Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Suśrutasaṃhitā
Sūryasiddhānta
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Maṇimāhātmya
Narmamālā
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rājanighaṇṭu
Sarvāṅgasundarā
Spandakārikānirṇaya
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 12, 99.1 tvagasthiśeṣo niḥśeṣairmedaḥpiśitaśoṇitaiḥ /
Carakasaṃhitā
Ca, Śār., 1, 137.2 mokṣe nivṛttirniḥśeṣā yogo mokṣapravartakaḥ //
Mahābhārata
MBh, 1, 2, 163.6 saṃśaptakāvaśeṣaṃ ca kṛtaṃ niḥśeṣam āhave /
MBh, 1, 151, 13.24 gṛhṇann eva mahāvṛkṣaṃ niḥśeṣaṃ parvatopamam /
MBh, 2, 66, 11.2 niḥśeṣaṃ naḥ kariṣyanti kruddhā hyāśīviṣā yathā //
MBh, 6, 81, 2.2 vivyādha bāṇair yugapanmahātmā niḥśeṣatāṃ teṣvatha manyamānaḥ //
MBh, 7, 133, 41.3 niḥśeṣam astravīryeṇa kuryātāṃ bhīmaphalgunau //
MBh, 7, 134, 78.2 purā kurvanti niḥśeṣaṃ rakṣyamāṇāḥ kirīṭinā //
MBh, 7, 161, 45.1 purā karoti niḥśeṣāṃ pāṇḍavānām anīkinīm /
MBh, 8, 57, 8.2 niḥśeṣān samare kuryāt paśyator nau janārdana //
MBh, 9, 28, 13.3 tato niḥśeṣam abhavat tat sainyaṃ tava bhārata //
MBh, 9, 28, 19.2 nihate māmake sainye niḥśeṣe śibire kṛte /
MBh, 10, 8, 137.1 sa niḥśeṣān arīn kṛtvā virarāja janakṣaye /
MBh, 10, 10, 4.2 sahasrāṇi nikṛntadbhir niḥśeṣaṃ te balaṃ kṛtam //
MBh, 12, 67, 8.2 balavān hi prakupitaḥ kuryānniḥśeṣatām api //
MBh, 12, 107, 18.2 niḥśeṣakāriṇāṃ tāta niḥśeṣakaraṇād bhayam //
MBh, 12, 107, 18.2 niḥśeṣakāriṇāṃ tāta niḥśeṣakaraṇād bhayam //
MBh, 12, 131, 15.2 brahmavittasya cādānaṃ niḥśeṣakaraṇaṃ tathā /
MBh, 12, 131, 18.2 niḥśeṣakāriṇo nityam aśeṣakaraṇād bhayam //
MBh, 12, 148, 21.1 na niḥśeṣeṇa mantavyam acikitsyena vā punaḥ /
MBh, 12, 271, 52.2 niḥśeṣāṇāṃ tat padaṃ yānti cānte sarvāpadā ye sadṛśā manuṣyāḥ //
MBh, 13, 31, 25.2 niḥśeṣo hi kṛto vaṃśo mama taiḥ pāpakarmabhiḥ //
MBh, 13, 33, 7.2 niḥśeṣaṃ kupitāḥ kuryur ugrāḥ satyaparākramāḥ //
MBh, 16, 4, 44.2 sa niḥśeṣaṃ tadā cakre śārṅgacakragadādharaḥ //
Rāmāyaṇa
Rām, Ay, 72, 13.2 yathāyaṃ samupakrānto niḥśeṣaṃ naḥ kariṣyati //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Kalpasiddhisthāna, 5, 45.2 anucchvāsya tu baddhe vā datte niḥśeṣa eva vā //
AHS, Utt., 28, 25.2 bahirmukhaṃ ca niḥśeṣaṃ tataḥ kṣāreṇa sādhayet //
AHS, Utt., 28, 32.2 āsrāvamārgān niḥśeṣaṃ naivaṃ vikurute punaḥ //
AHS, Utt., 32, 11.1 śastreṇotkṛtya niḥśeṣaṃ snehena kadaraṃ dahet /
AHS, Utt., 36, 86.1 pralepādyaiśca niḥśeṣaṃ daṃśād apyuddhared viṣam /
