Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kātyāyanasmṛti
Kūrmapurāṇa
Viṣṇupurāṇa
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 57, 68.73 śrutvā tu pitaraḥ sarve niḥsaṅgā niṣparigrahāḥ /
MBh, 1, 57, 68.81 nirāśiṣo vayaṃ sarve niḥsaṅgā niṣparigrahāḥ /
MBh, 1, 68, 24.2 na jānāmīti niḥsaṅgaṃ yathānyaḥ prākṛtastathā //
MBh, 3, 187, 15.2 kāmakrodhadveṣamuktā niḥsaṅgā vītakalmaṣāḥ //
MBh, 5, 59, 13.1 vānaraśca dhvajo divyo niḥsaṅgo dhūmavad gatiḥ /
MBh, 12, 18, 30.1 asaktaḥ saktavad gacchanniḥsaṅgo muktabandhanaḥ /
MBh, 12, 112, 30.2 vanacaryā ca niḥsaṅgā nirbhayā niravagrahā //
MBh, 12, 295, 29.2 sasaṅgayāhaṃ niḥsaṅgaḥ sthitaḥ kālam imaṃ tvaham //
MBh, 12, 296, 19.2 saṅgadharmā bhavatyeṣa niḥsaṅgātmā narādhipa //
MBh, 12, 296, 20.1 niḥsaṅgātmānam āsādya ṣaḍviṃśakam ajaṃ viduḥ /
MBh, 12, 318, 56.2 atra vatsyāmi durdharṣo niḥsaṅgenāntarātmanā //
Rāmāyaṇa
Rām, Ki, 16, 21.1 sugrīveṇa tu niḥsaṅgaṃ sālam utpāṭya tejasā /
Rām, Yu, 95, 20.3 mumoca ca daśagrīvo niḥsaṅgenāntarātmanā //
Rām, Yu, 104, 25.2 viveśa jvalanaṃ dīptaṃ niḥsaṅgenāntarātmanā //
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 222.2 viraktāḥ svaśarīre 'pi niḥsaṅgāḥ kiṃ mumukṣavaḥ //
Daśakumāracarita
DKCar, 2, 7, 85.0 kaṣṭā ceyaṃ niḥsaṅgatā yā nirāgasaṃ dāsajanaṃ tyājayati //
Kirātārjunīya
Kir, 7, 12.2 niḥsaṅgaṃ pradhibhir upādade vivṛttiḥ sampīḍakṣubhitajaleṣu toyadeṣu //
Kir, 18, 24.2 yanniḥsaṅgas tvaṃ phalasyānatebhyas tat kāruṇyaṃ kevalaṃ na svakāryam //
Kātyāyanasmṛti
KātySmṛ, 1, 970.1 vadhāṅgacchedārhavipro niḥsaṅge bandhane viśet /
Kūrmapurāṇa
KūPur, 1, 3, 14.1 brahmaṇyādhāya karmāṇi niḥsaṅgaḥ kāmavarjitaḥ /
Viṣṇupurāṇa
ViPur, 2, 13, 11.2 nānyāni cakre karmāṇi niḥsaṅgo yogatāpasaḥ //
ViPur, 4, 2, 86.1 niḥsaṅgatā muktipadaṃ yatīnāṃ saṅgād aśeṣāḥ prabhavanti doṣāḥ /
Śatakatraya
ŚTr, 2, 24.2 premārdraṃ spṛhaṇīyanirbhararahaḥ krīḍāpragalbhaṃ tato niḥsaṅgāṅgavikarṣaṇādhikasukharamyaṃ kulastrīratam //
ŚTr, 3, 106.2 yeṣāṃ niḥsaṅgatāṅgīkaraṇapariṇatasvāntasantoṣiṇas te dhanyāḥ saṃnyastadainyavyatikaranikarāḥ karma nirmūlayanti //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 15.1 niḥsaṅgo niṣkriyo 'si tvaṃ svaprakāśo nirañjanaḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 8, 3.2 kṛṣṇe niveśya niḥsaṅgaṃ manastyakṣye kalevaram //
BhāgPur, 3, 23, 55.2 sa eva sādhuṣu kṛto niḥsaṅgatvāya kalpate //
BhāgPur, 3, 24, 42.2 niḥsaṅgo vyacarat kṣoṇīm anagnir aniketanaḥ //
BhāgPur, 3, 32, 5.2 niḥsaṅgā nyastakarmāṇaḥ praśāntāḥ śuddhacetasaḥ //
BhāgPur, 3, 32, 13.1 bhedadṛṣṭyābhimānena niḥsaṅgenāpi karmaṇā /
BhāgPur, 3, 32, 25.1 sa tadaivātmanātmānaṃ niḥsaṅgaṃ samadarśanam /
BhāgPur, 3, 32, 30.2 samāhitātmā niḥsaṅgo viraktyā paripaśyati //
BhāgPur, 4, 8, 31.1 munayaḥ padavīṃ yasya niḥsaṅgenorujanmabhiḥ /
BhāgPur, 4, 13, 7.1 sa janmanopaśāntātmā niḥsaṅgaḥ samadarśanaḥ /
BhāgPur, 11, 3, 46.1 vedoktam eva kurvāṇo niḥsaṅgo 'rpitam īśvare /
BhāgPur, 11, 5, 45.2 āsthitaḥ śraddhayā yukto niḥsaṅgo yāsyase param //
BhāgPur, 11, 18, 20.1 ekaś caren mahīm etāṃ niḥsaṅgaḥ saṃyatendriyaḥ /
Bhāratamañjarī
BhāMañj, 1, 990.2 damayantīṃ tadādiṣṭo bheje niḥsaṅgamānasaḥ //
BhāMañj, 6, 47.1 niḥsaṅgaḥ phalasaṃnyāsī kuru karma sadoditaḥ /
BhāMañj, 6, 110.1 niḥsaṅgo bhavakṛtkarma naśvareṣvadhibhūtatā /
BhāMañj, 6, 176.1 yathoktasevī niḥsaṅgaḥ kuru karma nijaṃ sakhe /
BhāMañj, 13, 930.1 asaṃniruddhaprasaro niḥsaṅgo bahusaṃgataḥ /
BhāMañj, 13, 1734.2 nivṛttānāṃ ca niḥsaṅgakriyānirvāṇajaṃ phalam //
Garuḍapurāṇa
GarPur, 1, 166, 19.1 kapota iva kūjecca niḥsaṅgaḥ sopatantrakaḥ /
Hitopadeśa
Hitop, 1, 181.4 parityāgāś ca niḥsaṅgā na bhavanti mahātmanām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 78, 14.3 ekastvamasi niḥsaṅgo matprasādena nārada //