Occurrences

Carakasaṃhitā
Mahābhārata
Bṛhatkathāślokasaṃgraha
Kāvyādarśa
Aṣṭāvakragīta
Bhāgavatapurāṇa
Devīkālottarāgama
Kathāsaritsāgara
Vetālapañcaviṃśatikā
Āryāsaptaśatī

Carakasaṃhitā
Ca, Sū., 11, 10.2 nirantaraṃ nāvayavaḥ kaścit sūkṣmasya cātmanaḥ //
Mahābhārata
MBh, 8, 40, 96.2 nirantaram ivākāśam āsīn nunnaiḥ kirīṭinā //
MBh, 9, 12, 40.2 nirantaram ivākāśaṃ saṃbabhūva janādhipa //
MBh, 12, 279, 16.1 nirantaraṃ ca miśraṃ ca phalate karma pārthiva /
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 131.1 udaraṃ dṛṣṭam etasyā lūtātantunirantaram /
BKŚS, 20, 140.2 śarīram iva mātaṅgyāḥ śarīreṇa nirantaram //
Kāvyādarśa
KāvĀ, 1, 18.1 alaṃkṛtam asaṃkṣiptaṃ rasabhāvanirantaram /
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 20.2 nityaṃ nirantaraṃ brahma sarvabhūtagaṇe tathā //
Bhāgavatapurāṇa
BhāgPur, 4, 6, 42.3 śakteḥ śivasya ca paraṃ yat tad brahmā nirantaram //
Devīkālottarāgama
DevīĀgama, 1, 47.1 sarvopādhivinirmuktaṃ cidrūpaṃ yannirantaram /
DevīĀgama, 1, 60.1 sanātanaṃ brahma nirantaraṃ yat pade pade so 'hamiti prapaśyet /
Kathāsaritsāgara
KSS, 1, 8, 4.2 nirantaramabhūttatra savitānamivāmbaram //
KSS, 6, 1, 2.1 namaḥ kāmāya yadbāṇapātairiva nirantaram /
Vetālapañcaviṃśatikā
VetPV, Intro, 54.2 bahuchidraghanāśliṣṭaṃ pretarāśinirantaram //
Āryāsaptaśatī
Āsapt, 2, 432.2 sajjanayoḥ stanayor iva nirantaraṃ saṃgataṃ bhavati //