Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amaruśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇusmṛti
Yogasūtrabhāṣya
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Rasaratnasamuccaya
Rasādhyāyaṭīkā
Skandapurāṇa
Vetālapañcaviṃśatikā
Vātūlanāthasūtravṛtti
Āryāsaptaśatī
Āyurvedadīpikā
Bhāvaprakāśa
Nāḍīparīkṣā

Buddhacarita
BCar, 8, 28.1 suvṛttapīnāṅgulibhir nirantarair abhūṣaṇair gūḍhasirairvarāṅganāḥ /
Carakasaṃhitā
Ca, Sū., 11, 10.2 nirantaraṃ nāvayavaḥ kaścit sūkṣmasya cātmanaḥ //
Mahābhārata
MBh, 1, 199, 46.7 nirantarā rājamārgāḥ strīratnaiḥ śobhitāḥ sitāḥ /
MBh, 1, 201, 3.4 nirantaram avartetāṃ samaduḥkhasukhāvubhau /
MBh, 1, 217, 1.10 nirantarājyadhāraughair hūyamāno vibhāvasuḥ /
MBh, 4, 56, 6.1 pāṇipādaśiraḥpṛṣṭhabāhuśākhānirantaram /
MBh, 5, 70, 64.2 antaraṃ lipsamānānām ayaṃ doṣo nirantaraḥ //
MBh, 7, 68, 6.1 śirobhiḥ patitaistatra bhūmir āsīnnirantarā /
MBh, 8, 38, 38.1 tām āpatantīṃ sahasā śastravṛṣṭiṃ nirantarām /
MBh, 8, 40, 96.2 nirantaram ivākāśam āsīn nunnaiḥ kirīṭinā //
MBh, 9, 12, 40.2 nirantaram ivākāśaṃ saṃbabhūva janādhipa //
MBh, 12, 176, 12.1 tathā salilasaṃruddhe nabhaso 'nte nirantare /
MBh, 12, 221, 65.2 nirantaraviśeṣāste bahumānāvamānayoḥ //
MBh, 12, 279, 16.1 nirantaraṃ ca miśraṃ ca phalate karma pārthiva /
Rāmāyaṇa
Rām, Ār, 60, 45.2 mama cāpaguṇān muktair bāṇajālair nirantaram //
Rām, Ki, 29, 12.2 na dūraṃ pīḍayet kāmaḥ śaradguṇanirantaraḥ //
Rām, Su, 58, 8.1 mayātulā visṛṣṭā hi śailavṛṣṭir nirantarā /
Rām, Yu, 35, 8.1 nirantaraśarīrau tu bhrātarau rāmalakṣmaṇau /
Rām, Yu, 95, 20.2 sāyakair antarikṣaṃ ca cakārāśu nirantaram /
Rām, Yu, 95, 22.2 tān dṛṣṭvā rāvaṇaścakre svaśaraiḥ khaṃ nirantaram //
Rām, Utt, 22, 17.2 nirantaram ivākāśaṃ kurvan bāṇānmumoca ha //
Rām, Utt, 25, 36.2 rākṣasāḥ prayayuḥ sarve kṛtvākāśaṃ nirantaram //
Rām, Utt, 26, 15.1 svarṇakumbhanibhau pīnau śubhau bhīru nirantarau /
Amaruśataka
AmaruŚ, 1, 90.2 savrīḍair alasair nirantaraluṭhadbāṣpākulair locanaiḥ śvāsotkampakucaṃ nirīkṣya suciraṃ jīvāśayā vāritaḥ //
Bodhicaryāvatāra
BoCA, 2, 21.2 puṣparatnādivarṣāśca pravartantāṃ nirantaram //
BoCA, 8, 186.2 vimārgāc cittamākṛṣya svālambananirantaram //
BoCA, 9, 94.2 nirantaratve'pyekatvaṃ kasya kenāstu saṃgatiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 21.2 samāsīdāma kālindīṃ tarajjananirantarām //
BKŚS, 10, 38.2 nirantarakhuranyāsaiḥ pārasīkais turaṃgamaiḥ //
BKŚS, 17, 131.1 udaraṃ dṛṣṭam etasyā lūtātantunirantaram /
BKŚS, 19, 26.1 tatra nakrādisaṃsthānadāruyantranirantare /
BKŚS, 20, 140.2 śarīram iva mātaṅgyāḥ śarīreṇa nirantaram //
BKŚS, 21, 21.1 idamādīḥ kathāḥ śṛṇvan nirantarasurālayām /
BKŚS, 22, 162.1 mattapramattapaure ca nṛtyadbhṛtyanirantare /
BKŚS, 23, 94.2 āhārasthānam adhyāsi viprapaṅktinirantaram //
Daśakumāracarita
