Occurrences

Mahābhārata
Rāmāyaṇa
Divyāvadāna
Śatakatraya
Bhāgavatapurāṇa
Tantrāloka

Mahābhārata
MBh, 1, 192, 12.1 daivaṃ tu paramaṃ manye pauruṣaṃ tu nirarthakam /
MBh, 2, 43, 32.1 daivam eva paraṃ manye pauruṣaṃ tu nirarthakam /
MBh, 2, 43, 34.1 tena daivaṃ paraṃ manye pauruṣaṃ tu nirarthakam /
MBh, 9, 23, 31.2 nirarthakaṃ mahad vairaṃ kuryād anyaḥ suyodhanāt //
MBh, 12, 115, 7.3 vane kāka ivābuddhir vāśamāno nirarthakam //
MBh, 12, 137, 14.2 apakṛtyāpi satataṃ sāntvayanti nirarthakam //
MBh, 12, 157, 10.2 yadā nirarthakaṃ vetti tadā sadyaḥ praṇaśyati //
MBh, 13, 118, 23.2 śriyaṃ dṛṣṭvā manuṣyāṇām asūyāmi nirarthakam //
Rāmāyaṇa
Rām, Su, 56, 71.2 tarjitaṃ ca tadā tāsāṃ sītāṃ prāpya nirarthakam //
Rām, Utt, 38, 4.1 bharatena vayaṃ paścāt samānītā nirarthakam /
Divyāvadāna
Divyāv, 19, 107.1 śrutvā ca punarasyaitadabhavan na bhagavān nirarthakaṃ śītavanaṃ gacchati //
Śatakatraya
ŚTr, 1, 75.2 te 'mī mānuṣarākṣasāḥ parahitaṃ svārthāya nighnanti ye ye tu ghnanti nirarthakaṃ parahitaṃ te ke na jānīmahe //
Bhāgavatapurāṇa
BhāgPur, 4, 16, 19.2 yasminavidyāracitaṃ nirarthakaṃ paśyanti nānātvamapi pratītam //
Tantrāloka
TĀ, 4, 237.2 na nirarthakaṃ evāyaṃ saṃnidher gajaḍādivat //