Bodhicaryāvatāra
BoCA, 3, 20.1 pṛthivyādīni bhūtāni niḥśeṣākāśavāsinām /
Daśakumāracarita
DKCar, 2, 7, 3.0 galati ca kālarātriśikhaṇḍajālakālāndhakāre calitarakṣasi kṣaritanīhāre nijanilayanilīnaniḥśeṣajane nitāntaśīte niśīthe ghanatarasālaśākhāntarālanirhrādini netraniṃsinīṃ nidrāṃ nigṛhṇan karṇadeśaṃ gataṃ kathaṃ khalenānena dagdhasiddhena riraṃsākāle nideśaṃ ditsatā jana eṣa rāgeṇānargalenārdita itthaṃ khalīkṛtaḥ //
Harivaṃśa
HV, 7, 52.3 pūrṇe yugasahasre tu kalpo niḥśeṣa ucyate //
HV, 10, 38.2 pahlavāṃś caiva niḥśeṣān kartuṃ vyavasito nṛpaḥ //
Harṣacarita
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Kirātārjunīya
Kir, 1, 20.1 mahībhujāṃ saccaritaiś caraiḥ kriyāḥ sa veda niḥśeṣam aśeṣitakriyaḥ /
Kir, 7, 38.1 niḥśeṣaṃ praśamitareṇu vāraṇānāṃ srotobhir madajalam ujhatām ajasram /
Kir, 17, 62.1 niḥśeṣaṃ śakalitavalkalāṅgasāraiḥ kurvadbhir bhuvam abhitaḥ kaṣāyacitrām /
Kāvyādarśa
KāvĀ, 1, 90.2 yuṣmatpādarajaḥpātadhautaniḥśeṣakilbiṣam //
Kūrmapurāṇa
KūPur, 2, 19, 22.1 na brahma kīrtayan vāpi na niḥśeṣaṃ na bhāryayā /
Liṅgapurāṇa
LiPur, 1, 40, 54.2 pākhaṇḍāṃstu tataḥ sarvānniḥśeṣaṃ kṛtavān prabhuḥ //
LiPur, 2, 16, 4.2 vikārajātaṃ niḥśeṣaṃ prakṛtervyaktamityapi //
LiPur, 2, 28, 46.1 niḥśeṣaṃ pūrayed vidvān vālukābhiḥ samantataḥ /
Matsyapurāṇa
MPur, 47, 250.1 niḥśeṣāñchūdrarājñastu tadā sa tu kariṣyati /
MPur, 93, 159.1 aśeṣayajñaphaladaṃ niḥśeṣāghavināśanam /
MPur, 141, 23.1 niḥśeṣā vai kalāḥ pūrvā yugapad vyāpayan purā /
MPur, 144, 27.2 niḥśeṣe dvāpare tasmiṃstasya saṃdhyā tu pādataḥ //
MPur, 144, 54.2 pāṣaṇḍānsa sadā sarvānniḥśeṣānakarotprabhuḥ //
MPur, 144, 81.1 niḥśeṣeṣvatha sarveṣu matsyapakṣipaśuṣvatha /
MPur, 144, 81.2 saṃdhyāṃśe pratipanne tu niḥśeṣāstu tadā kṛtāḥ //
MPur, 146, 64.1 cakre vilolaṃ niḥśeṣaṃ tumbīghaṭakaraṇḍakam /
MPur, 154, 45.1 iti niḥśeṣamathavā niḥśeṣaṃ vai na śakyate /
MPur, 154, 45.1 iti niḥśeṣamathavā niḥśeṣaṃ vai na śakyate /
MPur, 154, 82.2 tvaṃ kālarātrirniḥśeṣabhuvanāvalināśinī //
Narasiṃhapurāṇa
NarasiṃPur, 1, 33.2 śloko yas taṃ mune śrutvā niḥśeṣaṃ tvaṃ tataḥ śṛṇu //
Suśrutasaṃhitā
Su, Cik., 1, 89.2 niḥśeṣacchinnasandhīṃśca sādhayedagnikarmaṇā //
Su, Cik., 34, 17.1 krūrakoṣṭhasyātiprabhūtadoṣasya mṛdvauṣadhamavacāritaṃ samutkliśya doṣānna niḥśeṣān apaharati tataste doṣāḥ parisrāvamāpādayanti tatra daurbalyodaraviṣṭambhārucigātrasadanāni bhavanti savedanau cāsya pittaśleṣmāṇau parisravatas taṃ parisrāvamityācakṣate tamajakarṇadhavatiniśapalāśabalākaṣāyair madhusaṃyuktair āsthāpayet upaśāntadoṣaṃ snigdhaṃ ca bhūyaḥ saṃśodhayet //
