Occurrences

Buddhacarita
Mahābhārata
Saundarānanda
Abhidharmakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kāmasūtra
Suśrutasaṃhitā
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasaratnākara
Rājanighaṇṭu
Bhāvaprakāśa
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 14, 6.2 kadalīgarbhaniḥsāraḥ saṃsāra iti niścayaḥ //
Mahābhārata
MBh, 12, 287, 16.2 kadalīgarbhaniḥsāro naur ivāpsu nimajjati //
Saundarānanda
SaundĀ, 15, 63.1 niḥsāraṃ paśyato lokaṃ toyabudbudadurbalam /
SaundĀ, 18, 17.1 yataśca lokaṃ samajanmaniṣṭhaṃ paśyāmi niḥsāramasacca sarvam /
Abhidharmakośa
AbhidhKo, 1, 7.2 ta evādhvā kathāvastu saniḥsārāḥ savastukāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 22.1 niḥsārasya vyavāyasya kārpāsāderarerapi /
AHS, Nidānasthāna, 13, 5.1 tato 'lparaktamedasko niḥsāraḥ syācchlathendriyaḥ /
Bhallaṭaśataka
BhallŚ, 1, 56.1 niḥsārāḥ sutarāṃ laghuprakṛtayo yogyā na kārye kvacicchuṣyanto 'dya jarattṛṇādyavayavāḥ prāptāḥ svatantreṇa ye /
Bodhicaryāvatāra
BoCA, 6, 12.2 duḥkhenaiva ca niḥsāraś cetas tasmād dṛḍhībhava //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 226.2 etām āśvāsayāmi sma niḥsārair vacanair iti //
BKŚS, 11, 106.1 evaṃ mālāphalādīni niḥsārāṇi tapantakaḥ /
BKŚS, 18, 146.1 gṛhaṃ vikrīya niḥsāram anāthā jananī tava /
BKŚS, 21, 20.2 śukavāśitaniḥsāram idaṃ me mṛṣyatām iti //
BKŚS, 21, 47.2 malladaṇḍakaniḥsārān utprekṣe sakalāgamān //
Kirātārjunīya
Kir, 8, 20.2 vihāya niḥsāratayeva bhūruhān padaṃ vanaśrīr vanitāsu saṃdadhe //
Kir, 11, 59.1 śaktivaikalyanamrasya niḥsāratvāl laghīyasaḥ /
Kāmasūtra
KāSū, 1, 5, 12.2 ahaṃ ca niḥsāratvāt kṣīṇavṛttyupāyaḥ /
KāSū, 6, 4, 7.1 niḥsāratayā kadaryatayā vā tyakto na śreyān //
Suśrutasaṃhitā
Su, Sū., 6, 11.3 tā evauṣadhayo nidāghe niḥsārā rūkṣā atimātraṃ laghvyo bhavantyāpaś ca tā upayujyamānāḥ sūryapratāpopaśoṣitadehānāṃ dehināṃ raukṣyāllaghutvādvaiśadyāc ca vāyoḥ saṃcayam āpādayanti sa saṃcayaḥ prāvṛṣi cātyarthaṃ jalopaklinnāyāṃ bhūmau klinnadehānāṃ prāṇināṃ śītavātavarṣerito vātikān vyādhīn janayati /
Su, Sū., 22, 8.1 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭe bhinne vidārite vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautam ivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate /
Su, Sū., 46, 527.2 samyagvipakvo niḥsāra āhāraḥ paribṛṃhayet //
Yājñavalkyasmṛti
YāSmṛ, 3, 8.1 mānuṣye kadalīstambhaniḥsāre sāramārgaṇam /
Bhāratamañjarī
BhāMañj, 1, 759.1 so 'bravīdvītaniḥsārāḥ karikarṇacalāḥ śriyaḥ /
BhāMañj, 13, 842.2 sphuranniḥsārasaṃsāravikāraparihāradhīḥ //
BhāMañj, 16, 58.2 aho niḥsāraparyantā bhāvānāṃ prabhaviṣṇutā //
Garuḍapurāṇa
GarPur, 1, 162, 5.2 tato 'lparaktamedo'sthiniḥsāraḥ syācchlathendriyaḥ //
Kathāsaritsāgara
KSS, 3, 5, 94.1 tatra cakre sa niḥsārapāṇḍurān apagarjitān /
Rasaratnākara
RRĀ, R.kh., 2, 1.1 niḥsāraṃ vīkṣya viśvaṃ gadavikalavapur vyāptam evātitaptam /
Rājanighaṇṭu
RājNigh, Śālyādivarga, 154.0 śuṣkalūnaṃ tu niḥsāraṃ rūkṣaṃ tatsattvanāśanam //
RājNigh, Śālyādivarga, 158.1 dhānyaṃ vāpitamuttamaṃ tadakhilaṃ chinnodbhavaṃ madhyamaṃ jñeyaṃ yadyadavāpitaṃ tadadhamaṃ niḥsāradoṣapradam /
Bhāvaprakāśa
BhPr, 6, 2, 123.2 rasonakandavatkandau niḥsārau sūkṣmapattrakau //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 3.2, 2.0 itarattu vāyujalamūtramalatāpakṛmisaṃbandhānniḥsāraṃ jñeyam //
RRSṬīkā zu RRS, 10, 50.2, 8.0 adhipākena tu dravyaṃ niḥsāraṃ dagdhaṃ bhavatyodanavat //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 209.2 kadalīskandhaniḥsārān pratiśrutkāsamānakān //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 133, 5.1 kadalīsāraniḥsāre mṛgatṛṣṇeva cañcale /