Occurrences

Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Saundarānanda
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Nāradasmṛti
Ratnaṭīkā
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rājamārtaṇḍa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Vātūlanāthasūtravṛtti
Āryāsaptaśatī
Āyurvedadīpikā

Lalitavistara
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 6, 100, 7.2 nirapekṣā vyadhāvanta tena tena sma bhārata //
MBh, 7, 86, 12.2 nṛpaṃ nikṣipya gaccheyaṃ nirapekṣo jayadratham //
MBh, 7, 164, 33.2 abhyayāt tūrṇam avyagro nirapekṣo viśāṃ pate //
MBh, 8, 34, 18.2 nirapekṣaḥ śarīre ca prāṇataś ca balādhikaḥ //
MBh, 8, 57, 28.2 arjunasya bhayāt tūrṇaṃ nirapekṣā janādhipāḥ //
MBh, 12, 9, 19.1 gamane nirapekṣaśca paścād anavalokayan /
MBh, 12, 208, 3.2 praśānto jñānavān bhikṣur nirapekṣaścaret sukham //
MBh, 12, 269, 3.2 samupoḍheṣu kāmeṣu nirapekṣaḥ parivrajet //
MBh, 12, 317, 30.1 adhyātmaratir āsīno nirapekṣo nirāmiṣaḥ /
MBh, 12, 318, 63.1 nirapekṣaḥ śuko bhūtvā niḥsneho muktabandhanaḥ /
Manusmṛti
ManuS, 6, 41.2 samupoḍheṣu kāmeṣu nirapekṣaḥ parivrajet //
ManuS, 6, 49.1 adhyātmaratir āsīno nirapekṣo nirāmiṣaḥ /
Mūlamadhyamakārikāḥ
MMadhKār, 6, 3.2 bhavetāṃ rāgaraktau hi nirapekṣau parasparam //
MMadhKār, 10, 3.1 paratra nirapekṣatvād apradīpanahetukaḥ /
Rāmāyaṇa
Rām, Ay, 41, 17.1 asmadvyapekṣān saumitre nirapekṣān gṛheṣv api /
Rām, Yu, 37, 9.1 nirviśaṅkā nirudvignā nirapekṣā ca maithilī /
Rām, Yu, 102, 32.1 kalatranirapekṣaiśca iṅgitair asya dāruṇaiḥ /
Saundarānanda
SaundĀ, 1, 16.1 nirapekṣāḥ śarīreṣu dharme yatra svabuddhayaḥ /
Bodhicaryāvatāra
BoCA, 3, 10.2 nirapekṣastyajāmyeṣa sarvasattvārthasiddhaye //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 374.2 śarīranirapekṣeṇa svaguṇā iva rakṣitāḥ //
BKŚS, 21, 130.2 nirapekṣaṃ svadeśāya sindhudeśāya yātavān //
BKŚS, 22, 252.1 ciram ārādhitaś cāyaṃ nirapekṣaḥ svajīvite /
Daśakumāracarita
DKCar, 2, 2, 97.1 teṣāṃ ca pañcaviṃśatiprakārāsu sarvāsu dyūtāśrayāsu kalāsu kauśalam akṣabhūmihastādiṣu cātyantadurupalakṣyāṇi kūṭakarmāṇi tanmūlāni sāvalepānyadhikṣepavacanāni jīvitanirapekṣāṇi saṃrambhaviceṣṭitāni sabhikapratyayavyavahārān nyāyabalapratāpaprāyānaṅgīkṛtārthasādhanakṣamān baliṣu sāntvanāni durbaleṣu bhartsitāni pakṣaracanānaipuṇamuccāvacāni pralobhanāni glahaprabhedavarṇanāni dravyasaṃvibhāgaudāryam antarāntarāślīlaprāyān kalakalān ityetāni cānyāni cānubhavanna tṛptimadhyagaccham //
