Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Aṣṭāvakragīta
Bhāratamañjarī
Mukundamālā
Rasaprakāśasudhākara
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Gokarṇapurāṇasāraḥ
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 1, 9.2 pārśvātsuto lokahitāya jajñe nirvedanaṃ caiva nirāmayaṃ ca //
BCar, 2, 9.2 svasthāḥ sukhaṃ caiva nirāmayaṃ ca prajajñire kālavaśena nāryaḥ //
BCar, 11, 57.2 neccheyamāptuṃ tridive 'pi rājyaṃ nirāmayaṃ kiṃ bata mānuṣeṣu //
Carakasaṃhitā
Ca, Cik., 2, 1, 16.1 śuddhasnātāṃ vrajennārīmapatyārthī nirāmayaḥ /
Mahābhārata
MBh, 1, 138, 26.2 te jīvanti sukhaṃ loke bhavanti ca nirāmayāḥ //
MBh, 1, 144, 11.1 idaṃ nagaram abhyāśe ramaṇīyaṃ nirāmayam /
MBh, 2, 8, 29.3 upāsate dharmarājaṃ mūrtimanto nirāmayāḥ //
MBh, 2, 19, 1.3 nirāmayaḥ suveśmāḍhyo niveśo māgadhaḥ śubhaḥ //
MBh, 3, 45, 8.2 sa tena saha saṃgamya reme pārtho nirāmayaḥ //
MBh, 3, 188, 88.3 kṣemaṃ subhikṣam ārogyaṃ bhaviṣyati nirāmayam //
MBh, 3, 227, 22.1 upāyo 'yaṃ mayā dṛṣṭo gamanāya nirāmayaḥ /
MBh, 4, 1, 6.6 saṃvatsaram imaṃ yatra viharema nirāmayam //
MBh, 4, 3, 7.6 gāvaḥ susukhitā rājannirudvignā nirāmayāḥ /
MBh, 6, 8, 10.1 nirāmayā vītaśokā nityaṃ muditamānasāḥ /
MBh, 6, 61, 46.1 sarvaguhyaguṇopeta viśvamūrte nirāmaya /
MBh, 6, 117, 20.2 pṛthivyāṃ sarvarājāno bhavantv adya nirāmayāḥ //
MBh, 9, 63, 23.1 adhītaṃ vidhivad dattaṃ prāptam āyur nirāmayam /
MBh, 10, 15, 26.1 aroṣastava caivāstu pārthāḥ santu nirāmayāḥ /
MBh, 12, 70, 10.1 ṛtavaśca sukhāḥ sarve bhavantyuta nirāmayāḥ /
MBh, 12, 171, 32.1 vihariṣyāmyanāsaktaḥ sukhī lokānnirāmayaḥ /
MBh, 12, 173, 38.1 yadi brāhmaṇa dehaste nirātaṅko nirāmayaḥ /
MBh, 12, 188, 22.2 gacchanti yogino hyevaṃ nirvāṇaṃ tannirāmayam //
MBh, 12, 189, 21.1 ātmabuddhiṃ samāsthāya śāntībhūto nirāmayaḥ /
MBh, 12, 192, 122.2 brahmabhūtaḥ sa nirdvaṃdvaḥ sukhī śānto nirāmayaḥ //
MBh, 12, 211, 48.1 idam anupadhi vākyam achalaṃ paramanirāmayam ātmasākṣikam /
MBh, 12, 220, 115.2 sukhī bhava nirābādhaḥ svasthacetā nirāmayaḥ //
MBh, 12, 261, 42.1 naiva tyāgī na saṃtuṣṭo nāśoko na nirāmayaḥ /
MBh, 12, 261, 44.2 ekam ālambamānānāṃ nirṇaye kiṃ nirāmayam //
MBh, 12, 261, 45.3 yasya yatra hyanuṣṭhānaṃ tatra tatra nirāmayam //
MBh, 12, 268, 11.2 bhayābhaye ca saṃtyajya saṃpraśānto nirāmayaḥ //
