Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gautamadharmasūtra
Jaiminigṛhyasūtra
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āśvalāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Āryāsaptaśatī
Āyurvedadīpikā
Haribhaktivilāsa
Haṃsadūta
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Atharvaveda (Paippalāda)
AVP, 1, 46, 5.1 brahmā śaravyām apa bādhatām ito nadyāḥ kūlān nāvam ivādhi śambī /
AVP, 10, 2, 10.1 agnir iva tṛṇaṃ pra dahaughaḥ kūlam ivā ruja /
Atharvaveda (Śaunaka)
AVŚ, 4, 34, 6.1 ghṛtahradā madhukūlāḥ surodakāḥ kṣīreṇa pūrṇā udakena dadhnā /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 4.1 uttarapūrve deśe 'gārasya prākkūlān darbhān saṃstīrya teṣv arghyadravyāṇi saṃsādayati //
BaudhGS, 4, 3, 7.1 kūlam uttīrya japati samudrāya vayunāya sindhūnāṃ pataye namaḥ iti //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 18.0 tad yathā mahāmatsya ubhe kūle anusaṃcarati pūrvaṃ cāparaṃ ca evam evāyaṃ puruṣa etāv ubhāv antāv anusaṃcarati svapnāntaṃ ca buddhāntaṃ ca //
Gautamadharmasūtra
GautDhS, 1, 1, 53.0 prākkūleṣu āsanaṃ ca //
Jaiminigṛhyasūtra
JaimGS, 2, 5, 6.0 akūle kūpaṃ khātvā //
Pañcaviṃśabrāhmaṇa
PB, 14, 3, 13.0 viśvāmitro bharatānām anasvatyāyāt so 'dantibhir nāma janatayāṃśaṃ prāsyatemāṃ māṃ yūyaṃ vasnikāṃ jayāthemāni mahyaṃ yūyaṃ pūrayātha yadīmāvidaṃ rohitāvaśmācitaṃ kūlam udvahāta iti sa ete sāmanī apaśyat tābhyāṃ yuktvā prāsedhat sa udajayat //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 3, 2.3 agniṃ pratiṣṭhāpyāgnyabhāve tūdakam ādityaṃ vopasamādhāya darbhān upastīrya darbheṣv āsīnaḥ prākkūleṣūdakkūleṣu vā dakṣiṇena pāṇinā darbhamuṣṭiṃ gṛhītvā //
SVidhB, 1, 3, 2.3 agniṃ pratiṣṭhāpyāgnyabhāve tūdakam ādityaṃ vopasamādhāya darbhān upastīrya darbheṣv āsīnaḥ prākkūleṣūdakkūleṣu vā dakṣiṇena pāṇinā darbhamuṣṭiṃ gṛhītvā //
Vasiṣṭhadharmasūtra
VasDhS, 6, 16.1 āharen mṛttikāṃ vipraḥ kūlāt sasikatā tu yā //
Vārāhaśrautasūtra
VārŚS, 1, 6, 4, 8.1 tayor adhy urvaśyasīty udakkūlāṃ pratyakprajananām adharāraṇim //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 2, 2.1 prāg vodag vā grāmānniṣkramya apa āplutya śucau deśe yajñopavītyācamyāklinnavāsā darbhāṇāṃ mahad upastīrya prākkūlānāṃ teṣu prāṅmukha upaviśyopasthaṃ kṛtvā dakṣiṇottarau pāṇī saṃdhāya pavitravantau /
ĀśvGS, 3, 5, 11.0 apareṇāgniṃ prākkūleṣu darbheṣu upaviśyodapātre darbhān kṛtvā brahmāñjalikṛto japet //
Ṛgveda
ṚV, 8, 47, 11.1 ādityā ava hi khyatādhi kūlād iva spaśaḥ /
Arthaśāstra
ArthaŚ, 2, 2, 10.1 nāgavanapālā hastipakapādapāśikasaumikavanacarakapārikarmikasakhā hastimūtrapurīṣacchannagandhā bhallātakīśākhāpracchannāḥ pañcabhiḥ saptabhir vā hastibandhakībhiḥ saha carantaḥ śayyāsthānapadyāleṇḍakūlaghātoddeśena hastikulaparyagraṃ vidyuḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 2, 31.0 udi kūle rujivahoḥ //
