Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kirātārjunīya
Kūrmapurāṇa
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Narmamālā
Tantrāloka
Haribhaktivilāsa
Saddharmapuṇḍarīkasūtra

Buddhacarita
BCar, 6, 66.1 tatastathā bhartari rājyaniḥspṛhe tapovanaṃ yāti vivarṇavāsasi /
Carakasaṃhitā
Ca, Śār., 5, 17.1 sarvabhāvasvabhāvajño yayā bhavati niḥspṛhaḥ /
Ca, Śār., 7, 20.2 nirdoṣo niḥspṛhaḥ śāntaḥ praśāmyatyapunarbhavaḥ //
Mahābhārata
MBh, 1, 62, 9.1 svair dharmai remire varṇā daive karmaṇi niḥspṛhāḥ /
MBh, 6, BhaGī 2, 71.1 vihāya kāmānyaḥ sarvānpumāṃścarati niḥspṛhaḥ /
MBh, 6, BhaGī 6, 18.2 niḥspṛhaḥ sarvakāmebhyo yukta ityucyate tadā //
MBh, 12, 192, 126.2 niḥspṛhaḥ sarvato muktastatraiva ramate sukhī //
MBh, 12, 254, 15.1 yathā vṛddhāturakṛśā niḥspṛhā viṣayān prati /
MBh, 12, 319, 19.2 suniścitam ihāyāti vimuktam iva niḥspṛham //
MBh, 13, 72, 47.2 tṛṇagomayaparṇāśī niḥspṛho niyataḥ śuciḥ //
MBh, 14, 19, 27.2 na vicālyeta yuktātmā niḥspṛhaḥ śāntamānasaḥ //
MBh, 14, 50, 38.1 samena sarvabhūteṣu niḥspṛheṇa nirāśiṣā /
Manusmṛti
ManuS, 6, 80.1 yadā bhāvena bhavati sarvabhāveṣu niḥspṛhaḥ /
Saundarānanda
SaundĀ, 3, 17.2 vastumatiśuci śivopavanaṃ sa dadarśa niḥspṛhatayā yathā vanam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 70.1 brahmacaryarater grāmyasukhaniḥspṛhacetasaḥ /
Daśakumāracarita
DKCar, 2, 4, 3.0 atarkayaṃ ca karkaśo 'yaṃ puruṣaḥ kārpaṇyamiva varṣati kṣīṇatāraṃ cakṣuḥ ārambhaśca sāhasānuvādī nūnamasau prāṇaniḥspṛhaḥ kimapi kṛcchraṃ priyajanavyasanamūlaṃ pratipatsyate //
Kirātārjunīya
Kir, 1, 42.2 vrajanti śatrūn avadhūya niḥspṛhāḥ śamena siddhiṃ munayo na bhūbhṛtaḥ //
Kir, 2, 5.2 nanu vaktṛviśeṣaniḥspṛhā guṇagṛhyā vacane vipaścitaḥ //
Kir, 3, 9.1 nirāspadaṃ praśnakutūhalitvam asmāsvadhīnaṃ kimu niḥspṛhāṇām /
Kir, 11, 16.1 prapitsoḥ kiṃ ca te muktiṃ niḥspṛhasya kalevare /
Kir, 13, 46.1 anyadīyaviśikhe na kevalaṃ niḥspṛhasya bhavitavyam āhṛte /
Kūrmapurāṇa
KūPur, 2, 14, 19.2 anṛtyadarśo satataṃ bhaved gītādiniḥspṛhaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
Viṣṇupurāṇa
ViPur, 6, 7, 78.1 mūrtaṃ bhagavato rūpaṃ sarvāpāśrayaniḥspṛham /
ViPur, 6, 7, 90.1 tadrūpapratyayā caikā saṃtatiś cānyaniḥspṛhā /
Yājñavalkyasmṛti
YāSmṛ, 3, 159.1 nīrajastamasā sattvaśuddhir niḥspṛhatā śamaḥ /
Śatakatraya
ŚTr, 3, 14.1 brahmajñānavivekanirmaladhiyaḥ kurvanty aho duṣkaraṃ yanmuñcantyupabhogabhāñjyapi dhanānyekāntato niḥspṛhāḥ /
ŚTr, 3, 53.2 itthaṃ mānadhanātidūram ubhayor apy āvayor antaraṃ yady asmāsu parāṅmukho 'si vayam apy ekāntato niḥspṛhāḥ //
ŚTr, 3, 95.1 ekākī niḥspṛhaḥ śāntaḥ pāṇipātro digambaraḥ /
ŚTr, 3, 99.1 mātar lakṣmi bhajasva kaṃcid aparaṃ matkāṅkṣiṇī mā sma bhūrbhogeṣu spṛhayālavas tava vaśe kā niḥspṛhāṇām asi /
Aṣṭāvakragīta
Aṣṭāvakragīta, 3, 12.1 niḥspṛhaṃ mānasaṃ yasya nairāśye 'pi mahātmanaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 12, 4.3 niḥspṛhaḥ sarvakāmebhyaḥ kṛṣṇapādānusevayā //
BhāgPur, 3, 33, 22.2 babhūvācirato vatsa niḥspṛhā tādṛśe gṛhe //
BhāgPur, 4, 23, 15.1 utsarpayaṃstu taṃ mūrdhni krameṇāveśya niḥspṛhaḥ /
Bhāratamañjarī
BhāMañj, 13, 912.1 dātāro niḥspṛhāḥ kṣāntāḥ prabhāte ghṛtadarśinaḥ /
BhāMañj, 13, 1004.1 niḥspṛho 'smi na śocāmi bhaje sāmyamanaśvaram /
Kathāsaritsāgara
KSS, 3, 4, 250.1 evaṃ sa tasthau katiciddivasāṃstatra niḥspṛhaḥ /
Narmamālā
KṣNarm, 1, 31.2 kālena vismṛto 'bhyetya bhūrjajño 'līkaniḥspṛhaḥ //
Tantrāloka
TĀ, 5, 92.1 bhāvayedbhāvamantaḥsthaṃ bhāvastho bhāvaniḥspṛhaḥ /
Haribhaktivilāsa
HBhVil, 1, 42.2 devatopāsakaḥ śānto viṣayeṣv api niḥspṛhaḥ /
HBhVil, 1, 46.1 niḥspṛhaḥ sarvataḥ siddhaḥ sarvavidyāviśāradaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 109.1 ātmanā ca tato niḥspṛho bhavet //
SDhPS, 4, 135.1 niḥspṛhāśca vayaṃ bhagavan //
SDhPS, 4, 139.1 vayaṃ bhagavaṃstato niḥspṛhāḥ samānāḥ //
SDhPS, 4, 145.2 sahasaivāsmābhir niḥspṛhair ākāṅkṣitam amārgitam aparyeṣitam acintitam aprārthitaṃ sarvajñatāratnaṃ pratilabdhaṃ yathāpīdaṃ tathāgatasya putraiḥ //