Su, Cik., 38, 21.2 niḥśeṣāḥ sukhamāyānti bhojanenāprapīḍitāḥ //
Su, Ka., 5, 47.2 niḥśeṣaṃ nirhareccaivaṃ viṣaṃ paramadurjayam //
Sūryasiddhānta
SūrSiddh, 1, 6.2 madaṃśaḥ puruṣo 'yaṃ te niḥśeṣaṃ kathayiṣyati //
Viṣṇupurāṇa
ViPur, 3, 2, 50.2 sahasrayugaparyantaḥ kalpo niḥśeṣa ucyate //
ViPur, 4, 24, 114.2 niḥśeṣeṇa tatas tasmin bhaviṣyati punaḥ kṛtam //
ViPur, 5, 20, 75.1 niḥśeṣajagadādhāraguruṇā patatopari /
ViPur, 5, 30, 8.1 sitadīrghādiniḥśeṣakalpanāparivarjita /
ViPur, 5, 37, 45.1 jaghāna tena niḥśeṣānyādavānātatāyinaḥ /
Viṣṇusmṛti
ViSmṛ, 68, 44.1 na niḥśeṣakṛt syāt //
Bhāratamañjarī
BhāMañj, 1, 14.2 jahuḥ parasparaṃ kṣatraṃ niḥśeṣā yena bhūrabhūt //
BhāMañj, 1, 600.1 jalakeliṣu niḥśeṣān dorbhyām ādāya tāñjavāt /
BhāMañj, 1, 776.2 jānātu madbhujāyantraniḥśeṣaviṣamāṃ vyathām //
BhāMañj, 7, 261.2 namaḥ śarvāya niḥśeṣaduṣkarmaviṣahāriṇe //
BhāMañj, 9, 58.2 hatvā saṃśaptakānīkaṃ niḥśeṣaṃ viśikhairvyadhāt //
BhāMañj, 10, 108.2 niḥśeṣaśatrunidhane pratijñāṃ niḥśvasanvyadhāt //
BhāMañj, 13, 521.2 niḥśeṣadānavasakhaḥ sa lebhe vipulaṃ yaśaḥ //
BhāMañj, 13, 838.2 sahajo 'ntaḥsthito hantuṃ niḥśeṣaṃ ca na śakyate //
BhāMañj, 13, 1328.2 kṛtvā sainyakṣayaṃ ghoraṃ niḥśeṣāḥ pralayaṃ yayuḥ //
BhāMañj, 14, 179.1 niḥśeṣakalmaṣaploṣadivyadīkṣākṛtakṣaṇaḥ /
Devīkālottarāgama
DevīĀgama, 1, 65.1 samayācāraniḥśeṣān kṛtyajātaṃ tu bandhanam /
Garuḍapurāṇa
GarPur, 1, 111, 11.2 mā pāpaṃ saṃkurudhvaṃ dvijahariparamāḥ saṃbhajadhvaṃ sadaiva āyur niḥśeṣameti skhalati jalaghaṭībhūtamṛtyucchalena //
Hitopadeśa
Hitop, 4, 143.3 ā kalpāntaṃ ca bhūyāt sthirasamupacitā saṃgatiḥ sajjanānāṃ niḥśeṣaṃ yāntu śāntiṃ piśunajanagiro duḥsahā vajralepāḥ //
Kathāsaritsāgara
KSS, 1, 1, 3.1 praṇamya vācaṃ niḥśeṣapadārthoddyotadīpikām /
KSS, 5, 1, 59.1 dyūtahāritaniḥśeṣavittasya mama nādhunā /
KSS, 5, 1, 83.2 māyāprayoganiḥśeṣamuṣitāḍhyajanaṃ puram //
KSS, 6, 1, 96.1 tasmai niḥśeṣam āvābhyāṃ dvābhyām api nijāśanam /
KSS, 6, 2, 26.2 anujāhnavi vairāgyaniḥśeṣanikaṣecchayā //
Maṇimāhātmya
MaṇiMāh, 1, 39.2 kṛṣṇavarṇas tu vijñeyo niḥśeṣaviṣamardanaḥ //
MaṇiMāh, 1, 43.2 pītarekhāsamāyukto niḥśeṣagaralāpahaḥ //
Narmamālā
KṣNarm, 2, 21.2 niḥśeṣajīvanātaṅkavidhāyī nirguṭāntakaḥ //
Rasaratnasamuccaya