Aṣṭādhyāyī, 3, 2, 42.0 sarvakūlābhrakarīṣeṣu kaṣaḥ //
Aṣṭādhyāyī, 4, 4, 28.0 tat pratyanupūrvam īpalomakūlam //
Aṣṭādhyāyī, 6, 2, 121.0 kūlatīratūlamūlaśālākṣasamam avyayībhāve //
Aṣṭādhyāyī, 6, 2, 129.0 kūlasūdasthalakarṣāḥ sañjñāyām //
Buddhacarita
BCar, 9, 15.2 ayaṃ hi mā śokarayaḥ pravṛddho nadīrayaḥ kūlamivābhihanti //
Carakasaṃhitā
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Mahābhārata
MBh, 1, 2, 86.1 aṅgāraparṇaṃ nirjitya gaṅgākūle 'rjunastadā /
MBh, 1, 128, 12.1 rājāsi dakṣiṇe kūle bhāgīrathyāham uttare /
MBh, 1, 154, 24.2 rājāsi dakṣiṇe kūle bhāgīrathyāham uttare /
MBh, 1, 155, 5.1 abhitaḥ so 'tha kalmāṣīṃ gaṅgākūle paribhraman /
MBh, 1, 213, 57.4 vyacarad yamunākūle pārthena saha bhārata /
MBh, 1, 225, 19.2 ramaṇīye nadīkūle sahitāḥ samupāviśan //
MBh, 2, 28, 7.1 tataścarmaṇvatīkūle jambhakasyātmajaṃ nṛpam /
MBh, 2, 29, 8.2 sindhukūlāśritā ye ca grāmaṇeyā mahābalāḥ //
MBh, 3, 6, 1.3 prayayur jāhnavīkūlāt kurukṣetraṃ sahānugāḥ //
MBh, 3, 6, 3.1 tataḥ sarasvatīkūle sameṣu marudhanvasu /
MBh, 3, 31, 26.2 srotaso madhyam āpannaḥ kūlād vṛkṣa iva cyutaḥ //
MBh, 3, 161, 5.1 sākṣāt kubereṇa kṛtāś ca tasmin nagottame saṃvṛtakūlarodhasaḥ /
MBh, 4, 13, 19.2 yathā niścetano bālaḥ kūlasthaḥ kūlam uttaram /
MBh, 4, 13, 19.2 yathā niścetano bālaḥ kūlasthaḥ kūlam uttaram /
MBh, 5, 19, 30.1 ahicchatraṃ kālakūṭaṃ gaṅgākūlaṃ ca bhārata /
MBh, 5, 40, 19.1 ātmā nadī bhārata puṇyatīrthā satyodakā dhṛtikūlā damormiḥ /
MBh, 6, 55, 125.1 upetakūlāṃ dadṛśuḥ samantāt krūrāṃ mahāvaitaraṇīprakāśām /
MBh, 6, 99, 36.1 patākādhvajavṛkṣāḍhyā martyakūlāpahāriṇī /
MBh, 7, 15, 42.2 śūrāsthicayasaṃkīrṇāṃ pretakūlāpahāriṇīm //
MBh, 7, 20, 32.1 kavacormidhvajāvartāṃ martyakūlāpahāriṇīm /
MBh, 8, 17, 28.2 drutaṃ senām avaikṣanta bhinnakūlām ivāpagām //
MBh, 9, 36, 41.2 tīrthāni nagarāyante kūle vai dakṣiṇe tadā //
MBh, 9, 41, 26.1 atha kūle svake rājañ japantam ṛṣisattamam /
MBh, 9, 41, 27.2 kūlāpahāram akarot svena vegena sā sarit //
MBh, 9, 41, 28.1 tena kūlāpahāreṇa maitrāvaruṇir auhyata /
MBh, 12, 49, 72.2 aṅgaḥ sa gautamenāpi gaṅgākūle 'bhirakṣitaḥ //
MBh, 12, 83, 46.1 durgatīrthā bṛhatkūlā karīrīvetrasaṃyutā /
MBh, 12, 96, 21.1 tataḥ samūlo hriyate nadīkūlād iva drumaḥ /
MBh, 12, 114, 5.1 akāyaścālpasāraśca vetasaḥ kūlajaśca vaḥ /
MBh, 12, 114, 6.2 yathā kūlāni cemāni bhittvā nānīyate vaśam //
MBh, 12, 216, 17.1 yadātiṣṭhaḥ samudrasya pūrvakūle vilelihan /
MBh, 12, 227, 11.1 pañcendriyajalāṃ ghorāṃ lobhakūlāṃ sudustarām /
MBh, 12, 309, 15.1 nāstikaṃ bhinnamaryādaṃ kūlapātam ivāsthiram /
MBh, 12, 309, 66.1 sakūlamūlabāndhavaṃ prabhur haratyasaṅgavān /
MBh, 12, 316, 38.1 rūpakūlāṃ manaḥsrotāṃ sparśadvīpāṃ rasāvahām /
MBh, 12, 327, 39.2 kṣīrodasyottaraṃ kūlaṃ jagmur lokahitārthinaḥ //
MBh, 13, 11, 16.1 vistīrṇakūlahradaśobhitāsu tapasvisiddhadvijasevitāsu /
