Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Kūrmapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Hitopadeśa
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 8, 17.3 nirānandakarī teṣāṃ bandhūnāṃ muktamūrdhajā /
MBh, 1, 118, 15.7 noṣṇīṣiṇo mahārāja nirānandā bhṛśāturāḥ /
MBh, 1, 137, 14.6 ekavastrā nirānandā nirābharaṇaveṣṭanāḥ /
MBh, 1, 163, 16.1 tat kṣudhārtair nirānandaiḥ śavabhūtaistadā naraiḥ /
MBh, 1, 192, 7.196 tān nivṛttān nirānandān hatavāraṇavājinaḥ /
MBh, 3, 188, 29.2 bhaviṣyati nirānandam anutsavam atho tathā //
MBh, 5, 173, 16.2 pratyākhyātā nirānandā śālvena ca nirākṛtā //
MBh, 10, 16, 24.1 tām upetya nirānandāṃ duḥkhaśokasamanvitām /
MBh, 11, 27, 5.1 tan mahodadhisaṃkāśaṃ nirānandam anutsavam /
MBh, 12, 236, 21.1 karmabhiste nirānandā dharmanityā jitendriyāḥ /
MBh, 16, 6, 11.2 gataśriyaṃ nirānandāṃ padminīṃ śiśire yathā //
Rāmāyaṇa
Rām, Ay, 51, 4.2 ayodhyāṃ samanuprāpya nirānandāṃ dadarśa ha //
Rām, Ay, 53, 13.1 nirānandā mahārāja rāmapravrājanāturā /
Rām, Ay, 105, 24.2 nirākārā nirānandā dīnā pratihatasvanā //
Rām, Ki, 20, 9.1 nirānandā nirāśāhaṃ nimagnā śokasāgare /
Rām, Su, 11, 29.1 durmanā vyathitā dīnā nirānandā tapasvinī /
Rām, Su, 18, 1.1 sa tāṃ parivṛtāṃ dīnāṃ nirānandāṃ tapasvinīm /
Rām, Yu, 68, 12.1 abravīt tāṃ tu śokārtāṃ nirānandāṃ tapasvinīm /
Rām, Yu, 114, 36.2 kauśeyavastrāṃ malināṃ nirānandāṃ dṛḍhavratām //
Saundarānanda
SaundĀ, 10, 1.2 nandaṃ nirānandamapetadhairyam abhyujjihīrṣurmunirājuhāva //
Kūrmapurāṇa
KūPur, 1, 11, 173.1 sthāneśvarī nirānandā triśūlavaradhāriṇī /
Matsyapurāṇa
MPur, 144, 69.2 nirmaryādā nirānandā niḥsnehā nirapatrapāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 14, 20.3 bhraṣṭaśriyo nirānandāḥ kim aghaṃ darśayanti naḥ //
Hitopadeśa
Hitop, 2, 7.2 nirutsāhaṃ nirānandaṃ nirvīryam arinandanam /
Tantrāloka
TĀ, 5, 44.2 śūnyatāmātraviśrānternirānandaṃ vibhāvayet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 181, 7.2 nirāhāro nirānandaḥ kāṣṭhapāṣāṇavatsthitaḥ //