DKCar, 1, 5, 1.1 atha mīnaketanasenānāyakena malayagirimahīruhanirantarāvāsibhujaṃgamabhuktāvaśiṣṭeneva sūkṣmatareṇa dhṛtaharicandanaparimalabhareṇeva mandagatinā dakṣiṇānilena viyogihṛdayasthaṃ manmathānalam ujjvalayan sahakārakisalayamakarandāsvādanaraktakaṇṭhānāṃ madhukarakalakaṇṭhānāṃ kākalīkalakalena dikcakraṃ vācālayan māninīmānasotkalikāmupanayan mākandasinduvāraraktāśokakiṃśukatilakeṣu kalikām upapādayan madanamahotsavāya rasikamanāṃsi samullāsayan vasantasamayaḥ samājagāma //
DKCar, 1, 5, 3.1 tatra ratipratikṛtimavantisundarīṃ draṣṭukāmaḥ kāma iva vasantasahāyaḥ puṣpodbhavasamanvito rājavāhanastadupavanaṃ praviśya tatra tatra malayamārutāndolitaśākhānirantarasamudbhinnakisalayakusumaphalasamullasiteṣu rasālataruṣu kokilakīrālikulamadhukarāṇāmālāpāñśrāvaṃ śrāvaṃ kiṃcid vikasadindīvarakahlārakairavarājīvarājīkelilolakalahaṃsasārasakāraṇḍavacakravākacakravālakalaravavyākulavimalaśītalasalilalalitāni sarāṃsi darśaṃ darśam amandalīlayā lalanāsamīpamavāpa //
DKCar, 2, 3, 114.1 praviśya caikapārśve phullapuṣpanirantarakuraṇṭapotapaṅktibhittiparigataṃ garbhagṛham avanipatitāruṇāśokalatāmayam abhinavakusumakorakapulakalāñchitaṃ pratyagrapravālapaṭalapāṭalaṃ kapāṭam udghāṭya prāvikṣam tatra cāsītsvāstīrṇaṃ kusumaśayanam suratopakaraṇavastugarbhāścabhṛṅgārakaḥ //
DKCar, 2, 7, 5.0 tadākarṇya ka eṣa siddhaḥ kiṃ cānena kiṅkareṇa kariṣyate iti didṛkṣākrāntahṛdayaḥ kiṅkaragatayā diśā kiṃcid antaraṃ gatas taralataranarāsthiśakalaracitālaṃkārākrāntakāyaṃ dahanadagdhakāṣṭhaniṣṭhāṅgārarajaḥkṛtāṅgarāgam taḍillatākārajaṭādharam hiraṇyaretasyaraṇyacakrāndhakārarākṣase kṣaṇagṛhītanānendhanagrāsacañcadarciṣi dakṣiṇetareṇa kareṇa tilasiddhārthakādīn nirantaracaṭacaṭāyitān ākirantaṃ kaṃcid adrākṣam //
Kumārasaṃbhava
KumSaṃ, 5, 25.1 śilāśayāṃ tām aniketavāsinīṃ nirantarāsv antaravātavṛṣṭiṣu /
Kāmasūtra
KāSū, 3, 3, 3.1 yāṃ ca viśvāsyām asyāṃ manyeta tayā saha nirantarāṃ prītiṃ kuryāt /
Kāvyādarśa
KāvĀ, 1, 18.1 alaṃkṛtam asaṃkṣiptaṃ rasabhāvanirantaram /
Kūrmapurāṇa
KūPur, 1, 11, 155.1 satkriyā girijā śuddhā nityapuṣṭā nirantarā /
Laṅkāvatārasūtra
LAS, 2, 143.37 tārkikāṇāṃ hetvārambaṇanirantarādhipatipratyayādibhir janyajanakatvānmahāmate kramavṛttyā notpadyante /
Matsyapurāṇa
MPur, 117, 19.1 devadārumahāvṛkṣavrajaśākhānirantaraiḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 10, 4.0 svalpataravyavadhāne'pi atiyogābhyāsanirantaraprāptiḥ //
Suśrutasaṃhitā
Su, Nid., 10, 23.1 sneho nirantarastatra prasrave heturucyate /
Viṣṇusmṛti
ViSmṛ, 1, 24.1 virejatuḥ stanau yasyāḥ samau pīnau nirantarau /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 14.1, 1.1 dīrghakālāsevito nirantarāsevitaḥ satkārāsevitaḥ tapasā brahmacaryeṇa vidyayā śraddhayā ca sampāditaḥ satkāravān dṛḍhabhūmir bhavati vyutthānasaṃskāreṇa drāg ity evānabhibhūtaviṣaya ity arthaḥ //
Śatakatraya
ŚTr, 3, 30.1 ye santoṣanirantarapramuditas teṣāṃ na bhinnā mudo ye tv anye dhanalubdhasaṅkaladhiyas teṣāṃ na tṛṣṇāhatā /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 11.2 kṛtāparādhānapi yoṣitaḥ priyān pariṣvajante śayane nirantaram //
Abhidhānacintāmaṇi
AbhCint, 2, 170.2 ṭīkā nirantaravyākhyā pañjikā padabhañjikā //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 20.2 nityaṃ nirantaraṃ brahma sarvabhūtagaṇe tathā //