MBh, 13, 17, 106.2 kūlahārī kūlakartā bahuvidyo bahupradaḥ //
MBh, 13, 17, 106.2 kūlahārī kūlakartā bahuvidyo bahupradaḥ //
MBh, 13, 20, 67.1 līlāyantyaḥ kulaṃ ghnanti kūlānīva saridvarāḥ /
MBh, 13, 31, 18.1 gaṅgāyā uttare kūle vaprānte rājasattama /
MBh, 13, 43, 17.2 mārkaṇḍeyaḥ purā rājan gaṅgākūle kathāntare //
MBh, 13, 54, 22.1 niḥśabdam abhavaccāpi gaṅgākūlaṃ punar nṛpa /
MBh, 13, 103, 12.2 drutaṃ sarasvatīkūlāt smayann iva mahābalaḥ //
MBh, 14, 42, 57.1 kāmakūlām apārāntāṃ manaḥsrotobhayāvahām /
MBh, 15, 12, 14.1 sthūṇāśmānaṃ vājirathapradhānāṃ dhvajadrumaiḥ saṃvṛtakūlarodhasam /
MBh, 15, 45, 32.2 gaṅgākūle mayā dṛṣṭastāpasaiḥ parivāritaḥ //
Manusmṛti
ManuS, 2, 75.1 prākkūlān paryupāsīnaḥ pavitraiś caiva pāvitaḥ /
ManuS, 6, 78.1 nadīkūlaṃ yathā vṛkṣo vṛkṣaṃ vā śakunir yathā /
Rāmāyaṇa
Rām, Bā, 1, 25.2 śṛṅgaverapure sūtaṃ gaṅgākūle vyasarjayat //
Rām, Bā, 30, 18.2 vāsaṃ cakrur munigaṇāḥ śoṇākūle samāhitāḥ //
Rām, Bā, 34, 1.1 upāsya rātriśeṣaṃ tu śoṇākūle maharṣibhiḥ /
Rām, Bā, 44, 8.2 gaṅgākūle niviṣṭās te viśālāṃ dadṛśuḥ purīm //
Rām, Ay, 17, 28.2 prāvṛṣīva mahānadyāḥ spṛṣṭaṃ kūlaṃ navāmbhasā //
Rām, Ay, 51, 1.2 rāme dakṣiṇakūlasthe jagāma svagṛhaṃ guhaḥ //
Rām, Ay, 58, 55.2 saṃsādayati vegena yathā kūlaṃ nadīrayaḥ //
Rām, Ay, 83, 1.1 vyuṣya rātriṃ tu tatraiva gaṅgākūle sa rāghavaḥ /
Rām, Ay, 85, 39.1 tāsām ubhayataḥ kūlaṃ pāṇḍumṛttikalepanāḥ /
Rām, Ay, 95, 10.2 kūlaghātapariśrāntaṃ prasuptam iva kuñjaram //
Rām, Ār, 44, 20.2 mano harasi me rāme nadīkūlam ivāmbhasā //
Rām, Ār, 54, 7.2 śarīraṃ vidhamiṣyanti gaṅgākūlam ivormayaḥ //
Rām, Ki, 13, 10.2 ghorān ekacarān vanyān dviradān kūlaghātinaḥ //
Rām, Ki, 27, 38.2 nadīkūlam iva klinnam avasīdāmi lakṣmaṇa //
Rām, Ki, 57, 23.2 āsādya dakṣiṇaṃ kūlaṃ tato drakṣyatha rāvaṇam //
Rām, Su, 23, 15.2 sīdāmi khalu śokena kūlaṃ toyahataṃ yathā //
Rām, Su, 32, 18.2 cittaṃ harasi me saumya nadīkūlaṃ yathā rayaḥ //
Rām, Yu, 81, 9.1 mātaṃgarathakūlāśca vājimatsyā dhvajadrumāḥ /
Rām, Utt, 32, 5.2 kūlāpahāraṃ kurvāṇaṃ pratisrotaḥ pradhāvati //
Rām, Utt, 47, 15.1 sa gatvā cottaraṃ kūlaṃ śokabhārasamanvitaḥ /
Saundarānanda
SaundĀ, 17, 60.1 iti trivegaṃ trijhaṣaṃ trivīcam ekāmbhasaṃ pañcarayaṃ dvikūlam /
Amarakośa
AKośa, 1, 266.1 kūlaṃ rodhaś ca tīraṃ ca pratīraṃ ca taṭaṃ triṣu /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 41.2 kūlacchāyāṃ nṛpadviṣṭaṃ vyāladaṃṣṭriviṣāṇinaḥ //
Bodhicaryāvatāra
BoCA, 10, 24.2 kṣemeṇa kūlamāsādya ramantāṃ saha bandhubhiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 171.2 dṛṣṭā kamalinīkūle tatrāryaduhitā mayā //
BKŚS, 18, 16.1 udyānanalinīkūle sadārāḥ suhṛdas tava /
BKŚS, 18, 442.2 arvākkūlaṃ nudaty enān paṭuḥ parataṭānilaḥ //
BKŚS, 20, 394.2 gaṅgākūlaṃ tribhir vāraiḥ śāvakān nayatām iti //
BKŚS, 28, 58.1 sātha paṅkajinīkūle himavatkaṃdharājate /
Daśakumāracarita