MBh, 12, 293, 39.1 anādinidhano 'nantaḥ sarvadarśī nirāmayaḥ /
MBh, 12, 295, 37.2 apetyāham imāṃ hitvā saṃśrayiṣye nirāmayam //
MBh, 12, 296, 38.1 agādhajanmāmaraṇaṃ ca rājan nirāmayaṃ vītabhayaṃ śivaṃ ca /
MBh, 12, 349, 7.2 vartayāmyayutaṃ brahma yogayukto nirāmayaḥ //
MBh, 13, 85, 39.2 ete 'ṣṭāvagnijāḥ sarve jñānaniṣṭhā nirāmayāḥ //
MBh, 13, 116, 62.2 atītya sarvaduḥkhāni sukhī jīvennirāmayaḥ //
MBh, 13, 130, 57.2 śakralokagataḥ śrīmānmodate ca nirāmayaḥ //
MBh, 14, 39, 24.2 vimuktadehaḥ pravibhāgatattvavit sa mucyate sarvaguṇair nirāmayaḥ //
MBh, 15, 33, 2.1 ye ca tvām upajīvanti kaccit te 'pi nirāmayāḥ /
MBh, 18, 3, 20.2 viharasva mayā sārdhaṃ gataśoko nirāmayaḥ //
Rāmāyaṇa
Rām, Bā, 39, 20.1 taṃ te pradakṣiṇaṃ kṛtvā pṛṣṭvā cāpi nirāmayam /
Rām, Bā, 44, 15.2 amarā nirjarāś caiva kathaṃ syāma nirāmayāḥ //
Rām, Bā, 61, 17.2 śunaḥśepam uvācārtaṃ kṛtvā rakṣāṃ nirāmayām //
Rām, Yu, 116, 87.2 nirāmayā viśokāś ca rāme rājyaṃ praśāsati //
Rām, Utt, 6, 34.2 āyur nirāmayaṃ prāptaṃ svadharmaḥ sthāpitaśca naḥ //
Rām, Utt, 90, 25.1 adhyardhamāsam uṣitā pathi senā nirāmayā /
Rām, Utt, 92, 5.2 ayaṃ kārāpatho deśaḥ suramaṇyo nirāmayaḥ //
Rām, Utt, 92, 6.2 candraketośca ruciraṃ candrakāntaṃ nirāmayam //
Amarakośa
AKośa, 2, 322.1 vārto nirāmayaḥ kalya ullāgho nirgato gadāt /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 24.1 abhayāmalakasahasraṃ nirāmayaṃ pippalīsahasrayutam /
Bodhicaryāvatāra
BoCA, 4, 48.2 vaidyopadeśāc calataḥ kuto'sti bhaiṣajyasādhyasya nirāmayatvam //
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 79.1 ehīha ca mayāhūya spṛṣṭaḥ pṛṣṭhe nirāmayaḥ /
BKŚS, 18, 88.1 sa bhavān gaṅgadattāyā gṛhaṃ yātu nirāmayaḥ /
BKŚS, 22, 132.1 svadeśāya tu yāto 'yaṃ bhaved api nirāmayaḥ /
Kūrmapurāṇa
KūPur, 1, 11, 120.2 akalaṅkā nirādhārā nityasiddhā nirāmayā //
KūPur, 1, 47, 11.2 pañcavarṣasahasrāṇi jīvanti ca nirāmayāḥ //
KūPur, 1, 48, 8.2 nirāmayā viśokāśca rāgadveṣavivarjitāḥ //
Liṅgapurāṇa
LiPur, 1, 24, 39.1 gamiṣyanti mahātmāno rudralokaṃ nirāmayam /
LiPur, 1, 65, 165.2 śṛṅgī śṛṅgapriyo babhrū rājarājo nirāmayaḥ //
LiPur, 1, 96, 22.1 tadā tadāvatīrṇastvaṃ kariṣyasi nirāmayam /
LiPur, 1, 98, 114.2 piṅgalākṣo'tha haryakṣo nīlagrīvo nirāmayaḥ //
Matsyapurāṇa
MPur, 154, 184.2 bhaviṣyati patiḥ so'syā jagannātho nirāmayaḥ //
