Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Liṅgapurāṇa
Pañcārthabhāṣya
Viṣṇupurāṇa
Ṛtusaṃhāra
Aṣṭāvakragīta
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Gokarṇapurāṇasāraḥ
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 5, 19.2 vicarāmyaparigraho nirāśaḥ paramārthāya yathopapannabhaikṣaḥ //
BCar, 6, 67.2 tato nirāśo vilapan muhurmuhur yayau śarīreṇa puraṃ na cetasā //
Mahābhārata
MBh, 1, 16, 36.18 etat tad adbhutaṃ dṛṣṭvā nirāśā dānavāḥ sthitāḥ /
MBh, 1, 178, 17.31 nirāśā dhanuṣoddhāre draupadīsaṃgame 'pi ca /
MBh, 2, 16, 44.2 nirāśe putralābhāya sahasaivābhyagacchatām //
MBh, 3, 266, 43.2 viṣaṇṇā vyathitāḥ khinnā nirāśā jīvite bhṛśam //
MBh, 4, 58, 13.2 prādravanta diśaḥ sarvā nirāśāni svajīvite //
MBh, 5, 48, 47.1 tadaiva kuravaḥ sarve nirāśā jīvite 'bhavan /
MBh, 5, 131, 6.1 yāvajjīvaṃ nirāśo 'si kalyāṇāya dhuraṃ vaha /
MBh, 5, 160, 21.2 nirāśo jīvite rājye putreṣu ca bhaviṣyasi //
MBh, 6, 80, 13.2 nirāśānyabhavaṃstatra jīvitaṃ prati bhārata //
MBh, 7, 9, 1.3 jaye nirāśaḥ putrāṇāṃ dhṛtarāṣṭro 'patat kṣitau //
MBh, 7, 21, 17.2 nirāśo jīvitānnūnam adya rājyācca pāṇḍavaḥ //
MBh, 7, 76, 14.2 nirāśāḥ sindhurājasya jīvitaṃ nāśaśaṃsire //
MBh, 7, 77, 31.2 nirāśāḥ samapadyanta putrasya tava jīvite //
MBh, 7, 89, 36.2 nirāśā vijaye sarve manye śocanti putrakāḥ //
MBh, 7, 152, 7.2 tava sainyaṃ mahārāja nirāśaṃ karṇajīvite //
MBh, 7, 164, 108.2 putravyasanasaṃtapto nirāśo jīvite 'bhavat //
MBh, 8, 51, 74.1 apayānakṛtotsāho nirāśaś cāpi jīvite /
MBh, 8, 51, 90.2 nirāśo jīvite tv adya rājye caiva dhanaṃjaya //
MBh, 8, 59, 33.2 nirāśāḥ samapadyanta sarve karṇasya jīvite //
MBh, 8, 69, 32.2 nirāśo 'dya durātmāsau dhārtarāṣṭro bhaviṣyati /
MBh, 9, 1, 4.3 bhṛśaṃ śokārṇave magno nirāśaḥ sarvato 'bhavat //
MBh, 9, 18, 7.1 nirāśāśca jaye tasmin hate śalye mahārathe /
MBh, 9, 24, 45.2 parākrāntāṃstato vīrānnirāśāñjīvite tadā /
MBh, 9, 36, 50.1 tatastam ṛṣisaṃghātaṃ nirāśaṃ cintayānvitam /
MBh, 9, 57, 14.2 parājitaṃ vanaprepsuṃ nirāśaṃ rājyalambhane //
MBh, 10, 12, 10.2 nirāśaḥ sarvakalyāṇaiḥ śocan paryapatanmahīm //
MBh, 11, 25, 46.2 babhūvur bhṛśasaṃvignā nirāśāścāpi jīvite //
MBh, 12, 10, 11.2 sa nirāśo nivarteta karmedaṃ nastathopamam //
MBh, 12, 17, 12.1 saṃkalpeṣu nirārambho nirāśo nirmamo bhava /
MBh, 12, 18, 22.1 śriyā nirāśair adhanaistyaktamitrair akiṃcanaiḥ /
MBh, 12, 100, 13.1 punarāvartamānānāṃ nirāśānāṃ ca jīvite /
MBh, 12, 126, 22.2 nirviṇṇaḥ sa tu viprarṣir nirāśaḥ samapadyata //
MBh, 12, 136, 82.2 tau dṛṣṭvā nakulolūkau nirāśau jagmatur gṛhān //
MBh, 12, 139, 65.3 kṣudhārtaścāham agatir nirāśaḥ śvamāṃse cāsmin ṣaḍrasān sādhu manye //
MBh, 12, 149, 13.2 nirāśā jīvite tasya mārgam āruhya dhiṣṭhitāḥ //
MBh, 12, 168, 52.1 sukhaṃ nirāśaḥ svapiti nairāśyaṃ paramaṃ sukham /
MBh, 12, 171, 14.2 sukhaṃ svapiti nirviṇṇo nirāśaścārthasādhane //
MBh, 12, 261, 10.2 nirāśair alasaiḥ śrāntaistapyamānaiḥ svakarmabhiḥ /
MBh, 13, 18, 40.1 śrutvā jananyā vacanaṃ nirāśo gurudarśane /
MBh, 13, 133, 15.2 nirāśāḥ sarvabhogebhyo jīvantyadhamajīvikām //
MBh, 14, 57, 37.2 nirāśaścābhavat tāta kuṇḍalāharaṇe punaḥ //