DKCar, 1, 4, 7.1 sā sagadgadamavādīt putra kālayavanadvīpe kālaguptanāmno vaṇijaḥ kasyacideṣā sutā suvṛttā nāma ratnodbhavena nijakāntenāgacchantī jaladhau magne pravahaṇe nijadhātryā mayā saha phalakamekamavalambya daivayogena kūlam upetāsannaprasavasamayā kasyāṃcid aṭavyām ātmajam asūta /
Divyāvadāna
Divyāv, 3, 153.0 tato dhanasaṃmato rājā caturaṅgaṃ balakāyaṃ saṃnāhya hastikāyamaśvakāyaṃ rathakāyaṃ pattikāyaṃ madhyadeśamāgatya gaṅgāyā dakṣiṇe kūle 'vasthitaḥ //
Divyāv, 3, 154.0 aśrauṣīdvāsavo rājā dhanasaṃmato rājā caturaṅgaṃ balakāyaṃ saṃnāhya hastikāyamaśvakāyaṃ rathakāyaṃ pattikāyaṃ madhyadeśamāgatya gaṅgāyā dakṣiṇe kūle 'vasthita iti //
Divyāv, 3, 155.0 śrutvā ca punaḥ so 'pi caturaṅgaṃ balakāyaṃ saṃnāhya hastikāyamaśvakāyaṃ rathakāyaṃ pattikāyaṃ gaṅgāyā uttare kūle 'vasthitaḥ //
Divyāv, 8, 210.0 tatra tena puruṣeṇa tasmādeva samudrakūlān mahāmakarīnām auṣadhīṃ samanviṣya gṛhya netre añjayitvā śirasi baddhvā samālabhya mahāntaṃ plavamāsthāya suptaṃ tārākṣaṃ dakarākṣasaṃ viditvā pūrvabuddhabhāṣitāmeraṇḍāṃ nāma mahāvidyāmuccārayatā mantrapadāṃ dakarākṣasasamīpena gantavyam //
Divyāv, 12, 165.1 cundaḥ śramaṇoddeśaḥ pāṃśukūlānyādāyānavataptaṃ mahāsaro gacchati //
Divyāv, 12, 166.1 tasyānavataptakāyikā devatā pāṃśukūlāni dhāvayitvā tena pānīyenātmānaṃ siñcati //
Harivaṃśa
HV, 26, 14.1 narmadākūlam ekākī narmadāṃ mṛttikāvatīm /
Kirātārjunīya
Kir, 2, 53.2 abhibhūya haraty anantaraḥ śithilaṃ kūlam ivāpagārayaḥ //
Kir, 11, 55.2 asanmaitrī hi doṣāya kūlacchāyeva sevitā //
Kūrmapurāṇa
KūPur, 1, 15, 23.2 kṣīrodasyottaraṃ kūlaṃ yatrāste harirīśvaraḥ //
KūPur, 1, 46, 7.2 tāsāṃ kūleṣu devasya sthānāni parameṣṭhinaḥ /
KūPur, 2, 13, 43.1 āhṛtya mṛttikāṃ kūlāllepagandhāpakarṣaṇam /
KūPur, 2, 14, 42.1 prākkūlān paryupāsīnaḥ pavitraiścaiva pāvitaḥ /
KūPur, 2, 16, 26.1 ardhakrośānnadīkūlaṃ varjayitvā dvijottamaḥ /
KūPur, 2, 16, 50.1 nodake cātmano rūpaṃ na kūlaṃ śvabhrameva vā /
KūPur, 2, 18, 25.1 prākkūleṣu samāsīno darbheṣu susamāhitaḥ /
KūPur, 2, 18, 77.1 prākkūleṣu samāsīnaḥ kuśeṣu prāṅmukhaḥ śuciḥ /
KūPur, 2, 38, 24.1 dakṣiṇe narmadākūle kapilākhyā mahānadī /
KūPur, 2, 38, 30.2 ye vasantyuttare kūle rudraloke vasanti te //
KūPur, 2, 39, 4.1 uttare caiva tatkūle tīrthaṃ trailokyaviśrutam /
KūPur, 2, 39, 13.1 śakratīrthaṃ tato gacchet kūle caiva tu dakṣiṇe /
KūPur, 2, 39, 35.1 narmadādakṣiṇe kūle saṃgameśvaramuttamam /
KūPur, 2, 39, 36.1 narmadāyottare kūle tīrthaṃ paramaśobhanam /
KūPur, 2, 39, 53.1 narmadādakṣiṇe kūle tīrthaṃ paramaśobhanam /
Matsyapurāṇa
MPur, 107, 20.1 yāmune cottare kūle prayāgasya tu dakṣiṇe /
MPur, 115, 10.3 nadyāḥ kūle mahārājaḥ pūrvajanmani pārthivaḥ //
MPur, 154, 560.0 jāhnavīyaṃ jalaṃ kṣubdhatoyākulaṃ kūlaṃ mā viśethā bahuvyāghraduṣṭe vane //
MPur, 163, 105.2 kṣīrodasyottaraṃ kūlaṃ jagāma harirīśvaraḥ //
Suśrutasaṃhitā
Su, Sū., 46, 93.2 tadyathā kūlacarāḥ plavāḥ kośasthāḥ pādino matsyāśceti //