RRS, 2, 122.1 niḥśeṣadoṣaviṣahṛdgadaśūlamūlakuṣṭhāmlapaittikavibandhaharaṃ paraṃ ca /
RRS, 11, 76.2 nirjīvanāmā hi sa bhasmasūto niḥśeṣarogān vinihanti sadyaḥ //
RRS, 15, 44.2 niḥśeṣarogeṣvahatapratāpo mahodayapratyayasāranāmā //
RRS, 16, 141.1 uṣṇāṃbhoyutarājaśekharavaṭī mandāgninirṇāśinī nānākāramahājvarārtiśamanī niḥśeṣamūlāpahā /
Rasaratnākara
RRĀ, V.kh., 4, 8.1 niḥśeṣaṃ naiva kartavyaṃ pramādādyāti sūtakaḥ /
Rasendracintāmaṇi
RCint, 8, 116.0 kāntakrāmakamekaṃ niḥśeṣaṃ doṣamapaharatyayasaḥ //
Rasendracūḍāmaṇi
RCūM, 10, 60.1 ayaṃ yogo hi niḥśeṣadhātumalaviśodhanaḥ /
RCūM, 10, 74.1 niḥśeṣadoṣaviṣahṛd gudaśūlaśūladuṣṭāmlapittakavibandhaharaṃ hitaṃ ca /
RCūM, 14, 18.2 triṃśatpramāṇair apunarbhavaṃ syānniḥśeṣayogeṣu ca yojanīyam //
RCūM, 14, 24.1 niḥśeṣarogavidhvaṃsi bhūtapretabhayāpaham /
RCūM, 14, 71.2 nānyanniḥśeṣadoṣaghnaṃ vṛṣyaṃ svasthocitaṃ nṝṇām //
RCūM, 15, 1.1 rasapāthodhibhiḥ kiṃcinniḥśeṣaṃ na prakāśitam /
RCūM, 15, 35.2 rasarājasya niḥśeṣadoṣaghnaṃ parikīrtyate //
RCūM, 16, 89.1 tridoṣaiḥ kṛtaniḥśeṣaṃ raso'yaṃ jīvayatyalam /
Rasendrasārasaṃgraha
RSS, 1, 1.1 rasendramiva niḥśeṣajarāvyādhivināśanam /
Rasādhyāya
RAdhy, 1, 194.1 punarjāritajārye tu vastrān niḥśeṣanirgate /
Rājanighaṇṭu
RājNigh, 12, 55.1 yā snigdhā dhūmagandhā vahati vinihitā pītatāṃ pāthaso 'ntar niḥśeṣaṃ yā niviṣṭā bhavati hutavahe bhasmasād eva sadyaḥ /
RājNigh, Kṣīrādivarga, 62.2 ardhāvaśiṣṭaṃ sāmānyaṃ niḥśeṣaṃ laghu pathyadam //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 79.2, 1.0 jaladroṇe vraṇakṛtāṃ bhallātakānāṃ śatatrayādvipakvāt kvāthasyāḍhake 'vaśiṣṭe tilatailāḍhakaṃ tiktādibhiḥ pālikaiḥ kalkitaiḥ pakvaṃ niḥśeṣakuṣṭhaniṣūdanāya paraṃ śreṣṭham //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 4.0 pūrṇāhaṃtaiva cāsyānuttarānāhataśaktisaṃpuṭīkārasvīkṛtādikṣāntavarṇabhaṭṭārikā tata eva svīkṛtānantavācyavākarūpaṣaḍadhvasphāramayāśeṣaśakticakrakroḍīkārāntaḥ kṛtaniḥśeṣasargapralayādiparamparāpyakramavimarśarūpaiva nityoditānuccāryamahāmantramayī sarvajīvitabhūtā parā vāk //
Ānandakanda
ĀK, 1, 4, 391.1 gālanakriyayā grāse sati niḥśeṣanirgate /
ĀK, 1, 17, 63.1 nirgate pītasalile niḥśeṣe kṣutprajāyate /
ĀK, 1, 23, 186.2 niḥśeṣaṃ gandhakaṃ naiva kuryāccetpāradacyutiḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 137.2, 4.0 niḥśeṣeti na punarbhavati //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 6.1, 2.1 niḥśeṣanijacicchakticakrākramaṇalampaṭā /
Haribhaktivilāsa
