Occurrences

Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Rasaprakāśasudhākara
Rasārṇava
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 3, 188, 88.3 kṣemaṃ subhikṣam ārogyaṃ bhaviṣyati nirāmayam //
MBh, 9, 63, 23.1 adhītaṃ vidhivad dattaṃ prāptam āyur nirāmayam /
MBh, 12, 188, 22.2 gacchanti yogino hyevaṃ nirvāṇaṃ tannirāmayam //
MBh, 12, 261, 44.2 ekam ālambamānānāṃ nirṇaye kiṃ nirāmayam //
MBh, 12, 261, 45.3 yasya yatra hyanuṣṭhānaṃ tatra tatra nirāmayam //
MBh, 12, 296, 38.1 agādhajanmāmaraṇaṃ ca rājan nirāmayaṃ vītabhayaṃ śivaṃ ca /
Rāmāyaṇa
Rām, Utt, 6, 34.2 āyur nirāmayaṃ prāptaṃ svadharmaḥ sthāpitaśca naḥ //
Rām, Utt, 92, 6.2 candraketośca ruciraṃ candrakāntaṃ nirāmayam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 24.1 abhayāmalakasahasraṃ nirāmayaṃ pippalīsahasrayutam /
Rasaprakāśasudhākara
RPSudh, 6, 34.2 saṃsevanādvajrasamaṃ śarīraṃ bhavetsukāntaṃ hi nirāmayaṃ ca //
Rasārṇava
RArṇ, 2, 114.2 śūnyaṃ śūnyaṃ punaḥ śūnyaṃ triśūnyaṃ ca nirāmayam //
RArṇ, 2, 115.2 niṣkalaṃ nirmalaṃ nityaṃ nistaraṅgaṃ nirāmayam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 50, 32.2 tasya vāso bhavet tatra padaṃ yatra nirāmayam //