Occurrences

Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Śāṅkhāyanāraṇyaka
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Vaiśeṣikasūtra
Amarakośa
Kirātārjunīya
Liṅgapurāṇa
Nyāyabhāṣya
Pañcārthabhāṣya
Vaiśeṣikasūtravṛtti
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Mṛgendraṭīkā
Rasahṛdayatantra
Śyainikaśāstra
Haribhaktivilāsa
Mugdhāvabodhinī

Gautamadharmasūtra
GautDhS, 2, 2, 26.1 tathā hyasya niḥśreyasaṃ bhavati //
Vasiṣṭhadharmasūtra
VasDhS, 1, 1.1 athātaḥ puruṣaniḥśreyasārthaṃ dharmajijñāsā //
Āpastambadharmasūtra
ĀpDhS, 1, 1, 8.0 pūrvasmin pūrvasmin varṇe niḥśreyasam bhūyaḥ //
ĀpDhS, 1, 9, 13.3 evaṃ tasyāḥ prajāniḥśreyasam //
Āpastambagṛhyasūtra
ĀpGS, 9, 1.1 caturthīprabhṛty ā ṣoḍaśīm uttarām uttarāṃ yugmāṃ prajāniḥśreyasam ṛtugamana ity upadiśanti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 14, 1.0 athāto niḥśreyasādānam //
ŚāṅkhĀ, 4, 14, 14.0 tā vā etāḥ sarvā devatāḥ prāṇe niḥśreyasaṃ viditvā prāṇam eva prajñātmānam abhisaṃbhūya sahaivaitaiḥ sarvair asmāccharīrād uccakramuḥ //
ŚāṅkhĀ, 4, 14, 16.0 tatho evaivaṃ vidvān prāṇe niḥśreyasaṃ viditvā prāṇam eva prajñātmānam abhisaṃbhūya sahaivaitaiḥ sarvair asmāccharīrād utkrāmati //
ŚāṅkhĀ, 5, 2, 18.0 asti tveva prāṇānāṃ niḥśreyasam iti //
Buddhacarita
BCar, 13, 51.2 niḥśreyasaṃ jñānasamādhigamyaṃ kāyaklamairdharmam ivāptukāmaḥ //
Carakasaṃhitā
Ca, Sū., 11, 27.0 tatrāptāgamastāvadvedaḥ yaścānyo'pi kaścidvedārthād aviparītaḥ parīkṣakaiḥ praṇītaḥ śiṣṭānumato lokānugrahapravṛttaḥ śāstravādaḥ sa cāptāgamaḥ āptāgamād upalabhyate dānatapoyajñasatyāhiṃsābrahmacaryāṇy abhyudayaniḥśreyasakarāṇīti //
Ca, Sū., 12, 13.0 tacchrutvā kāpyavaco bhagavān punarvasurātreya uvāca sarva eva bhavantaḥ samyag āhur anyatraikāntikavacanāt sarva eva khalu vātapittaśleṣmāṇaḥ prakṛtibhūtāḥ puruṣamavyāpannendriyaṃ balavarṇasukhopapannam āyuṣā mahatopapādayanti samyagevācaritā dharmārthakāmā iva niḥśreyasena mahatā puruṣamiha cāmuṣmiṃś ca loke vikṛtāstvenaṃ mahatā viparyayeṇopapādayanti kratavas traya iva vikṛtimāpannā lokamaśubhenopaghātakāla iti //
Mahābhārata
MBh, 1, 196, 14.2 brūyān niḥśreyasaṃ nāma kathaṃ kuryāt satāṃ matam //
MBh, 2, 5, 24.2 paṇḍito hyarthakṛcchreṣu kuryānniḥśreyasaṃ param //
MBh, 2, 5, 86.2 brāhmaṇānāṃ ca sādhūnāṃ tava niḥśreyase śubhā /