HBhVil, 1, 153.1 sarvaṃ dahati niḥśeṣaṃ tūlācalam ivānalaḥ /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 13.1 alpadvāram arandhragartavivaraṃ nātyuccanīcāyataṃ samyaggomayasāndraliptam amalaṃ niḥśeṣajantūjhitam /
HYP, Caturthopadeśaḥ, 11.1 utpannaśaktibodhasya tyaktaniḥśeṣakarmaṇaḥ /
HYP, Caturthopadeśaḥ, 32.1 ucchinnasarvasaṃkalpo niḥśeṣāśeṣaceṣṭitaḥ /
Mugdhāvabodhinī
MuA zu RHT, 4, 5.2, 4.0 punaḥ kiṃviśiṣṭaḥ abhrajīrṇaḥ abhrakaṃ jīrṇaṃ niḥśeṣatām āptaṃ yasmin rasa iti samāsaḥ //
MuA zu RHT, 5, 5.2, 2.0 mākṣikasatvaṃ vahnyauṣadhayogadrutaṃ yaddhemamākṣikasāraṃ hemnā kanakena saha sūte pārade pūrvaṃ yadgutaṃ punaḥ pādādikajāritaṃ pādādikavibhāgena pādārdhasatvena niḥśeṣatāmāptaṃ sat ayaṃ sūtaḥ tārāriṣṭaṃ tāraṃ rūpyādi ariṣṭaṃ śubhaṃ varakanakaṃ kurute pūrṇavarṇamityarthaḥ //
MuA zu RHT, 5, 14.2, 7.0 caśabdājjarati niḥśeṣatvamāpnoti //
MuA zu RHT, 5, 58.2, 20.0 evaṃ amunā prakāreṇa garbhe rasodare jarati niḥśeṣatvaṃ rasodare prāpnoti ca punargarbhadrutyā rahitaṃ draveṇa varjitaṃ bījavaraṃ biḍairjarati drutabījamāraṇasamartho biḍa ityarthaḥ //
MuA zu RHT, 6, 7.2, 9.0 kathaṃ yathā na hīyate nāśaṃ nāpnuyāt atyauṣṇyāt vā kāṃsyatāmranāgavaṅgakanakatārapātrāt vā dṛḍhakaraghātād raso hīna eva syāt ato'sau pāradas tāvan saṃmardyo yāvallagnakāñjikaṃ rasasaṃsargasauvīraṃ śuṣyati niḥśeṣatāṃ yātītyarthaḥ //
MuA zu RHT, 6, 7.2, 13.0 tadā pārado jīrṇagrāso jñeyaḥ jīrṇo niḥśeṣatvamāpanno grāso yasmin sa tathoktaḥ //
MuA zu RHT, 16, 37.1, 3.0 punaryāvatsakalaṃ samastaṃ nāgaṃ pronmīlayenniḥśeṣaṃ kuryādityabhiprāyaḥ //
Rasakāmadhenu
RKDh, 1, 2, 57.0 kāntakrāmakamekaṃ niḥśeṣaṃ doṣam apaharatyayasaḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 83.2, 2.0 nirlepatvaṃ niḥ niścayena niḥśeṣeṇa vā lepatvaṃ liptatvaṃ drāvāntareṇa saha niḥśeṣeṇa ekībhavanamityarthaḥ yadvā niḥ nirgataḥ lepaḥ liptapadārthaḥ malādiryasmāt tattvaṃ pṛthagbhūtamalādikam ityarthaḥ //
RRSBoṬ zu RRS, 8, 83.2, 2.0 nirlepatvaṃ niḥ niścayena niḥśeṣeṇa vā lepatvaṃ liptatvaṃ drāvāntareṇa saha niḥśeṣeṇa ekībhavanamityarthaḥ yadvā niḥ nirgataḥ lepaḥ liptapadārthaḥ malādiryasmāt tattvaṃ pṛthagbhūtamalādikam ityarthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 18.2 snātvā niḥśeṣatīrtheṣu gatāste vindhyaparvatam //
SkPur (Rkh), Revākhaṇḍa, 11, 82.2 niḥśeṣam abhavat sarvaṃ śuṣkaṃ sthāvarajaṅgamam //
SkPur (Rkh), Revākhaṇḍa, 133, 26.1 niḥśeṣaṃ bhasmasāt kṛtvā hutabhugyāti bhārata /