Occurrences

Bṛhatkathāślokasaṃgraha
Suśrutasaṃhitā
Rājanighaṇṭu
Rasaratnasamuccayaṭīkā

Bṛhatkathāślokasaṃgraha
BKŚS, 21, 20.2 śukavāśitaniḥsāram idaṃ me mṛṣyatām iti //
Suśrutasaṃhitā
Su, Sū., 22, 8.1 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭe bhinne vidārite vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautam ivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate /
Rājanighaṇṭu
RājNigh, Śālyādivarga, 154.0 śuṣkalūnaṃ tu niḥsāraṃ rūkṣaṃ tatsattvanāśanam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 3.2, 2.0 itarattu vāyujalamūtramalatāpakṛmisaṃbandhānniḥsāraṃ jñeyam //
RRSṬīkā zu RRS, 10, 50.2, 8.0 adhipākena tu dravyaṃ niḥsāraṃ dagdhaṃ bhavatyodanavat //