Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kāmasūtra
Kūrmapurāṇa
Saṃvitsiddhi
Viṃśatikāvṛtti
Viṣṇusmṛti
Śatakatraya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Hitopadeśa
Nibandhasaṃgraha
Rasārṇava
Tantrāloka
Ānandakanda
Śukasaptati
Śyainikaśāstra
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Haribhaktivilāsa
Haṭhayogapradīpikā
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 96, 53.16 pratyakṣaphala evaiṣa kāmo 'sādhur nirarthakaḥ /
MBh, 1, 192, 12.1 daivaṃ tu paramaṃ manye pauruṣaṃ tu nirarthakam /
MBh, 2, 35, 2.2 adharmaśca paro rājan pāruṣyaṃ ca nirarthakam //
MBh, 2, 43, 32.1 daivam eva paraṃ manye pauruṣaṃ tu nirarthakam /
MBh, 2, 43, 34.1 tena daivaṃ paraṃ manye pauruṣaṃ tu nirarthakam /
MBh, 3, 47, 1.3 pravrājya pāṇḍavān vīrān sarvam etan nirarthakam //
MBh, 3, 135, 35.2 atīva hi mahān yatnaḥ kriyate 'yaṃ nirarthakaḥ //
MBh, 3, 176, 27.2 daivam eva paraṃ manye puruṣārtho nirarthakaḥ //
MBh, 4, 13, 11.1 idaṃ ca rūpaṃ prathamaṃ ca te vayo nirarthakaṃ kevalam adya bhāmini /
MBh, 5, 34, 20.2 kṛtaḥ puruṣakāro 'pi bhaved yeṣu nirarthakaḥ //
MBh, 5, 38, 29.1 prasādo niṣphalo yasya krodhaścāpi nirarthakaḥ /
MBh, 5, 40, 30.2 diṣṭam eva kṛtaṃ manye pauruṣaṃ tu nirarthakam //
MBh, 5, 53, 19.3 anīśeneva rājendra sarvam etannirarthakam //
MBh, 5, 70, 88.1 na jātu gamanaṃ tatra bhavet pārtha nirarthakam /
MBh, 5, 90, 11.2 iti vyavasitāsteṣu vacanaṃ syānnirarthakam //
MBh, 5, 90, 14.2 tasminnirarthakaṃ vākyam uktaṃ sampatsyate tava //
MBh, 8, 30, 32.2 aiḍaṃ ca ye na khādanti teṣāṃ janma nirarthakam //
MBh, 9, 23, 31.2 nirarthakaṃ mahad vairaṃ kuryād anyaḥ suyodhanāt //
MBh, 10, 6, 12.1 aśvatthāmā tu samprekṣya tāñ śaraughānnirarthakān /
MBh, 12, 79, 42.2 na varṣati ca yo meghaḥ sarva ete nirarthakāḥ //
MBh, 12, 115, 7.3 vane kāka ivābuddhir vāśamāno nirarthakam //
MBh, 12, 137, 14.2 apakṛtyāpi satataṃ sāntvayanti nirarthakam //
MBh, 12, 146, 15.2 teṣu te satataṃ dveṣo brāhmaṇeṣu nirarthakaḥ //
MBh, 12, 149, 56.2 nirarthako hyayaṃ sneho nirarthaśca parigrahaḥ //
MBh, 12, 157, 10.2 yadā nirarthakaṃ vetti tadā sadyaḥ praṇaśyati //
MBh, 12, 173, 45.2 ānvīkṣikīṃ tarkavidyām anurakto nirarthikām //
MBh, 12, 179, 1.3 śvasityābhāṣate caiva tasmājjīvo nirarthakaḥ //
MBh, 12, 179, 2.2 agnir jarayate caiva tasmājjīvo nirarthakaḥ //
MBh, 12, 180, 15.2 maharṣe manasi vyagre tasmājjīvo nirarthakaḥ //
MBh, 12, 261, 59.2 dhik kartāraṃ ca kāryaṃ ca śramaścāyaṃ nirarthakaḥ //
MBh, 12, 308, 48.2 nirmokṣāyeha duḥkhasya liṅgamātraṃ nirarthakam //
MBh, 13, 37, 12.2 ānvīkṣikīṃ tarkavidyām anurakto nirarthikām //
MBh, 13, 118, 23.2 śriyaṃ dṛṣṭvā manuṣyāṇām asūyāmi nirarthakam //
Rāmāyaṇa
Rām, Bā, 57, 21.1 daivam eva paraṃ manye pauruṣaṃ tu nirarthakam /
Rām, Ār, 28, 18.2 nirarthakaṃ vikatthante yathā rāma vikatthase //
Rām, Ār, 31, 18.2 evaṃ rājyāt paribhraṣṭaḥ samartho 'pi nirarthakaḥ //
Rām, Ār, 51, 13.2 vyavasāyaḥ sa te nīca bhaviṣyati nirarthakaḥ //
Rām, Su, 2, 25.1 āgatyāpīha harayo bhaviṣyanti nirarthakāḥ /
Rām, Su, 35, 59.1 ārambhastu madartho 'yaṃ tatastava nirarthakaḥ /
Rām, Su, 46, 48.1 aho mahat karma kṛtaṃ nirarthakaṃ na rākṣasair mantragatir vimṛṣṭā /
Rām, Su, 56, 71.2 tarjitaṃ ca tadā tāsāṃ sītāṃ prāpya nirarthakam //
Rām, Yu, 9, 16.2 vairaṃ nirarthakaṃ kartuṃ dīyatām asya maithilī //