Su, Sū., 46, 94.1 tatra gajagavayamahiṣarurucamarasṛmararohitavarāhakhaḍgigokarṇakālapucchakodranyaṅkvaraṇyagavayaprabhṛtayaḥ kūlacarāḥ paśavaḥ //
Su, Sū., 46, 433.1 tatra pūrvaśasyajātīnāṃ badarāmlaṃ vaidalānāṃ dhānyāmlaṃ jaṅghālānāṃ dhanvajānāṃ ca pippalyāsavaḥ viṣkirāṇāṃ kolabadarāsavaḥ pratudānāṃ kṣīravṛkṣāsavaḥ guhāśayānāṃ kharjūranālikerāsavaḥ prasahānāmaśvagandhāsavaḥ parṇamṛgāṇāṃ kṛṣṇagandhāsavaḥ bileśayānāṃ phalasārāsavaḥ ekaśaphānāṃ triphalāsavaḥ anekaśaphānāṃ khadirāsavaḥ kūlacarāṇāṃ śṛṅgāṭakakaśerukāsavaḥ kośavāsināṃ pādināṃ ca sa eva plavānāmikṣurasāsavaḥ nādeyānāṃ matsyānāṃ mṛṇālāsavaḥ sāmudrāṇāṃ tu mātuluṅgāsavaḥ amlānāṃ phalānāṃ padmotpalakandāsavaḥ kaṣāyāṇāṃ dāḍimavetrāsavaḥ madhurāṇāṃ trikaṭukayuktaḥ khaṇḍāsavaḥ tālaphalādīnāṃ dhānyāmlaṃ kaṭukānāṃ dūrvānalavetrāsavaḥ pippalyādīnāṃ śvadaṃṣṭrāvasukāsavaḥ kūṣmāṇḍādīnāṃ dārvīkarīrāsavaḥ cuccuprabhṛtīnāṃ lodhrāsavaḥ jīvantyādīnāṃ triphalāsavaḥ kusumbhaśākasya sa eva maṇḍūkaparṇyādīnāṃ mahāpañcamūlāsavaḥ tālamastakādīnām amlaphalāsavaḥ saindhavādīnāṃ surāsava āranālaṃ ca toyaṃ vā sarvatreti //
Viṣṇupurāṇa
ViPur, 3, 12, 5.2 na duṣṭayānamārohet kūlacchāyāṃ na saṃśrayet //
ViPur, 3, 17, 10.1 kṣīrodasyottaraṃ kūlaṃ gatvātapyanta vai tapaḥ /
Viṣṇusmṛti
ViSmṛ, 63, 47.1 na kūlam adhitiṣṭhet //
Bhāgavatapurāṇa
BhāgPur, 1, 19, 17.2 udaṅmukho dakṣiṇakūla āste samudrapatnyāḥ svasutanyastabhāraḥ //
Bhāratamañjarī
BhāMañj, 1, 121.1 sābravīdasti jaladheḥ kūle sa bahulānvayaḥ /
BhāMañj, 1, 125.1 so 'bdhikūlāśrayaṃ bhuktvā dāsānāṃ vipulaṃ kulam /
BhāMañj, 1, 406.2 gaṅgākūle purā putra divyā yoṣitsvayaṃ mayā //
BhāMañj, 1, 442.1 sa gatvā yamunākūlavartinaṃ dāśabhūpatim /
BhāMañj, 1, 894.2 gandharvarājo gaṅgāyāḥ kūle vanamidaṃ mama //
BhāMañj, 5, 300.1 bṛhatkūlaṃ samāsādya dinānte muktavāhanaḥ /
BhāMañj, 8, 73.1 samudrakūlanilayaḥ purā vaiśyo mahādhanaḥ /
BhāMañj, 13, 1565.1 purāhaṃ jāhnavīkūle śrāddhe piṇḍapradaḥ pituḥ /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 11.0 mūle mūlordhvacakre vṛṣaṇakulatale vahnimātaṅgakūle kampakṣobhabhramāḍhye dhvanitaparicayaṃ gharmapātordhvaroma //
Garuḍapurāṇa
GarPur, 1, 50, 18.2 prākkūleṣu tataḥ sthitvā darbheṣu susamāhitaḥ //
GarPur, 1, 50, 54.2 mantrāṃśca vividhānpaścātprākkūle ca kaśāsane //
GarPur, 1, 70, 5.1 tataḥ prabhṛtyeva ca śarvarīṣu kūlāni ratnairnicitāni tasyāḥ /
GarPur, 1, 109, 38.2 toyaiśca doṣaiśca nipātayanti nadyo hi kūlāni kulāni nāryaḥ //
GarPur, 1, 109, 39.1 nadī pātayate kūlaṃ nārī pātayate kulam /
GarPur, 1, 110, 22.2 svayameva patiṣyanti kūlajātā iva drumāḥ //
Gītagovinda
GītGov, 1, 1.2 ittham nandanideśataḥ calitayoḥ pratyadhvakuñjadrumam rādhāmādhavayoḥ jayanti yamunākūle rahaḥkelayaḥ //
GītGov, 1, 49.1 kelikalākutukena ca kācit amum yamunājalakūle /
Kathāsaritsāgara