DKCar, 2, 2, 211.1 yadiyamatikramya svakuladharmamarthanirapekṣā guṇebhya evaṃ svaṃ yauvanaṃ vicikrīṣate kulastrīvṛttam evācyutam anutiṣṭhāsati //
DKCar, 2, 2, 240.1 atha matprayukto dhanamitraḥ pārthivaṃ mitho vyajñāpayat deva yeyaṃ gaṇikā kāmamañjarī lobhotkarṣāllobhamañjarīti lokāvakrośapātramāsīt sādya musalolūkhalānyapi nirapekṣaṃ tyajati //
DKCar, 2, 4, 89.0 tvayā tu muktatrāsayā rājñe preṣaṇīyam eṣa khalu kṣātradharmo yad bandhur abandhurvā duṣṭaḥ sa nirapekṣaṃ nirgrāhya iti //
Kirātārjunīya
Kir, 11, 39.1 nyāyanirṇītasāratvān nirapekṣam ivāgame /
Kāmasūtra
KāSū, 2, 1, 18.3 tataḥ krameṇādhiko rāgayogaḥ śarīre nirapekṣatvam /
KāSū, 2, 9, 23.1 nirapekṣāḥ sāketāḥ saṃsṛjyante //
KāSū, 6, 2, 7.1 nisṛṣṭabhāvaḥ samānavṛttiḥ prayojanakārī nirāśaṅko nirapekṣo 'rtheṣv iti saktalakṣaṇāni //
Kūrmapurāṇa
KūPur, 1, 7, 21.1 teṣvevaṃ nirapekṣeṣu lokasṛṣṭau prajāpatiḥ /
KūPur, 1, 10, 15.1 teṣvevaṃ nirapekṣeṣu lokasṛṣṭau pitāmahaḥ /
KūPur, 2, 28, 11.2 adhyātmamatirāsīta nirapekṣo nirāmiṣaḥ //
Nāradasmṛti
NāSmṛ, 1, 3, 13.1 andho matsyān ivāśnāti nirapekṣaḥ sakaṇṭakān /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 47.1 niratiśayadṛkkriyāśaktiḥ patitvaṃ tenaiśvaryeṇa nityasambandhitvaṃ sattvam anāgantukaiśvaryatvam ādyatvaṃ samastajanmarahitatvam ajātatvaṃ mahāsṛṣṭisaṃhārakartṛtvaṃ bhavodbhavatvaṃ paramotkṛṣṭaṃ guṇadharmanimittanāmābhidheyatvaṃ vāmatvaṃ duḥkhāntanimittadharmotpādakanāmābhidheyatvaṃ vā svecchayaivāśeṣakāryotpattyādikāraṇasvabhāvaḥ krīḍā taddharmitvaṃ devatvaṃ siddhasādhakapaśubhyaḥ paratvaṃ jyeṣṭhatvaṃ sargādāv api rutabhayasaṃyojakatvaṃ rudratvam karmādinirapekṣasya svecchayaivāśeṣakāryakartṛtvaṃ kāmitvaṃ śamasukhanirvāṇakaratvaṃ śaṃkaratvam antarasṛṣṭyām api saṃhārakartṛtvaṃ kālatvaṃ kāryakāraṇākhyānāṃ kalānāṃ sthānaśarīrādibhāvena saṃyojakatvaṃ kalavikaraṇatvaṃ dharmādibalānāṃ yatheṣṭaṃ vṛttilābhalopākṣepakartṛtvaṃ balapramathanatvaṃ sarvadevamānuṣatiraścāṃ ratirañjanādhivāsanākartṛtvaṃ sarvabhūtadamanatvaṃ sakalaniṣkalāvasthāyās tulyaśaktitvaṃ manomanastvaṃ sukhakarānantaśarīrādhiṣṭātṛtvam aghoratvaṃ duḥkhakarānantaśarīrādhiṣṭātṛtvaṃ ghorataratvaṃ sarvavidyādikāryāṇāṃ vyāptādhiṣṭhātṛtvaṃ pūraṇaṃ yathepsitānantaśarīrādikaraṇaśaktiḥ pauruṣyam //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 71.0 tatsahitena japena nirmalīkṛtaṃ cittaṃ prayatnanirapekṣamapi brahmaṇyevālātacakravad avatiṣṭhate yadā tadāsau paraḥ pratyāhāro japapūrvaka evāyam ityuktaḥ //