Bhāgavatapurāṇa
BhāgPur, 3, 11, 2.2 kaivalyaṃ paramamahān aviśeṣo nirantaraḥ //
BhāgPur, 3, 20, 30.1 anyonyaśleṣayottuṅganirantarapayodharām /
BhāgPur, 3, 25, 17.2 nirantaraṃ svayaṃjyotir aṇimānam akhaṇḍitam //
BhāgPur, 3, 29, 33.1 tasmān mayy arpitāśeṣakriyārthātmā nirantaraḥ /
BhāgPur, 4, 6, 42.3 śakteḥ śivasya ca paraṃ yat tad brahmā nirantaram //
BhāgPur, 4, 8, 61.2 taṃ nirantarabhāvena bhajetāddhā vimuktaye //
BhāgPur, 4, 25, 24.1 stanau vyañjitakaiśorau samavṛttau nirantarau /
BhāgPur, 8, 8, 19.1 stanadvayaṃ cātikṛśodarī samaṃ nirantaraṃ candanakuṅkumokṣitam /
Bhāratamañjarī
BhāMañj, 6, 270.1 tato nirantarairbāṇairbhīṣmakārmukanirgataiḥ /
BhāMañj, 8, 143.2 taṃ kopasaṃkaṭo ghore duḥkhāgnau ca nirantare //
BhāMañj, 15, 61.2 kānane te 'pyavartanta jarattarunirantare //
Devīkālottarāgama
DevīĀgama, 1, 47.1 sarvopādhivinirmuktaṃ cidrūpaṃ yannirantaram /
DevīĀgama, 1, 58.2 nirantaro nirmala īśvaro 'haṃ svapnādyavasthācyutiniṣprapañcaḥ //
DevīĀgama, 1, 60.1 sanātanaṃ brahma nirantaraṃ yat pade pade so 'hamiti prapaśyet /
Garuḍapurāṇa
GarPur, 1, 109, 17.2 kena na vyasanaṃ prāptaṃ śriyaḥ kasya nirantarāḥ //
Kathāsaritsāgara
KSS, 1, 8, 4.2 nirantaramabhūttatra savitānamivāmbaram //
KSS, 1, 8, 38.2 tadvidhāya nagare nirantarāṃ khyātimatra bhuvanatraye gatā //
KSS, 2, 6, 29.1 susaṃmohanavāyavyavāruṇāstrairnirantaraiḥ /
KSS, 5, 2, 248.1 channaṃ nirantaroddaṇḍadīptahemasaroruhaiḥ /
KSS, 6, 1, 2.1 namaḥ kāmāya yadbāṇapātairiva nirantaram /
KSS, 6, 1, 13.1 rarāja sā purī yasya caityaratnair nirantaraiḥ /
Narmamālā
KṣNarm, 3, 60.2 sampūrṇaḥ kriyatāṃ yāgaḥ pāṇḍuvallīnirantaraḥ //
Rasaratnasamuccaya
RRS, 1, 19.2 nijastrīṇāṃ niṣevante kucoṣmāṇaṃ nirantaram //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 458.2, 10.0 kiṃ bahunā saptadināni nirantaraṃ kumpikābhūnāgasattvena bhṛtaiva dhāraṇīyā //
RAdhyṬ zu RAdhy, 478.2, 23.0 tayā ca bhojanamauṣadhatāmbūlāsvādapānīyapānavelāṃ varjayitvaikaṃ māsaṃ nirantaraṃ mukhe dhāraṇīyā //
Skandapurāṇa
SkPur, 13, 111.1 haimāni vistīrṇajaleṣu keṣucinnirantaraṃ mārakatāni keṣucit /
Vetālapañcaviṃśatikā
VetPV, Intro, 54.2 bahuchidraghanāśliṣṭaṃ pretarāśinirantaram //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 13.1, 19.0 atha ca mahāvismayaḥ svaparabhedavismaraṇāt jhaṭiti nirantaranirargalakhecaravṛttisamāveśaḥ //
Āryāsaptaśatī
Āsapt, 2, 432.2 sajjanayoḥ stanayor iva nirantaraṃ saṃgataṃ bhavati //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 12.2, 3.1 atipriyatvaṃ cehopacitaśukratayā nirantaravyavāyakartṛtvāt yad ucyate /
Bhāvaprakāśa
BhPr, 6, 2, 227.3 rasonamaśnanpuruṣastyajedetānnirantaram //
BhPr, 7, 3, 187.1 agniṃ nirantaraṃ dadyādyāvaddinacatuṣṭayam /
BhPr, 7, 3, 195.1 agniṃ nirantaraṃ dadyādyāvaddinacatuṣṭayam /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 44.2 nirantaraṃ kharaṃ rūkṣamannamaśnāti vātalam //
Nāḍīparīkṣā, 1, 82.2 nirantaraṃ yadā nāḍī lavenaikena saṃcaret /
Nāḍīparīkṣā, 1, 85.1 nirantaraṃ mukhasthāne bhrāmyed ḍamarukopamā /