KSS, 1, 6, 166.2 svāmīkṛtaśca viṣaye marukacchanāmni kūlopakaṇṭhaviniveśini narmadāyāḥ //
KSS, 3, 4, 73.2 sasainyo jāhnavīkūlamāsādyāvasthito 'bhavat //
Āryāsaptaśatī
Āsapt, 2, 3.1 ayi kūlaniculamūlocchedanaduḥśīlavīcivācāle /
Āsapt, 2, 265.2 paṅkilakūlāṃ taṭinīṃ yiyāsataḥ sindhur asy eva //
Āsapt, 2, 423.1 mūlāni ca niculānāṃ hṛdayāni ca kūlavasatikulaṭānām /
Āsapt, 2, 584.2 āśvāsayati bisinyāḥ kūle bisakaṇṭhikā śapharam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 26.2, 2.0 avidyamānāv antapārau yasyāsāv anantapāraḥ atra pāraśabdena gobalīvardanyāyenādir ucyate pāraśabdo hy ubhayor api nadīkūlayor vivakṣāvaśād vartate kiṃvā ananto mokṣaḥ pāram utkṛṣṭaṃ phalaṃ yasyāyurvedasyāsāv anantapāraḥ //
Haribhaktivilāsa
HBhVil, 1, 55.1 mahākūlaprasūto 'pi sarvayajñeṣu dīkṣitaḥ /
HBhVil, 2, 243.3 rājadvārāc ca goṣṭhāc ca nadyāḥ kūlān mṛdaḥ smṛtāḥ //
Haṃsadūta
Haṃsadūta, 1, 29.2 harau yasminmagne tvaritayamunākūlagamanaspṛhākṣiptā gopyo yayuranupadaṃ kāmapi daśām //
Kokilasaṃdeśa
KokSam, 1, 15.2 bhṛṅgīnādairmadhuramadhuraṃ vyāharanto valante kampākūlopavanapavanā bandhavaste 'nukūlāḥ //
KokSam, 1, 21.1 āśāṃ pāśāyudhatilakitāmāśrayannāttavegaḥ kūlonmīlatkramukakuhalīcāmarāndolitormim /
KokSam, 1, 23.2 tanvaṅgīnāṃ śravaṇasubhagairnūpurāṇāṃ virāvair vācālāḥ syurniyatamabhitaḥ kūlamārāmasīmāḥ //
KokSam, 1, 41.2 kūle 'mbhodheḥ kramukakalilāṃ keralakṣoṇimagre paśya sphītāṃ bhṛgusutabhujāvikramopakramaṃ yā //
KokSam, 1, 63.1 muktājālairdhavalapulinaṃ vīcimālāvikīrṇaiḥ kūlādhvānaṃ kusumitatarusnigdhamālambamānaḥ /
KokSam, 1, 72.2 nāvākṣetrapraṇayi ramayākrāntadormadhyamāste kūle yasyāḥ kuvalayadalaśyāmalaṃ dhāma kiṃcit //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 30.1 mama kūle maheśāna umayā saha daivataiḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 36.2 uttaraṃ kūlamāśritya nivasanti ca ye narāḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 38.1 dakṣiṇaṃ kūlamāśritya ye dvijā dharmavatsalāḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 41.1 uttare devi te kūle vasiṣyanti mamājñayā /
SkPur (Rkh), Revākhaṇḍa, 10, 31.2 anāvṛṣṭibhayādbhītāḥ kūlayorubhayorapi //
SkPur (Rkh), Revākhaṇḍa, 10, 41.1 ubhayoḥ kūlayos tāvan maṇḍitāyatanaiḥ śubhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 66.2 āpritya kūlaṃ tridaśānugītaṃ te narmadāyā na viśanti mṛtyum //
SkPur (Rkh), Revākhaṇḍa, 11, 20.2 śivamarcya nadīkūle jāyante te na yoniṣu //
SkPur (Rkh), Revākhaṇḍa, 11, 68.1 śanno devīti kūlastho japenmucyeta kilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 13, 19.2 kūladvaye mahāpuṇyā narmadodadhigāminī //
SkPur (Rkh), Revākhaṇḍa, 21, 17.1 parvatādudadhiṃ yāvadubhe kūle na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 24.1 iti caivottare kūle revāyā nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 30, 1.2 narmadottarakūle tu dārutīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 34, 10.3 uttare narmadākūle sadā saṃnihito bhava //
