Occurrences

Baudhāyanadharmasūtra
Mahābhārata
Rāmāyaṇa
Amaruśataka
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Nibandhasaṃgraha
Skandapurāṇa
Āyurvedadīpikā
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 3, 3, 14.1 vāyubhakṣā nirāhārāś ca //
BaudhDhS, 3, 3, 17.1 vaikhānasāḥ śudhyanti nirāhārāś ceti //
BaudhDhS, 4, 5, 26.1 amāvāsyāṃ nirāhāraḥ paurṇamāsyāṃ tilāśanaḥ /
Mahābhārata
MBh, 1, 3, 50.1 sa tatheti pratijñāya nirāhāras tā gā arakṣat /
MBh, 1, 13, 10.7 vāyubhakṣo nirāhāraḥ śuṣyann animiṣo muniḥ /
MBh, 1, 27, 9.1 pralīnān sveṣvivāṅgeṣu nirāhārāṃstapodhanān /
MBh, 1, 41, 3.1 vāyubhakṣo nirāhāraḥ śuṣyann aharahar muniḥ /
MBh, 1, 41, 5.1 nirāhārān kṛśān dīnān garta ārtāṃstrāṇam icchataḥ /
MBh, 1, 101, 13.2 nirāhāro 'pi viprarṣir maraṇaṃ nābhyupāgamat /
MBh, 1, 188, 22.104 nirāśīr mārutāhārā nirāhārā tathaiva ca /
MBh, 3, 82, 48.2 ekakālaṃ nirāhāro lokān āvasate śubhān //
MBh, 3, 163, 15.2 nirāhāras tṛtīye 'tha māse pāṇḍavanandana //
MBh, 3, 246, 19.1 nirāhāras tu sa munir uñcham ārjayate punaḥ /
MBh, 3, 264, 50.1 apyevāhaṃ nirāhārā jīvitapriyavarjitā /
MBh, 5, 39, 62.2 nirāhārāḥ prajāḥ śocyāḥ śocyaṃ rāṣṭram arājakam //
MBh, 5, 187, 19.1 nirāhārā kṛśā rūkṣā jaṭilā malapaṅkinī /
MBh, 5, 187, 20.2 udavāsaṃ nirāhārā pārayāmāsa bhāminī //
MBh, 6, 9, 13.1 aniṣpandāḥ sugandhāśca nirāhārā jitendriyāḥ /
MBh, 6, BhaGī 2, 59.1 viṣayā vinivartante nirāhārasya dehinaḥ /
MBh, 9, 52, 13.1 mānavā ye nirāhārā dehaṃ tyakṣyantyatandritāḥ /
MBh, 12, 139, 58.1 nirāhārasya sumahānmama kālo 'bhidhāvataḥ /
MBh, 12, 149, 95.2 śmaśāne ca nirāhārāḥ pratinandanti dehinaḥ //
MBh, 12, 197, 16.1 viṣayā vinivartante nirāhārasya dehinaḥ /
MBh, 12, 253, 19.1 sa kadācinnirāhāro vāyubhakṣo mahātapāḥ /
MBh, 12, 322, 13.2 atīndriyā nirāhārā aniṣpandāḥ sugandhinaḥ /
MBh, 12, 323, 25.2 atīndriyā nirāhārā aniṣpandāḥ sugandhinaḥ //
MBh, 12, 346, 1.3 nirāhāreṇa vasatā duḥkhitāste bhujaṃgamāḥ //
MBh, 12, 346, 3.2 samāsīnaṃ nirāhāraṃ dvijaṃ japyaparāyaṇam //
MBh, 13, 5, 7.1 niṣpracāro nirāhāro glānaḥ śithilavāg api /
MBh, 13, 14, 66.1 nirāhārā bhayād atrestrīṇi varṣaśatānyapi /
MBh, 13, 26, 7.3 vigāhya vai nirāhāro nirmamo munivad bhavet //
MBh, 13, 26, 14.3 ekamāsaṃ nirāhāraḥ svayaṃ paśyati devatāḥ //
MBh, 13, 26, 16.2 ekamāsaṃ nirāhāraḥ siddhiṃ māsena sa vrajet //
MBh, 13, 26, 20.2 pakṣam ekaṃ nirāhāraḥ svargam āpnoti nirmalaḥ //
MBh, 13, 26, 27.2 vigāhya vai nirāhāro rājalakṣmīṃ nigacchati //
MBh, 13, 26, 29.2 ekamāsaṃ nirāhārastvantardhānaphalaṃ labhet //
MBh, 13, 26, 38.2 ekamāsaṃ nirāhāraḥ somalokam avāpnuyāt //