Rām, Yu, 70, 14.2 anarthebhyo na śaknoti trātuṃ dharmo nirarthakaḥ //
Rām, Utt, 38, 4.1 bharatena vayaṃ paścāt samānītā nirarthakam /
Bṛhatkathāślokasaṃgraha
BKŚS, 23, 45.2 aprakāśaṃ hi vijñānaṃ kṛpaṇārthanirarthakam //
Divyāvadāna
Divyāv, 19, 107.1 śrutvā ca punarasyaitadabhavan na bhagavān nirarthakaṃ śītavanaṃ gacchati //
Kāmasūtra
KāSū, 2, 9, 37.2 santi kālāśca yeṣv ete yogā na syur nirarthakāḥ //
Kūrmapurāṇa
KūPur, 2, 21, 36.1 anāśramo yo dvijaḥ syādāśramī vā nirarthakaḥ /
Saṃvitsiddhi
SaṃSi, 1, 66.2 abhedābhedino 'satye bandhe sati nirarthakaḥ //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 17.1, 4.0 tasmānna svapna ivārthopalabdhiḥ sarvā nirarthikā //
ViṃVṛtti zu ViṃKār, 1, 18.1, 4.0 yadi yathā svapne nirarthikā vijñaptirevaṃ jāgrato 'pi svāt kasmāt kuśalākuśalasamudācāre suptāsuptayostulyaṃ phalamiṣṭāniṣṭam āyatyāṃ na bhavati //
Viṣṇusmṛti
ViSmṛ, 20, 36.2 tasmācchrāddhaṃ sadā kāryaṃ śokaṃ tyaktvā nirarthakam //
Śatakatraya
ŚTr, 1, 75.2 te 'mī mānuṣarākṣasāḥ parahitaṃ svārthāya nighnanti ye ye tu ghnanti nirarthakaṃ parahitaṃ te ke na jānīmahe //
Abhidhānacintāmaṇi
AbhCint, 2, 181.2 āmreḍitaṃ dvistriruktamabaddhaṃ tu nirarthakam //
Bhāgavatapurāṇa
BhāgPur, 4, 16, 19.2 yasminavidyāracitaṃ nirarthakaṃ paśyanti nānātvamapi pratītam //
Bhāratamañjarī
BhāMañj, 1, 977.2 śokapāvakadagdhānāṃ śaṅke vahnirnirarthakaḥ //
BhāMañj, 13, 862.2 bhāvāḥ svabhāvacapalāḥ puruṣārtho nirarthakaḥ //
Devīkālottarāgama
DevīĀgama, 1, 79.1 jñānenaiva yathā mokṣas tathā siddhirnirarthikā /
Hitopadeśa
Hitop, 0, 26.3 ajāgalastanasyeva tasya janma nirarthakam //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 3.1, 5.0 nirarthakaṃ sanābhasāḥ bhāgaś sā anilāccyutam daurhṛde sūkṣmaprakāreṇa sahātulyabalatāṃ upodayavākyatvācca //
Rasārṇava
RArṇ, 1, 9.1 piṇḍapāte ca yo mokṣaḥ sa ca mokṣo nirarthakaḥ /
RArṇ, 12, 281.3 anyathā veṣṭakaṃ devi tadagrāhyaṃ nirarthakam //
RArṇ, 17, 16.2 krāmaṇaṃ yo na jānāti śramastasya nirarthakaḥ //
Tantrāloka
TĀ, 4, 90.2 mokṣaḥ sa eva kathitaḥ prāṇāyāmo nirarthakaḥ //
TĀ, 4, 237.2 na nirarthakaṃ evāyaṃ saṃnidher gajaḍādivat //
Ānandakanda
ĀK, 1, 23, 483.2 anyathā ceṣṭakaṃ devi tadagrāhyaṃ nirarthakam //
Śukasaptati
Śusa, 6, 8.2 tayoktaṃ tarhi tvadīyaṃ jīvitaṃ rūpaṃ yauvanaṃ savamapi nirarthakameva yadidaṃ nājñāyi /
Śusa, 23, 4.2 aiśvaryaṃ priyasambhogaṃ vinā sarvaṃ nirarthakam //
Śyainikaśāstra
Śyainikaśāstra, 3, 72.2 svairamāraṇyakānāṃ cet mṛgavyeti nirarthakam //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 8.1, 4.0 nirarthakaprayāse kasyāpi matir naivotpadyata iti nyāyāt //
Haribhaktivilāsa
HBhVil, 2, 6.2 adīkṣitasya vāmoru kṛtaṃ sarvaṃ nirarthakam /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 18.2 suṣumṇā śāmbhavī śaktiḥ śeṣās tv eva nirarthakāḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 46.2 atithir yasya bhagnāśas tasya homo nirarthakaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 84, 36.2 narmadādakṣiṇe kūle teṣāṃ janma nirarthakam //
SkPur (Rkh), Revākhaṇḍa, 121, 25.1 te mūḍhāste durācārāsteṣāṃ janma nirarthakam /
SkPur (Rkh), Revākhaṇḍa, 190, 32.1 te mūḍhāste durācārās teṣāṃ janma nirarthakam /
SkPur (Rkh), Revākhaṇḍa, 220, 22.2 paṅgavaste na sandeho janma teṣāṃ nirarthakam //