratarūpā ca taṃ putraṃ vadati kiyatkālaṃ vayamevaṃ pracchannena krameṇa ratikrīḍāmanubhaviṣyāmo yannu vayamasmāddeśādanyadeśāntaraṃ gatvā prakāśakrameṇa niḥśaṅkā bhūtvā jāyāpatīti vikhyātadharmāṇaḥ sukhaṃ prativasema //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 81.2 jayaty asuraniḥśaṅkasurānandotsavadhvajaḥ //
Matsyapurāṇa
MPur, 47, 70.2 kāvyaṃ dṛṣṭvā sthitaṃ devā niḥśaṅkamasurāñjahuḥ //
MPur, 158, 26.2 pārvatyā cātha niḥśaṅkaḥ śaṃkaro vābhavattataḥ //
Suśrutasaṃhitā
Su, Sū., 27, 21.1 grāsaśalye tu kaṇṭhāsakte niḥśaṅkam anavabuddhaṃ skandhe muṣṭinābhihanyāt snehaṃ madyaṃ pānīyaṃ vā pāyayet //
Su, Cik., 1, 111.2 rohaty api ca niḥśaṅkastasmād bandho vidhīyate //
Viṣṇupurāṇa
ViPur, 5, 9, 10.1 so 'vagāhata niḥśaṅkasteṣāṃ madhyamamānuṣaḥ /
ViPur, 5, 13, 27.1 anyā bravīti bho gopā niḥśaṅkaiḥ sthīyatāmiha /
ViPur, 5, 24, 7.2 parābhibhavaniḥśaṅkaṃ babhūva ca yadoḥ kulam //
Śatakatraya
ŚTr, 3, 15.1 dhanyānāṃ girikandareṣu vasatāṃ jyotiḥ paraṃ dhyāyatāmānandāśru jalaṃ pibanti śakunā niḥśaṅkam aṅkeśayāḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 47.1 na muktikārikāṃ dhatte niḥśaṅko yuktamānasaḥ /
Bhāratamañjarī
BhāMañj, 1, 448.1 tatastāṃ dāśarājena dattāṃ niḥśaṅkacetasā /
BhāMañj, 5, 344.1 hitaṃ tāvadvacaḥ prītyā niḥśaṅkamabhidhīyate /
BhāMañj, 13, 586.2 paṇḍitairvairamutpādya na niḥśaṅkaḥ sukhaṃ caret //
BhāMañj, 13, 695.2 jaghāna pāpe pāpānāṃ niḥśaṅkaṃ ramate manaḥ //
BhāMañj, 13, 1266.2 niḥśaṅko madgirā brahmanramasva mama bhāryayā //
Devīkālottarāgama
DevīĀgama, 1, 4.1 ato hi nirbhayo vidvān niḥśaṅko vigataspṛhaḥ /
Garuḍapurāṇa
GarPur, 1, 111, 11.1 niḥśaṅkaṃ kiṃ manuṣyāḥ kuruta parahitaṃ yuktamagre hitaṃ yanmodadhvaṃ kāminībhirmadanaśarahatā mandamandātidṛṣṭyā /
Hitopadeśa
Hitop, 2, 98.1 aparādhe'pi niḥśaṅko niyogī cirasevakaḥ /
Kathāsaritsāgara
KSS, 2, 4, 102.2 kṣaṇāntare ca niḥśaṅkastatraiva samupāyayau //
KSS, 4, 2, 197.2 yāvad ādadate nāgā niḥśaṅkāstat kilāmṛtam //
KSS, 5, 3, 259.1 bhoḥ śaktideva niḥśaṅkaṃ garbho 'syāḥ kṛṣyatāṃ tvayā /
Narmamālā
KṣNarm, 1, 55.1 abhīrurapavādeṣu niḥśaṅkaḥ pātakeṣu ca /
KṣNarm, 2, 44.2 varṣaṃ tiṣṭhati niḥśaṃko gaṇayanmāsavetanam //
KṣNarm, 3, 43.2 dadāti niśi niḥśaṅkā kāmasattraṃ tapasvinām //
Rasādhyāya
RAdhy, 1, 89.2 annārthaṃ rasanā lolā niḥśaṅkaṃ saṃskṛtaḥ sadā //
Tantrasāra
TantraS, 4, 11.0 kiṃ tu guror āgamanirūpaṇe vyāpāraḥ āgamasya ca niḥśaṅkasajātīyatatprabandhaprasavanibandhanasamucitavikalpodaye vyāpāraḥ tathāvidhavikalpaprabandha eva sattarka iti uktaḥ sa eva ca bhāvanā bhaṇyate asphuṭatvāt bhūtam api artham abhūtam iva sphuṭatvāpādanena bhāvyate yayā iti //
TantraS, 21, 11.1 nijadṛḍhaprasiddhighaṭite vyavahāre loka asti niḥśaṅkaḥ /
Tantrāloka
TĀ, 16, 51.2 niḥśaṅkaḥ siddhimāpnoti gopyaṃ tatprāṇavatsphuṭam //
Vetālapañcaviṃśatikā
VetPV, Intro, 43.1 rājā śmaśānaṃ samprāpya niḥśaṅko dhūmasaṃkulam /
Śukasaptati
Śusa, 2, 3.15 mayā niḥśaṅkayā tvayā tu saśaṅkayā paranarābhilāṣaḥ pūritaḥ /
Haṃsadūta
Haṃsadūta, 1, 94.2 atikrānte sampratyavadhidivase jīvanavidhau hatāśā niḥśaṅkaṃ vitarati dṛśau cūtamukule //