MBh, 3, 197, 43.3 upālambhas tvayā hyukto mama niḥśreyasaṃ param /
MBh, 3, 200, 51.1 tapo niḥśreyasaṃ jantos tasya mūlaṃ śamo damaḥ /
MBh, 5, 25, 12.2 so 'haṃ jaye caiva parājaye ca niḥśreyasaṃ nādhigacchāmi kiṃcit //
MBh, 5, 166, 11.1 cintyatām idam evāgre mama niḥśreyasaṃ param /
MBh, 6, BhaGī 5, 2.2 saṃnyāsaḥ karmayogaśca niḥśreyasakarāvubhau /
MBh, 6, 41, 46.2 uvāca vācā durdharṣam ātmaniḥśreyasaṃ vacaḥ //
MBh, 6, 41, 72.2 uvāca rājā durdharṣam ātmaniḥśreyasaṃ vacaḥ //
MBh, 6, 103, 11.1 ātmaniḥśreyasaṃ sarve prāptakālaṃ mahābalāḥ /
MBh, 12, 59, 27.1 atra niḥśreyasaṃ yannastad dhyāyasva pitāmaha /
MBh, 12, 94, 28.1 yastu niḥśreyasaṃ jñātvā jñānaṃ tat pratipadyate /
MBh, 12, 154, 7.1 damaṃ niḥśreyasaṃ prāhur vṛddhā niścayadarśinaḥ /
MBh, 12, 215, 7.1 ātmaniḥśreyasajñāne dhīraṃ niścitaniścayam /
MBh, 12, 224, 53.1 tapo niḥśreyasaṃ jantostasya mūlaṃ damaḥ śamaḥ /
MBh, 12, 235, 20.2 gṛhasthavṛttayastisras tāsāṃ niḥśreyasaṃ param //
MBh, 12, 276, 14.2 yat tu niḥśreyasaṃ samyak taccaivāsaṃśayātmakam //
MBh, 12, 296, 43.1 etanniḥśreyasakaraṃ jñānānāṃ te paraṃ mayā /
MBh, 12, 321, 2.1 kuto hyasya dhruvaḥ svargaḥ kuto niḥśreyasaṃ param /
MBh, 12, 323, 19.3 gatā niḥśreyasārthaṃ hi kadācid diśam uttarām //
MBh, 13, 61, 22.1 bhartur niḥśreyase yuktāstyaktātmāno raṇe hatāḥ /
MBh, 13, 61, 55.1 bhartur niḥśreyase yuktāstyaktātmāno raṇe hatāḥ /
MBh, 13, 114, 3.1 hanta niḥśreyasaṃ jantor ahaṃ vakṣyāmyanuttamam /
MBh, 14, 35, 4.1 bhagavantaṃ prapanno 'haṃ niḥśreyasaparāyaṇaḥ /
MBh, 14, 35, 18.2 papracchur vinayopetā niḥśreyasam idaṃ param //
MBh, 15, 12, 18.2 pretyeha caiva kartavyam ātmaniḥśreyasaṃ param //
Manusmṛti
ManuS, 1, 106.2 idaṃ yaśasyam āyuṣyam idaṃ niḥśreyasaṃ param //
ManuS, 1, 117.2 niḥśreyasaṃ karmaṇāṃ ca guṇadoṣaparīkṣaṇam //
ManuS, 12, 83.2 ahiṃsā gurusevā ca niḥśreyasakaraṃ param //
ManuS, 12, 104.1 tapo vidyā ca viprasya niḥśreyasakaraṃ param /
ManuS, 12, 116.1 etad vo 'bhihitaṃ sarvaṃ niḥśreyasakaraṃ param /
Nyāyasūtra
NyāSū, 1, 1, 1.0 pramāṇaprameyasaṃśayaprayojanadṛṣṭāntasiddhāntāvayavatarkanirṇayavādajalpavitaṇḍāhetvābhāsacchalajātinigrahasthānānām tattvajñānāt niḥśreyasādhigamaḥ //
Rāmāyaṇa
Rām, Ay, 94, 17.2 paṇḍito hy arthakṛcchreṣu kuryān niḥśreyasaṃ mahat //
Rām, Ār, 8, 9.2 tvadvṛttaṃ cintayantyā vai bhaven niḥśreyasaṃ hitam //