MBh, 13, 26, 39.2 dvādaśāhaṃ nirāhāro naramedhaphalaṃ labhet //
MBh, 13, 26, 44.2 dvādaśāhaṃ nirāhāraḥ kalmaṣād vipramucyate //
MBh, 13, 26, 45.2 ekamāsaṃ nirāhāro jamadagnigatiṃ labhet //
MBh, 13, 26, 47.2 ekapakṣaṃ nirāhāro rājaputro vidhīyate //
MBh, 13, 52, 35.1 sa tu rājā nirāhāraḥ sabhāryaḥ kurunandana /
MBh, 13, 129, 26.1 sthāṇubhūto nirāhāro mokṣadṛṣṭena karmaṇā /
MBh, 14, 93, 48.2 kṛcchravṛttiṃ nirāhārāṃ drakṣyāmi tvāṃ kathaṃ nvaham //
MBh, 14, 95, 6.2 mūlāhārā nirāhārāḥ sāśmakuṭṭā marīcipāḥ //
MBh, 15, 5, 22.1 tatrāhaṃ vāyubhakṣo vā nirāhāro 'pi vā vasan /
MBh, 15, 33, 16.1 vāyubhakṣo nirāhāraḥ kṛśo dhamanisaṃtataḥ /
MBh, 15, 45, 21.2 nirāhāratayā rājā mandaprāṇaviceṣṭitaḥ /
Rāmāyaṇa
Rām, Bā, 47, 29.1 vāyubhakṣā nirāhārā tapyantī bhasmaśāyinī /
Rām, Ay, 46, 34.2 cintayantyo 'dya nūnaṃ tvāṃ nirāhārāḥ kṛtāḥ prajāḥ //
Rām, Utt, 3, 11.1 jalāśī mārutāhāro nirāhārastathaiva ca /
Rām, Utt, 10, 10.1 daśavarṣasahasraṃ tu nirāhāro daśānanaḥ /
Amaruśataka
AmaruŚ, 1, 6.1 likhannāste bhūmiṃ bahiravanataḥ prāṇadayito nirāhārāḥ sakhyaḥ satataruditocchūnanayanāḥ /
Harivaṃśa
HV, 13, 18.1 ekā tatra nirāhārā tāṃ mātā pratyaṣedhayat /
HV, 18, 9.1 sa vai tatra nirāhāro vāyubhakṣo mahātapāḥ /
HV, 19, 5.2 nirāhārā bahutithaṃ babhūvāmitrakarśana //
HV, 19, 11.1 samāhito nirāhāraḥ ṣaḍrātreṇa mahāyaśāḥ /
Kūrmapurāṇa
KūPur, 1, 11, 135.2 nirāśrayā nirāhārā niraṅkuravanodbhavā //
KūPur, 2, 26, 33.1 ekādaśyāṃ nirāhāro dvādaśyāṃ puruṣottamam /
KūPur, 2, 33, 105.1 ekādaśyāṃ nirāhāraḥ samabhyarcya janārdanam /
Liṅgapurāṇa
LiPur, 1, 10, 18.2 brahmacaryaṃ tathā maunaṃ nirāhāratvameva ca //
LiPur, 1, 47, 22.2 nagno jaṭī nirāhāraścīrī dhvāntagato hi saḥ //
LiPur, 1, 77, 46.2 yāvattāvannirāhāro bhūtvā prāṇān parityajet //
LiPur, 1, 84, 10.2 amāvāsyāṃ nirāhārā bhavedabdaṃ suyantritā //
Matsyapurāṇa
MPur, 69, 31.1 ekādaśyāṃ nirāhāraḥ samabhyarcya ca keśavam /
MPur, 81, 4.2 ekādaśyāṃ nirāhāraḥ samabhyarcya tu keśavam /
MPur, 95, 7.1 caturdaśyāṃ nirāhāraḥ samyagabhyarcya śaṃkaram /
MPur, 99, 3.1 ekādaśyāṃ nirāhāraḥ samabhyarcya janārdanam /
MPur, 114, 55.2 nirāhārāḥ sarvagāśca kupathā apathāstathā //
MPur, 145, 42.1 brahmacaryaṃ tapo maunaṃ nirāhāratvameva ca /
MPur, 146, 60.2 nirāhāro ghoratapāstaporāśirajāyata //
MPur, 146, 62.2 nirāhārā tapo ghoraṃ praviveśa mahādyutiḥ //
MPur, 148, 11.1 nirāhāraḥ pañcatapāḥ pattrabhugvāribhojanaḥ /
MPur, 154, 309.1 nirāhārā śataṃ sābhūtsamānāṃ tapasāṃ nidhiḥ /
Suśrutasaṃhitā
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 38, 22.2 tasmād āsthāpanaṃ deyaṃ nirāhārāya jānatā //