SkPur (Rkh), Revākhaṇḍa, 35, 1.3 uttaraṃ dakṣiṇaṃ kūlaṃ varjayitvā dvijottama //
SkPur (Rkh), Revākhaṇḍa, 44, 1.3 revāyā dakṣiṇe kūle nirmitaṃ śūlapāṇinā //
SkPur (Rkh), Revākhaṇḍa, 44, 8.1 revāyā dakṣiṇe kūle parvato bhṛgusaṃjñitaḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 8.1 uttaraṃ dakṣiṇaṃ kūlam avāgāhat priyavrataḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 8.2 gatastu dakṣiṇe kūle parvate bhṛgusaṃjñitam //
SkPur (Rkh), Revākhaṇḍa, 54, 33.1 narmadādakṣiṇe kūle śūlabhedaṃ hi viśrutam /
SkPur (Rkh), Revākhaṇḍa, 54, 47.3 narmadādakṣiṇe kūle tato drakṣyasi nānyathā //
SkPur (Rkh), Revākhaṇḍa, 58, 24.2 madanariputaṭinyā yāmyakūlasthitasya prabaladuritakandocchedakuddālakalpam //
SkPur (Rkh), Revākhaṇḍa, 59, 2.1 revāyā uttare kūle tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 62, 20.1 revāyā uttare kūle lokānāṃ hitakāmyayā /
SkPur (Rkh), Revākhaṇḍa, 68, 1.3 narmadādakṣiṇe kūle sarvapāpakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 70, 1.2 revāyā uttare kūle tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 72, 1.3 uttare narmadākūle sarvapāpakṣayaṃkaram /
SkPur (Rkh), Revākhaṇḍa, 73, 1.2 narmadādakṣiṇe kūle tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 73, 2.3 dakṣiṇe narmadākūle maṇināgasamīpataḥ /
SkPur (Rkh), Revākhaṇḍa, 74, 1.2 revāyā uttare kūle tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 75, 1.2 narmadādakṣiṇe kūle tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 78, 3.3 revāyāścottare kūle tapastena purā kṛtam //
SkPur (Rkh), Revākhaṇḍa, 84, 12.1 narmadādakṣiṇe kūle tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 84, 22.1 tatraiva dakṣiṇe kūle revāyāḥ pāpahāriṇi /
SkPur (Rkh), Revākhaṇḍa, 84, 36.2 narmadādakṣiṇe kūle teṣāṃ janma nirarthakam //
SkPur (Rkh), Revākhaṇḍa, 85, 27.3 yadvṛttamuttare kūle revāyā urisaṃgame //
SkPur (Rkh), Revākhaṇḍa, 89, 1.3 narmadādakṣiṇe kūle sarvapāpakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 90, 1.2 revāyā uttare kūle vaiṣṇavaṃ tīrthamuttamam /
SkPur (Rkh), Revākhaṇḍa, 97, 100.2 necchanti dakṣiṇe kūle vratabhaṅgabhayādatha /
SkPur (Rkh), Revākhaṇḍa, 97, 114.3 ātithyamuttare kūle ṛṣīṇāṃ dātumarhasi //
SkPur (Rkh), Revākhaṇḍa, 101, 1.3 uttare narmadākūle yajñavāṭasya madhyataḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 3.3 revāyāścottare kūle tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 103, 36.1 tatastaduttare kūle eraṇḍyāḥ saṅgame śubhe /
SkPur (Rkh), Revākhaṇḍa, 104, 1.3 prakhyātamuttare kūle sarvapāpakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 111, 1.2 narmadādakṣiṇe kūle tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 111, 26.2 narmadādakṣiṇe kūle cacāra vipulaṃ tapaḥ //