Tantrākhyāyikā
TAkhy, 2, 143.1 ity uktvā nirapekṣo 'sāv api prāyāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 1, 17.1, 1.0 jyāśarasaṃyogaḥ prayatnāpekṣo jyāgatavegāpekṣo vā nodanam tata ādyam iṣoḥ karma nodanāpekṣaṃ saṃskāraṃ karoti nirapekṣaṃ tu saṃyogavibhāgau //
VaiSūVṛ zu VaiśSū, 9, 28.1, 1.0 tatra yalliṅganirapekṣam atītānāgatavartamāneṣu dharmādiṣvatīndriyeṣu granthairanupātteṣu devarṣīṇāṃ yat prātibhamutpadyate vijñānaṃ laukikānāṃ kadācideva śvo me bhrātā āgantā hṛdayaṃ me kathayati iti anavadhāraṇaphalaṃ kevalaṃ tarkeṇa nīyate tadārṣamityucyate //
VaiSūVṛ zu VaiśSū, 10, 14.1, 1.0 saṃyogavibhāgeṣu nirapekṣakāraṇatvāt tatkāraṇadravye samavetatvāt karmotpannamātrameva kāraṇabuddhiṃ janayati //
Viṣṇupurāṇa
ViPur, 1, 7, 7.2 na te lokeṣv asajjanta nirapekṣāḥ prajāsu te //
ViPur, 1, 7, 8.2 teṣv evaṃ nirapekṣeṣu lokasṛṣṭau mahātmanaḥ /
ViPur, 1, 12, 43.1 bāhyārthanirapekṣaṃ te mayi cittaṃ yad āhitam /
Yogasūtrabhāṣya
YSBhā zu YS, 3, 43.1, 3.1 yā tu śarīranirapekṣā bahirbhūtasyaiva manaso bahirvṛttiḥ sā khalvakalpitā //
Śatakatraya
ŚTr, 3, 97.1 kaupīnaṃ śatakhaṇḍajarjarataraṃ kanthā punas tādṛśī naiścintyaṃ nirapekṣabhaikṣyam aśanaṃ nidrā śmaśāne vane /
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 17.1 nirapekṣo nirvikāro nirbharaḥ śītalāśayaḥ /
Aṣṭāvakragīta, 15, 4.2 cidrūpo 'si sadā sākṣī nirapekṣaḥ sukhaṃ cara //
Aṣṭāvakragīta, 16, 5.2 dharmārthakāmamokṣeṣu nirapekṣaṃ tadā bhavet //
Bhāgavatapurāṇa
BhāgPur, 8, 8, 24.2 vavre varaṃ sarvaguṇairapekṣitaṃ ramā mukundaṃ nirapekṣamīpsitam //
BhāgPur, 11, 11, 21.2 mayi sarvāṇi karmāṇi nirapekṣaḥ samācara //
BhāgPur, 11, 14, 12.1 mayy arpitātmanaḥ sabhya nirapekṣasya sarvataḥ /
BhāgPur, 11, 14, 16.1 nirapekṣaṃ muniṃ śāntaṃ nirvairaṃ samadarśanam /
BhāgPur, 11, 18, 13.2 agnīn svaprāṇa āveśya nirapekṣaḥ parivrajet //
BhāgPur, 11, 20, 35.2 tasmān nirāśiṣo bhaktir nirapekṣasya me bhavet //
Hitopadeśa
Hitop, 2, 83.9 nirapekṣo na kartavyo bhṛtyaiḥ svāmī kadācana /
Hitop, 2, 83.10 nirapekṣaṃ prabhuṃ kṛtvā bhṛtyaḥ syād dadhikarṇavat //
Hitop, 2, 85.8 ato 'haṃ bravīmi nirapekṣo na kartavyaḥ ityādi /
Kathāsaritsāgara
KSS, 1, 6, 160.1 śarīranirapekṣeṇa tapasā tatra toṣitaḥ /
KSS, 3, 6, 126.2 tyājayāmāsa rathyāyāṃ nirapekṣatayā niśi //
KSS, 6, 1, 180.2 yenātmanirapekṣeṇa hṛtā mṛtyumukhād aham //
