Occurrences

Baudhāyanadharmasūtra
Mahābhārata
Mūlamadhyamakārikāḥ
Kūrmapurāṇa
Liṅgapurāṇa
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Rasārṇava
Ānandakanda
Āyurvedadīpikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 5.1 śiṣṭāḥ khalu vigatamatsarā nirahaṃkārāḥ kumbhīdhānyā alolupā dambhadarpalobhamohakrodhavivarjitāḥ //
Mahābhārata
MBh, 3, 187, 16.1 sattvasthā nirahaṃkārā nityam adhyātmakovidāḥ /
MBh, 3, 198, 73.1 akrudhyanto 'nasūyanto nirahaṃkāramatsarāḥ /
MBh, 5, 94, 33.1 kṛtaprajño vītalobho nirahaṃkāra ātmavān /
MBh, 6, BhaGī 2, 71.2 nirmamo nirahaṃkāraḥ sa śāntimadhigacchati //
MBh, 6, BhaGī 12, 13.2 nirmamo nirahaṃkāraḥ samaduḥkhasukhaḥ kṣamī //
MBh, 6, 117, 32.1 yudhyasva nirahaṃkāro balavīryavyapāśrayaḥ /
MBh, 12, 152, 30.2 nirmamā nirahaṃkārāḥ sattvasthāḥ samadarśinaḥ //
MBh, 12, 215, 29.1 nirmamo nirahaṃkāro nirīho muktabandhanaḥ /
MBh, 12, 262, 6.1 akrudhyanto 'nasūyanto nirahaṃkāramatsarāḥ /
MBh, 13, 111, 5.1 nirmamā nirahaṃkārā nirdvaṃdvā niṣparigrahāḥ /
MBh, 14, 38, 5.1 nirmamo nirahaṃkāro nirāśīḥ sarvataḥ samaḥ /
MBh, 14, 44, 21.2 nirmamo nirahaṃkāro mucyate sarvapāpmabhiḥ //
MBh, 14, 46, 43.2 nirmamo nirahaṃkāro niryogakṣema eva ca //
MBh, 14, 47, 9.2 nirmamo nirahaṃkāro mucyate nātra saṃśayaḥ //
MBh, 14, 47, 14.3 nirmamo nirahaṃkāro mucyate nātra saṃśayaḥ //
MBh, 15, 40, 15.2 nirvairā nirahaṃkārā vigatakrodhamanyavaḥ //
Mūlamadhyamakārikāḥ
MMadhKār, 18, 2.2 nirmamo nirahaṃkāraḥ śamād ātmātmanīnayoḥ //
MMadhKār, 18, 3.1 nirmamo nirahaṃkāro yaśca so 'pi na vidyate /
MMadhKār, 18, 3.2 nirmamaṃ nirahaṃkāraṃ yaḥ paśyati na paśyati //
Kūrmapurāṇa
KūPur, 1, 42, 14.1 nirmamā nirahaṅkārāḥ kāmakrodhavivarjitāḥ /
KūPur, 2, 11, 75.2 nirmamo nirahaṅkāro yo madbhaktaḥ sa me priyaḥ //
Liṅgapurāṇa
LiPur, 1, 23, 36.2 nirmamā nirahaṅkārāḥ kāmakrodhavivarjitāḥ //
LiPur, 1, 98, 139.2 nirmado nirahaṅkāro nirmoho nirupadravaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 15, 6.2 vijñāya nirahaṃkāro nirmamas tvaṃ sukhī bhava //
Aṣṭāvakragīta, 17, 20.1 nirmamo nirahaṃkāro na kiṃcid iti niścitaḥ /
Aṣṭāvakragīta, 18, 29.2 nirahaṅkāradhīreṇa na kiṃcid akṛtaṃ kṛtam //
Aṣṭāvakragīta, 18, 73.2 nirmamo nirahaṅkāro niṣkāmaḥ śobhate budhaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 40.2 nirmamo nirahaṅkāraḥ saṃchinnāśeṣabandhanaḥ //
Bhāratamañjarī
BhāMañj, 6, 77.2 nirāśīrnirahaṃkāro yajvā brahmaṇi līyate //
Rasārṇava
RArṇ, 2, 2.2 nispṛho nirahaṃkāro lobhamāyāvivarjitaḥ /
Ānandakanda
ĀK, 1, 2, 8.1 nispṛho nirahaṅkāraḥ satyavāṅniyamasthitaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 69.2, 19.0 ato'nyatheti ye rāgadveṣavimuktā nirahaṃkārāśca teṣāṃ nodayapralayau bhavataḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 189, 21.2 nirmamo nirahaṅkāro dānaṃ dadyād dvijātaye //
Sātvatatantra
SātT, 4, 68.1 maccittā nirahaṃkārā mamakāravivarjitāḥ /