Tantrākhyāyikā
TAkhy, 2, 262.1 evaṃ cintayan nirāhāras tatra eva tasthau yāvat katipayair evāhobhir divyākāraṃ puruṣaṃ dṛṣṭavān //
Viṣṇupurāṇa
ViPur, 3, 18, 76.3 kānane sa nirāhārastatyāja svaṃ kalevaram //
ViPur, 4, 13, 50.1 itarasyānudinam atigurupuruṣabhedyamānasya atiniṣṭhuraprahārapātapīḍitākhilāvayavasya nirāhāratayā balahānir abhūt //
Viṣṇusmṛti
ViSmṛ, 32, 9.1 tadatikrame nirāhāro divasānte taṃ prasādyāśnīyāt //
ViSmṛ, 46, 18.1 nirāhārasya dvādaśāhena parākaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 43.1 cīravāsā nirāhāro baddhavāṅ muktamūrdhajaḥ /
Bhāratamañjarī
BhāMañj, 5, 637.2 ityāśayā sā tīrtheṣu nirāhārā śanairabhūt //
BhāMañj, 5, 647.1 sā śokārtā nirāhārā sthūṇākarṇena pālitā /
BhāMañj, 5, 648.1 praviśya sahasā tasthau nirāhārā ciraṃ śucā /
BhāMañj, 13, 59.1 nirāhāro bhaviṣyāmi saṃsārocchittaye muniḥ /
BhāMañj, 13, 433.1 sa kālena nirāhāraḥ śāntasaṃsāravāsanaḥ /
BhāMañj, 13, 752.1 bhuñjāno vividhānbhogānnirāhāro 'thavā kvacit /
BhāMañj, 13, 1207.1 sthitvā tatra nirāhāro dināni katiciddvijaḥ /
BhāMañj, 13, 1510.1 pādasaṃvāhanaṃ tasya nirāhāro vadhūsakhaḥ /
BhāMañj, 13, 1512.1 tasmin antarhite rājā nirāhāro 'timūrchitaḥ /
BhāMañj, 13, 1513.3 tasthatustau nirāhārau pādasaṃvāhane punaḥ //
BhāMañj, 13, 1517.1 avikriyaṃ nirāhāraṃ sa rājānaṃ vadhūsakham /
BhāMañj, 13, 1521.1 vepamānau nirāhārau dūrādhvaśramakarṣitau /
BhāMañj, 15, 19.1 ityuktvā mūrdhnyupāghrāya nirāhāraḥ kṛśo nṛpam /
Garuḍapurāṇa
GarPur, 1, 52, 21.1 ekādaśyāṃ nirāhāraḥ samabhyarcya janārdanam /
GarPur, 1, 106, 21.2 paścāttāpo nirāhāraḥ sarveṣāṃ śuddhihetavaḥ //
GarPur, 1, 124, 13.1 caturdaśyāṃ nirāhāro bhūtvā śambho pare 'hani /
GarPur, 1, 129, 11.1 caturthyāṃ sitamāghādau nirāhāro vratānvitaḥ /
Kathāsaritsāgara
KSS, 1, 4, 27.2 tapobhirārādhayituṃ nirāhāro himālayam //
KSS, 1, 4, 42.2 śocantī svaṃ vapuḥ sādhvī nirāhāraiva tāṃ niśām //
KSS, 1, 6, 74.2 pūrvaṃ maunī nirāhāro dvijaḥ kaścitsamāyayau //
KSS, 1, 6, 153.2 śarvavarmā nirāhārastatraiva prasthito 'bhavat //
KSS, 1, 7, 4.2 ito rājannirāhāro maunastho 'haṃ tadā gataḥ //
KSS, 1, 8, 26.1 tatsametya nirāhārāḥ śṛṇvanti prāṇino 'khilāḥ /
KSS, 2, 3, 36.2 tatrātiṣṭhannirāhāro devīmārādhayaṃściram //
KSS, 2, 4, 127.2 nirāhāraḥ sthito 'kārṣaṃ gatvā devakulaṃ tapaḥ //
KSS, 2, 5, 77.1 atha gatvā nirāhāraścakre devakule vratam /
Narmamālā
KṣNarm, 2, 96.2 so 'pi vipro nirāhārastīkṣṇaḥ pañcatvamāgataḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 33.2, 1.0 nirāhārasyāpi tatretyādi //
Skandapurāṇa