SkPur (Rkh), Revākhaṇḍa, 112, 1.3 uttare narmadākūle sarvapāpavināśanam //
SkPur (Rkh), Revākhaṇḍa, 118, 2.2 narmadādakṣiṇe kūle indratīrthaṃ kathaṃ bhavet /
SkPur (Rkh), Revākhaṇḍa, 118, 15.2 revāprabhavatīrtheṣu kūlayor ubhayor api //
SkPur (Rkh), Revākhaṇḍa, 119, 1.3 revāyāścottare kūle sarvapāpavināśanam //
SkPur (Rkh), Revākhaṇḍa, 130, 1.2 narmadādakṣiṇe kūle devatīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 131, 1.2 narmadādakṣiṇe kūle nāgatīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 134, 1.2 narmadādakṣiṇe kūle rāmeśvaramanuttamam /
SkPur (Rkh), Revākhaṇḍa, 137, 1.3 uttare narmadākūle sarvapāpakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 147, 1.3 narmadādakṣiṇe kūle tīrthaṃ paramaśobhanam //
SkPur (Rkh), Revākhaṇḍa, 148, 1.3 uttare narmadākūle sarvapāpakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 150, 1.3 dakṣiṇe narmadākūle upapātakanāśanam //
SkPur (Rkh), Revākhaṇḍa, 151, 1.2 uttare narmadākūle tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 153, 13.3 uttare narmadākūle sarvavyādhivināśanam //
SkPur (Rkh), Revākhaṇḍa, 153, 25.2 revāyā uttare kūle ādityeśvaranāmataḥ /
SkPur (Rkh), Revākhaṇḍa, 153, 37.2 uttare narmadākūle kṣaṇādeva vyadṛśyata //
SkPur (Rkh), Revākhaṇḍa, 154, 1.2 narmadādakṣiṇe kūle tīrthaṃ kalakaleśvaram /
SkPur (Rkh), Revākhaṇḍa, 155, 1.3 uttare narmadākūle śuklatīrthaṃ yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 158, 1.3 narmadādakṣiṇe kūle sarvapāpabhayāpaham //
SkPur (Rkh), Revākhaṇḍa, 165, 1.2 narmadādakṣiṇe kūle siddheśvaramiti śrutam /
SkPur (Rkh), Revākhaṇḍa, 165, 2.2 narmadāyā mahārāja dakṣiṇaṃ kūlamāśritam //
SkPur (Rkh), Revākhaṇḍa, 167, 1.2 narmadādakṣiṇe kūle tvaccihnenopalakṣitam /
SkPur (Rkh), Revākhaṇḍa, 167, 4.2 nivṛttaḥ sumahābhāga narmadākūlam āgataḥ //
SkPur (Rkh), Revākhaṇḍa, 167, 8.2 japaṃstapobhirniyamairnarmadākūlamāśritaḥ //
SkPur (Rkh), Revākhaṇḍa, 173, 1.3 narmadādakṣiṇe kūle sarvapāpapraṇāśanam //
SkPur (Rkh), Revākhaṇḍa, 173, 8.2 narmadādakṣiṇe kūle sutīrthaṃ prāptavān prabhuḥ //
SkPur (Rkh), Revākhaṇḍa, 175, 1.2 uttare narmadākūle bhṛgukṣetrasya madhyataḥ /
SkPur (Rkh), Revākhaṇḍa, 183, 2.3 uttare narmadākūle etadvistarato vada //
SkPur (Rkh), Revākhaṇḍa, 204, 8.2 revāyā uttare kūle snātvā varṣaśatatrayam /
SkPur (Rkh), Revākhaṇḍa, 209, 144.2 revāyā uttaraṃ kūlaṃ tīraṃ bhāreśvareti ca //
SkPur (Rkh), Revākhaṇḍa, 219, 1.2 narmadādakṣiṇe kūle tīrthaṃ koṭīśvaraṃ param /
SkPur (Rkh), Revākhaṇḍa, 219, 6.1 uttaraṃ narmadākūlaṃ ye śreṣṭhā munipuṃgavāḥ /
SkPur (Rkh), Revākhaṇḍa, 220, 1.3 uttare narmadākūle sarvapātakanāśanam //
SkPur (Rkh), Revākhaṇḍa, 229, 14.1 dakṣiṇe cottare kūle yāni tīrthāni kānicit /
SkPur (Rkh), Revākhaṇḍa, 232, 21.1 ye vasantyuttare kūle rudrasyānucarā hi te /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 140.2 vṛndāvanavanāmodī yamunākūlakelikṛt //