MPur, 154, 259.2 namaḥ śivāyāstu nirāmayāya namaḥ śivāyāstu manomayāya /
Suśrutasaṃhitā
Su, Sū., 46, 429.2 nirāmayānāṃ citraṃ tu bhuktamadhye prakīrtitam //
Viṣṇupurāṇa
ViPur, 1, 18, 41.2 ityuktāstena te sarve saṃspṛṣṭāśca nirāmayāḥ /
ViPur, 2, 4, 78.2 nirāmayā viśokāśca rāgadveṣavivarjitāḥ //
Abhidhānacintāmaṇi
AbhCint, 1, 57.1 teṣāṃ ca deho 'dbhutarūpagandho nirāmayaḥ svedamalojjhitaśca /
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 35.1 śuddhaṃ buddhaṃ priyaṃ pūrṇaṃ niṣprapañcaṃ nirāmayam /
Aṣṭāvakragīta, 18, 57.2 śūnyākārā nirākārā nirvikārā nirāmayāḥ //
Bhāratamañjarī
BhāMañj, 13, 118.1 dhanino vyādhisaṃtaptā daridrāśca nirāmayāḥ /
BhāMañj, 13, 723.2 saṃtoṣavān nirāyāso nirapāyo nirāmayaḥ //
BhāMañj, 13, 779.1 uttare himavatpārśve phalabhūmirnirāmayā /
Mukundamālā
MukMā, 1, 21.2 kimauṣadhaiḥ kliśyasi mūḍha durmate nirāmayaṃ kṛṣṇarasāyanaṃ piba //
Rasaprakāśasudhākara
RPSudh, 3, 18.0 sa ca valīpalitāni vināśayecchataśaratsu nirāmayakṛtparam //
RPSudh, 6, 34.2 saṃsevanādvajrasamaṃ śarīraṃ bhavetsukāntaṃ hi nirāmayaṃ ca //
Rasārṇava
RArṇ, 2, 93.1 anāhate brahmarandhre manaḥ kṛtvā nirāmaye /
RArṇ, 2, 114.2 śūnyaṃ śūnyaṃ punaḥ śūnyaṃ triśūnyaṃ ca nirāmayam //
RArṇ, 2, 115.2 niṣkalaṃ nirmalaṃ nityaṃ nistaraṅgaṃ nirāmayam //
Rājanighaṇṭu
RājNigh, Rogādivarga, 45.2 kalpastu paṭurullāgho nirātaṅko nirāmayaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 47.2, 1.0 naladādibhiḥ supiṣṭaiḥ sāmānyaparibhāṣoktapramāṇāt triguṇena śaṅkhapuṣpīrasena ghṛtasyāḍhakaṃ kṣīrasahitaṃ vipakvaṃ prāśya jaḍo'pi naro vāgmī śrutadharaḥ sapratibho nirāmayaśca syāt //
Ānandakanda
ĀK, 1, 20, 172.2 ājñācakramiti khyātaṃ pare vyomni nirāmaye //
Gokarṇapurāṇasāraḥ
GokPurS, 9, 29.1 tīrthaṃ kṛtvā vidhānena tapas tepe nirāmayam /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 106.1 yena mārgeṇa gantavyaṃ brahmasthānaṃ nirāmayam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 21.2 nirvāte cāndhakāre ca nirāloke nirāmaye //
SkPur (Rkh), Revākhaṇḍa, 50, 32.2 tasya vāso bhavet tatra padaṃ yatra nirāmayam //
SkPur (Rkh), Revākhaṇḍa, 171, 31.1 kiṃcitkālaṃ kṣapitvāhaṃ prāpsye mokṣaṃ nirāmayam /
SkPur (Rkh), Revākhaṇḍa, 180, 41.2 pūjyamāno gatastatra yatra lokā nirāmayāḥ //
SkPur (Rkh), Revākhaṇḍa, 229, 27.1 śāntirastu śivaṃ cāstu lokāḥ santu nirāmayāḥ /