SkPur, 10, 1.3 nirāhārā kadācic ca ekaparṇāśanā punaḥ /
SkPur, 11, 27.2 aparṇā tu nirāhārā tāṃ mātā pratyabhāṣata /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 3, 11.0 pratyakṣeṇaiva hy āhāraṃ vidhinā kurvatāṃ prāṇā anuvartanta iti tathā nirāhārāṇāṃ prāṇā nahy avatiṣṭhanta iti dṛśyata ityarthaḥ //
Gheraṇḍasaṃhitā
GherS, 5, 31.2 ekāhāraṃ nirāhāraṃ yāmānte ca na kārayet //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 45.2 tapas tepe nirāhāraḥ śivadhyānaparāyaṇaḥ //
GokPurS, 8, 53.1 tapas tepe nirāhāro ghoram uddiśya śaṅkaram /
GokPurS, 8, 81.1 tapas tepe nirāhāraḥ siddhim icchan purā nṛpa /
GokPurS, 9, 74.2 tapas tepur nirāhārā brahmadhyānaparāyaṇāḥ //
GokPurS, 12, 53.1 vṛkṣamūlam upāśritya nirāhāro 'carat tapaḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 12.1 tāvat tiṣṭhen nirāhārā trirātreṇaiva śudhyati /
ParDhSmṛti, 10, 18.2 tatra sthitvā nirāhārā tvahorātreṇa niṣkramet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 30, 5.1 dhyāyanvai sa mahādevaṃ nirāhāro yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 33, 30.2 nirāhārāḥ sthitāḥ śarve yatra naṣṭo hutāśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 33, 35.2 nirāhārāḥ sthitā rātrau paśyāmo jātavedasam //
SkPur (Rkh), Revākhaṇḍa, 34, 6.1 yojanānāṃ śataṃ sāgraṃ nirāhāro gatodakaḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 73.1 aṣṭamyāṃvā caturdaśyāṃ nirāhāro vaset tu yaḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 63.1 ekāṅguṣṭho nirāhāro varṣād ā ṣoḍaśān nṛpa /
SkPur (Rkh), Revākhaṇḍa, 45, 10.1 divyaṃ varṣasahasraṃ sa nirāhāro 'bhavat tataḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 44.1 pibejjalaṃ nirāhāraḥ sa gacchan dakṣiṇāmukhaḥ /
SkPur (Rkh), Revākhaṇḍa, 149, 8.1 māsi māsi nirāhāro dvādaśyāṃ kurunandana /
SkPur (Rkh), Revākhaṇḍa, 153, 31.1 vāyubhakṣo nirāhāro grīṣme pañcāgnimadhyagaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 8.3 vāyubhakṣo nirāhāraḥ śuklatīrthe vyavasthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 71.1 caturdaśyāṃ nirāhāraḥ sthito bhūtvā śucivrataḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 19.2 mayā varṣasahasraṃ tu nirāhāraṃ tapaḥ kṛtam //
SkPur (Rkh), Revākhaṇḍa, 181, 7.2 nirāhāro nirānandaḥ kāṣṭhapāṣāṇavatsthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 183, 5.2 vāyubhakṣo nirāhāraściraṃ dhamanisaṃtataḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 18.2 nirāhāro 'pi viprarṣirmaraṇaṃ nābhyapadyata //
SkPur (Rkh), Revākhaṇḍa, 225, 8.1 tatra pārtha tapaścakre nirāhārā jitavratā /