Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Kāmasūtra
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 109, 7.4 remāte vipine bhūtvā niraṅkuśaratekṣaṇau //
MBh, 13, 73, 3.1 vikrayārthaṃ hi yo hiṃsyād bhakṣayed vā niraṅkuśaḥ /
MBh, 14, 94, 25.1 pāpena karmaṇā vipro dhanaṃ labdhvā niraṅkuśaḥ /
Rāmāyaṇa
Rām, Ār, 31, 2.1 pramattaḥ kāmabhogeṣu svairavṛtto niraṅkuśaḥ /
Rām, Ār, 35, 6.1 api tvām īśvaraṃ prāpya kāmavṛttaṃ niraṅkuśam /
Saundarānanda
SaundĀ, 1, 34.2 babhramuryauvanoddāmā gajā iva niraṅkuśāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 6, 5.2 niraṅkuśa iva vyālo na kiṃcin nācarej jaḍaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 28, 17.2 yeyam asmadvidhaiḥ sārdhaṃ lokayātrā niraṅkuśaiḥ //
Kumārasaṃbhava
KumSaṃ, 8, 55.2 etad andhatamasaṃ niraṅkuśaṃ dikṣu dīrghanayane vijṛmbhate //
Kāmasūtra
KāSū, 5, 6, 20.1 atigoṣṭhī niraṅkuśatvaṃ bhartuḥ svairatā puruṣaiḥ sahāniyantraṇatā /
Viṣṇusmṛti
ViSmṛ, 52, 15.1 yad yat parebhyas tv ādadyāt puruṣas tu niraṅkuśaḥ /
Śatakatraya
ŚTr, 3, 34.2 jātaṃ jātam avaśyam āśu vivaśaṃ mṛtyuḥ karoty ātmasāt tat kiṃ tena niraṅkuśena vidhinā yan nirmitaṃ susthiram //
ŚTr, 3, 97.2 svātantryeṇa niraṅkuśaṃ viharaṇaṃ svāntaṃ praśāntaṃ sadā sthairyaṃ yogamahotsave 'pi ca yadi trailokyarājyena kim //
Bhāgavatapurāṇa
BhāgPur, 1, 17, 15.1 anāgaḥsviha bhūteṣu ya āgaskṛn niraṅkuśaḥ /
BhāgPur, 3, 18, 24.1 mainaṃ māyāvinaṃ dṛptaṃ niraṅkuśam asattamam /
BhāgPur, 4, 14, 5.1 evaṃ madāndha utsikto niraṅkuśa iva dvipaḥ /
Bhāratamañjarī
BhāMañj, 13, 264.2 tāneva nābhimanyante rājāno hi niraṅkuśāḥ //
Garuḍapurāṇa
GarPur, 1, 155, 6.1 niraṅkuśa iva vyālo na kiṃcinnācarettataḥ /
Gītagovinda
GītGov, 7, 72.2 hṛdayam adaye tasmin evam punaḥ valate balāt kuvalayadṛśām vāmaḥ kāmaḥ nikāmaniraṅkuśaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 146, 41.1 loko niraṅkuśaḥ sarvo maryādālaṅghane rataḥ /