Rājamārtaṇḍa
RājMār zu YS, 3, 48.1, 2.0 kāyanirapekṣāṇām indriyāṇāṃ vṛttilābho vikaraṇabhāvaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 16.0 ayamarthaḥ yadi cidātmani jagadahaṃprakāśābhedena na bhavet tat katham upādānādinirapekṣaṃ tata udiyāt //
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
Tantrasāra
TantraS, 5, 1.0 tatra yadā vikalpaḥ svayam eva saṃskāram ātmani upāyāntaranirapekṣatayaiva kartuṃ prabhavati tadā asau pāśavavyāpārāt pracyutaḥ śuddhavidyānugraheṇa parameśaśaktirūpatām āpanna upāyatayā avalambyamānaḥ śāktaṃ jñānam āvirbhāvayati //
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
TantraS, 11, 23.0 evam anugrahanimittaṃ śaktipāto nirapekṣa eva karmādiniyatyapekṣaṇāt //
TantraS, Dvāviṃśam āhnikam, 52.0 evam etebhyo yāgebhyo 'nyatamaṃ kṛtvā yadi tathāvidhanirvicikitsatāpacitritahṛdayaḥ śiṣyo bhavati tadā tasmai tadyāgadarśanapūrvakaṃ tilājyāhutipūrvakanirapekṣam eva pūrvoktavyāptyā anusaṃdhānakrameṇa avalokanayā dīkṣāṃ kuryāt parokṣadīkṣādike naimittikānte tu pūrva eva vidhiḥ //
Tantrāloka
TĀ, 3, 115.1 svayaṃ tannirapekṣo 'sau prakāśo gururāha ca /
TĀ, 3, 125.2 jñeyādyupāyasaṃghātanirapekṣaiva saṃvidaḥ //
TĀ, 9, 11.2 nirapekṣeṣu bhāveṣu svātmaniṣṭhatayā katham //
TĀ, 11, 73.1 saṃketanirapekṣāste prameti parigṛhyatām /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 13.1, 15.0 prāṇapuryaṣṭakaśūnyapramātṛniviṣṭābhimānavigalanena nistaraṅgapravikacacciddhāmabaddhāspado daiśikavaro niḥspandānandasundaraparamaśūnyadṛgbalena kāryakaraṇakarmanirapekṣatayā yadyat kiṃcit sarvagatātmasvarūpapratipattau avalokayati tattat parataracinmayam eva satataṃ bhavati iti nāsty atra saṃdehaḥ //
Āryāsaptaśatī
Āsapt, 2, 10.2 iṣṭākīrtis tasyās tvayi rāgaḥ prāṇanirapekṣaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 20, 12, 4.2 atrāpyapariṇāmīti sambadhyate apariṇāmīti pittaśleṣmasambandhanirapekṣaṃ na tu śarīrāvayavānapekṣamiti yataḥ brūte taṃ taṃ śarīrāvayavamāviśataḥ iti ata eva ca sraṃsādīnāṃ śarīrāvayavāpekṣatvena na sarvadā bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 21.2, 8.0 manaso jñeyamiti indriyanirapekṣamanogrāhyam //
ĀVDīp zu Ca, Śār., 1, 44.2, 2.0 sambhūya karaṇaiḥ kṛtamityātmanirapekṣair bhūtaiḥ kṛtamityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 62.2, 4.0 tataścātmā bhāvaṃ prati nirapekṣatvāt sarvebhyo bhāvebhyo'pyagre nityaṃ sadeva //