Rām, Ki, 20, 12.1 niḥśreyasaparā mohāt tvayā cāhaṃ vigarhitā /
Rām, Su, 20, 13.1 nūnaṃ na te janaḥ kaścid asti niḥśreyase sthitaḥ /
Rām, Yu, 52, 8.1 niḥśreyasaphalāveva dharmārthāvitarāvapi /
Vaiśeṣikasūtra
VaiśSū, 1, 1, 2.1 yato 'bhyudayaniḥśreyasasiddhiḥ sa dharmaḥ //
Amarakośa
AKośa, 1, 165.1 muktiḥ kaivalyanirvāṇaśreyoniḥśreyasāmṛtam /
Kirātārjunīya
Kir, 11, 19.1 yaḥ karoti vadhodarkā niḥśreyasakarīḥ kriyāḥ /
Liṅgapurāṇa
LiPur, 1, 8, 104.1 kaivalyaṃ caiva nirvāṇaṃ niḥśreyasam anuttamam /
LiPur, 1, 86, 98.2 nirvāṇaṃ caiva kaivalyaṃ niḥśreyasamanāmayam //
LiPur, 1, 98, 110.1 adharo 'nuttaro jñeyo jyeṣṭho niḥśreyasālayaḥ /
Nyāyabhāṣya
NyāBh zu NyāSū, 1, 1, 1, 4.1 tattvasya jñānaṃ niḥśreyasasyādhigama iti karmaṇi ṣaṣṭhau //
NyāBh zu NyāSū, 1, 1, 1, 7.1 ātmādeḥ khalu prameyasya tattvajñānān niḥśreyasādhigamaḥ /
NyāBh zu NyāSū, 1, 1, 1, 8.1 heyam tasya nirvartakaṃ hānam ātyantikam tasyopāyo 'dhigantavya ity etāni catvāry arthapadāni samyag buddhvā niḥśreyasam adhigacchati //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 2, 25.0 pratitantrasiddhatvād ahiṃsakatvān niḥśreyasahetutvāc ca //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 2, 11, 2.0 idānīṃ niḥśreyasahetuṃ dharmamāha //
VaiSūVṛ zu VaiśSū, 10, 21.1, 3.0 evaṃ dravyādīnāṃ sādharmyavaidharmyaparijñānād vairāgyadvāreṇa jñānotpatteḥ ātmā jñātavyaḥ ityādivākyebhyaścopāsākrameṇa vijñānāvāpterniḥśreyasādhigamaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 40.2 veda eva dvijātīnāṃ niḥśreyasakaraḥ paraḥ //
Abhidhānacintāmaṇi
AbhCint, 1, 74.2 śivaṃ niḥśreyasaṃ śreyo nirvāṇaṃ brahma nirvṛtiḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 41.2 niḥśreyasāya lokasya dhanyaṃ svastyayanaṃ mahat //
BhāgPur, 2, 3, 11.1 etāvān eva yajatām iha niḥśreyasodayaḥ /
BhāgPur, 3, 5, 17.3 puṃsāṃ niḥśreyasārthena tam āha bahumānayan //
BhāgPur, 3, 9, 41.2 rāddhaṃ niḥśreyasaṃ puṃsāṃ matprītis tattvavinmatam //
BhāgPur, 3, 25, 13.2 yoga ādhyātmikaḥ puṃsāṃ mato niḥśreyasāya me /
BhāgPur, 3, 25, 45.1 etāvān eva loke 'smin puṃsāṃ niḥśreyasodayaḥ /
BhāgPur, 3, 26, 2.1 jñānaṃ niḥśreyasārthāya puruṣasyātmadarśanam /
BhāgPur, 3, 27, 28.2 niḥśreyasaṃ svasaṃsthānaṃ kaivalyākhyaṃ madāśrayam //
BhāgPur, 4, 8, 40.2 jananyābhihitaḥ panthāḥ sa vai niḥśreyasasya te /
