Occurrences

Mahābhārata
Harivaṃśa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāratamañjarī
Devīkālottarāgama

Mahābhārata
MBh, 8, 57, 8.2 niḥśeṣān samare kuryāt paśyator nau janārdana //
MBh, 10, 8, 137.1 sa niḥśeṣān arīn kṛtvā virarāja janakṣaye /
Harivaṃśa
HV, 10, 38.2 pahlavāṃś caiva niḥśeṣān kartuṃ vyavasito nṛpaḥ //
Matsyapurāṇa
MPur, 47, 250.1 niḥśeṣāñchūdrarājñastu tadā sa tu kariṣyati /
MPur, 144, 54.2 pāṣaṇḍānsa sadā sarvānniḥśeṣānakarotprabhuḥ //
Suśrutasaṃhitā
Su, Cik., 34, 17.1 krūrakoṣṭhasyātiprabhūtadoṣasya mṛdvauṣadhamavacāritaṃ samutkliśya doṣānna niḥśeṣān apaharati tataste doṣāḥ parisrāvamāpādayanti tatra daurbalyodaraviṣṭambhārucigātrasadanāni bhavanti savedanau cāsya pittaśleṣmāṇau parisravatas taṃ parisrāvamityācakṣate tamajakarṇadhavatiniśapalāśabalākaṣāyair madhusaṃyuktair āsthāpayet upaśāntadoṣaṃ snigdhaṃ ca bhūyaḥ saṃśodhayet //
Viṣṇupurāṇa
ViPur, 5, 37, 45.1 jaghāna tena niḥśeṣānyādavānātatāyinaḥ /
Bhāratamañjarī
BhāMañj, 1, 600.1 jalakeliṣu niḥśeṣān dorbhyām ādāya tāñjavāt /
Devīkālottarāgama
DevīĀgama, 1, 65.1 samayācāraniḥśeṣān kṛtyajātaṃ tu bandhanam /