Rāmāyaṇa
Rām, Ār, 60, 10.1 nirāśas tu tayā nadyā sītāyā darśane kṛtaḥ /
Rām, Ki, 20, 9.1 nirānandā nirāśāhaṃ nimagnā śokasāgare /
Rām, Ki, 45, 8.1 tato 'ham āgāṃ kiṣkindhāṃ nirāśas tasya jīvite /
Rām, Ki, 46, 6.2 kapirājena saṃgamya nirāśāḥ kapiyūthapāḥ //
Rām, Ki, 49, 18.2 ālokaṃ dadṛśur vīrā nirāśā jīvite tadā //
Rām, Su, 26, 13.2 yā tvāṃ na paśyāmi kṛśā vivarṇā hīnā tvayā saṃgamane nirāśā //
Rām, Su, 33, 57.1 teṣāṃ naḥ svāmisaṃdeśānnirāśānāṃ mumūrṣatām /
Rām, Su, 35, 61.1 tau nirāśau madarthe tu śokasaṃtāpakarśitau /
Rām, Yu, 16, 14.1 tau dṛṣṭvā vyathitau rāmaṃ nirāśau jīvite tadā /
Rām, Yu, 35, 25.2 sa tatra lakṣmaṇo dṛṣṭvā nirāśo jīvite 'bhavat //
Rām, Yu, 80, 48.1 nirāśā nihate putre dattvā śrāddham acetanā /
Rām, Yu, 82, 25.1 hatapravīrā rāmeṇa nirāśā jīvite vayam /
Rām, Utt, 30, 25.2 āsannirāśā devāstu gautame dattayā tayā //
Saundarānanda
SaundĀ, 17, 61.1 arhattvamāsādya sa satkriyārho nirutsuko niṣpraṇayo nirāśaḥ /
Bodhicaryāvatāra
BoCA, 7, 9.2 bandhūn nirāśān saṃpaśyan yamadūtamukhāni ca //
BoCA, 8, 176.2 nirāśo yastu sarvatra tasya sampad ajīrṇikā //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 240.2 asādhyāyataniśvāsā nirāśā dṛśyatām iti //
BKŚS, 17, 31.2 atha prasupta evāsmi nirāśe te ca jagmatuḥ //
BKŚS, 18, 333.1 jīvite 'pi nirāśena yānapātre nimajjati /
BKŚS, 21, 34.2 nirāśa iva vidrāṇo brahmacāriṇam uktavān //
BKŚS, 25, 58.2 āgatā yāvad anyaiva vārttā dattanirāśatā //
Daśakumāracarita
DKCar, 1, 3, 6.2 kiṃkartavyatāmūḍhena nirāśakleśānubhavenāvāci mayā nanu puruṣā vīryaparuṣāḥ nimittena kena niviśatha kārāvāsaduḥkhaṃ dustaram /
Liṅgapurāṇa
LiPur, 1, 47, 23.1 nirāśastyaktasaṃdehaḥ śaivamāpa paraṃ padam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 285.1 tathaiva ca gṛhasthasya nirāśo bhikṣuko vrajet /
Viṣṇupurāṇa
ViPur, 5, 13, 41.1 nivṛttāstāstato gopyo nirāśāḥ kṛṣṇadarśane /
ViPur, 5, 18, 19.2 krūreṇākrūrakeṇātra nirāśena pratāritaḥ //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 12.2 nirastamālyābharaṇānulepanāḥ sthitā nirāśāḥ pramadāḥ pravāsinām //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 30.2 nirāśaṃ gatasandehaṃ cittaṃ muktasya rājate //
Aṣṭāvakragīta, 18, 84.2 niścintaḥ svaśarīre 'pi nirāśaḥ śobhate budhaḥ //
Aṣṭāvakragīta, 18, 93.1 ātmaviśrāntitṛptena nirāśena gatārtinā /
Bhāratamañjarī
BhāMañj, 13, 539.1 taddṛṣṭvā nakulolūkau nirāśāvākhubhakṣaṇe /
BhāMañj, 13, 544.2 yāto vyādho nirāśaśca mārjāre vidrute drutam //
BhāMañj, 14, 11.2 aśvamedhe nirāśaṃ taṃ vijñāya draviṇaṃ vinā //
Hitopadeśa
Hitop, 1, 201.1 tato 'sau svakarmavaśān nirāśaḥ kaṭakaṃ praviṣṭaḥ /
Kathāsaritsāgara
KSS, 3, 4, 228.1 tato rājñi parāvṛtte nirāśāṃ tāṃ nṛpātmajām /
KSS, 5, 3, 22.2 āśrityāpi taroḥ śākhāṃ nirāśaḥ samacintayat //
Gokarṇapurāṇasāraḥ
GokPurS, 5, 55.1 āgatyātithayaḥ kāle nirāśā bhojanecchayā /
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 13.1 nirāśās te nivartante vastraniṣpīḍane kṛte /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 42, 53.1 tataḥ sa munirudvigno nirāśo jīvite nṛpa /
SkPur (Rkh), Revākhaṇḍa, 153, 19.2 nirāśā cābhavattatra bhartāraṃ prati bhāminī //