BhāgPur, 4, 24, 31.2 niḥśreyasakaraṃ cāpi śrūyatāṃ tadvadāmi vaḥ //
BhāgPur, 4, 24, 75.1 śreyasāmiha sarveṣāṃ jñānaṃ niḥśreyasaṃ param /
BhāgPur, 11, 7, 14.3 niḥśreyasāya me proktas tyāgaḥ saṃnyāsalakṣaṇaḥ //
BhāgPur, 11, 9, 29.2 tūrṇaṃ yateta na pated anumṛtyu yāvan niḥśreyasāya viṣayaḥ khalu sarvataḥ syāt //
BhāgPur, 11, 18, 47.2 sa eva madbhaktiyuto niḥśreyasakaraḥ paraḥ //
BhāgPur, 11, 20, 3.2 niḥśreyasaṃ kathaṃ nṝṇāṃ niṣedhavidhilakṣaṇam //
BhāgPur, 11, 20, 35.1 nairapekṣyaṃ paraṃ prāhur niḥśreyasam analpakam /
Garuḍapurāṇa
GarPur, 1, 94, 26.1 veda eva dvijātīnāṃ niḥśreyasakaraḥ paraḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 2.1 sarvair evātmavādibhiḥ pratyakṣavirodhabhīrubhir dṛśyamānaṃ bhogavaicitryam avaśyābhyupeyam ātmanāṃ ca muktir eṣṭavyā niḥśreyasahetutayaiva śāstrāṇāṃ pravṛtteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 21.0 athaivaṃ vedāntavādināṃ mate nirākṛte kāpiloktāt prakṛtipuruṣavivekajñānān niḥśreyasāvāptir bhaviṣyati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 1.2, 1.2 kṣīṇe tasminyathā sā syātparaṃ niḥśreyasaṃ prati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 3.2, 1.0 gurvadhikaraṇaḥ parameśvaraḥ sthitikāle cidvata iti tadanudhyānavaśāt parāparaniḥśreyasaviṣayayā praśasyayā citā yuktānyānaṇūnanugṛhṇāti te mandatīvrādiśaktisampātavailakṣaṇyāt pañcāṣṭakādirudrāṇāṃ saptakoṭisaṃkhyātānāṃ mantrāṇāṃ tatpatīnāṃ ca vidyeśvarāṇām īśānasya ceśvarasadāśivāntalakṣaṇasya sambandhi padaṃ bhajanta iti tatpadabhājas tatsālokyādipadayogino bhavatītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 9.2, 1.0 yeṣāṃ bhūtāvadhi pṛthivyādisthityantaṃ pāramāṇavaṃ jagat teṣāṃ pūrvoditāt dravyādiṣaṭpadārthajñānāt ṣoḍaśapadārthāvabodhād vā niḥśreyasāvāpter hetor jñānasūkṣmatā prabodhataikṣṇyaṃ jñātam //
Rasahṛdayatantra
RHT, 19, 36.2 saṃvatsaramayanaṃ vā niḥśreyasasiddhaye yojyam //
Śyainikaśāstra
Śyainikaśāstra, 1, 15.1 yadi niḥśreyase saṅgajihāsā karmaṇāmbhavet /
Haribhaktivilāsa
HBhVil, 1, 30.2 tūrṇaṃ yateta na pated anumṛtyu yāvan niḥśreyasāya viṣayaḥ khalu sarvataḥ syāt //
Mugdhāvabodhinī
MuA zu RHT, 1, 14.2, 3.0 muktiḥ kaivalyanirvāṇaśreyoniḥśreyasāmṛtam ityamaraḥ //
MuA zu RHT, 19, 36.2, 3.0 muktiḥ kaivalyanirvāṇaśreyoniḥśreyasāmṛtam ityamaraḥ //