Occurrences

Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Aṣṭāvakragīta
Kṛṣṇāmṛtamahārṇava
Rājanighaṇṭu

Arthaśāstra
ArthaŚ, 1, 12, 3.1 ye bandhuṣu niḥsnehāḥ krūrā alasāśca te rasadāḥ //
Mahābhārata
MBh, 1, 20, 1.3 niḥsnehā vai dahen mātā asaṃprāptamanorathā /
MBh, 1, 224, 12.1 na hi pakṣavatā nyāyyaṃ niḥsnehena suhṛjjane /
MBh, 3, 240, 13.2 niḥsnehā dānavāviṣṭāḥ samākrānte 'ntarātmani //
MBh, 12, 281, 2.1 gauraveṇa parityaktaṃ niḥsnehaṃ parivarjayet /
MBh, 12, 318, 63.1 nirapekṣaḥ śuko bhūtvā niḥsneho muktabandhanaḥ /
MBh, 13, 24, 84.2 ye pratigrahaniḥsnehāste narāḥ svargagāminaḥ //
MBh, 14, 50, 32.1 tasmāt karmasu niḥsnehā ye kecit pāradarśinaḥ /
Manusmṛti
ManuS, 5, 87.2 ācamyaiva tu niḥsnehaṃ gām ālabhyārkam īkṣya vā //
Rāmāyaṇa
Rām, Yu, 93, 11.2 na pramatto na niḥsneho vismṛtā na ca satkriyā //
Rām, Utt, 77, 4.2 bhūmiśca dhvastasaṃkāśā niḥsnehā śuṣkakānanā //
Amaruśataka
AmaruŚ, 1, 84.2 ghana ghaṭayituṃ niḥsnehaṃ tvāṃ ya eva nivartane prabhavati gavāṃ kiṃ naśchinnaṃ sa eva dhanañjayaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 28.1 prakāśayen nāpamānaṃ na ca niḥsnehatāṃ prabhoḥ /
AHS, Śār., 1, 69.1 niḥsnehāṅgī na navamān māsāt prabhṛti vāsayet /
AHS, Śār., 1, 96.1 snehāyogyā tu niḥsneham amum eva vidhiṃ bhajet /
AHS, Utt., 25, 38.2 niḥsnehaiḥ pīḍanadravyaiḥ samantāt pratipīḍayet //
AHS, Utt., 26, 38.2 virecanaṃ nirūhaṃ ca niḥsnehoṣṇair viśodhanaiḥ //
Kūrmapurāṇa
KūPur, 2, 43, 19.2 sādrinadyarṇavadvīpā niḥsnehā samapadyata //
Liṅgapurāṇa
LiPur, 1, 40, 67.1 nirmaryādā nirākrāntā niḥsnehā nirapatrapāḥ /
Matsyapurāṇa
MPur, 144, 69.2 nirmaryādā nirānandā niḥsnehā nirapatrapāḥ //
Suśrutasaṃhitā
Su, Cik., 2, 53.1 āsthāpanaṃ ca niḥsnehaṃ kāryamuṣṇair viśodhanaiḥ /
Su, Cik., 2, 53.2 yavakolakulatthānāṃ niḥsnehena rasena ca //
Viṣṇupurāṇa
ViPur, 6, 3, 22.2 sādrinadyarṇavābhogaṃ niḥsneham abhijāyate //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 84.1 niḥsnehaḥ putradārādau niṣkāmo viṣayeṣu ca /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 68.1 he jihve mama niḥsnehe hariṃ kiṃ nuna bhāṣase /
Rājanighaṇṭu
RājNigh, 12, 66.2 niḥsnehaṃ dārḍhyapattraṃ śubhataram iti cet rājayogyaṃ praśastaṃ karpūraṃ cānyathā ced bahutaram aśane sphoṭadāyi vraṇāya //