Occurrences

Baudhāyanadharmasūtra
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 4, 5, 26.1 amāvāsyāṃ nirāhāraḥ paurṇamāsyāṃ tilāśanaḥ /
Mahābhārata
MBh, 1, 3, 50.1 sa tatheti pratijñāya nirāhāras tā gā arakṣat /
MBh, 1, 13, 10.7 vāyubhakṣo nirāhāraḥ śuṣyann animiṣo muniḥ /
MBh, 1, 41, 3.1 vāyubhakṣo nirāhāraḥ śuṣyann aharahar muniḥ /
MBh, 1, 101, 13.2 nirāhāro 'pi viprarṣir maraṇaṃ nābhyupāgamat /
MBh, 3, 82, 48.2 ekakālaṃ nirāhāro lokān āvasate śubhān //
MBh, 3, 163, 15.2 nirāhāras tṛtīye 'tha māse pāṇḍavanandana //
MBh, 3, 246, 19.1 nirāhāras tu sa munir uñcham ārjayate punaḥ /
MBh, 12, 253, 19.1 sa kadācinnirāhāro vāyubhakṣo mahātapāḥ /
MBh, 13, 5, 7.1 niṣpracāro nirāhāro glānaḥ śithilavāg api /
MBh, 13, 26, 7.3 vigāhya vai nirāhāro nirmamo munivad bhavet //
MBh, 13, 26, 14.3 ekamāsaṃ nirāhāraḥ svayaṃ paśyati devatāḥ //
MBh, 13, 26, 16.2 ekamāsaṃ nirāhāraḥ siddhiṃ māsena sa vrajet //
MBh, 13, 26, 20.2 pakṣam ekaṃ nirāhāraḥ svargam āpnoti nirmalaḥ //
MBh, 13, 26, 27.2 vigāhya vai nirāhāro rājalakṣmīṃ nigacchati //
MBh, 13, 26, 29.2 ekamāsaṃ nirāhārastvantardhānaphalaṃ labhet //
MBh, 13, 26, 38.2 ekamāsaṃ nirāhāraḥ somalokam avāpnuyāt //
MBh, 13, 26, 39.2 dvādaśāhaṃ nirāhāro naramedhaphalaṃ labhet //
MBh, 13, 26, 44.2 dvādaśāhaṃ nirāhāraḥ kalmaṣād vipramucyate //
MBh, 13, 26, 45.2 ekamāsaṃ nirāhāro jamadagnigatiṃ labhet //
MBh, 13, 26, 47.2 ekapakṣaṃ nirāhāro rājaputro vidhīyate //
MBh, 13, 52, 35.1 sa tu rājā nirāhāraḥ sabhāryaḥ kurunandana /
MBh, 13, 129, 26.1 sthāṇubhūto nirāhāro mokṣadṛṣṭena karmaṇā /
MBh, 15, 5, 22.1 tatrāhaṃ vāyubhakṣo vā nirāhāro 'pi vā vasan /
MBh, 15, 33, 16.1 vāyubhakṣo nirāhāraḥ kṛśo dhamanisaṃtataḥ /
Rāmāyaṇa
Rām, Utt, 3, 11.1 jalāśī mārutāhāro nirāhārastathaiva ca /
Rām, Utt, 10, 10.1 daśavarṣasahasraṃ tu nirāhāro daśānanaḥ /
Harivaṃśa
HV, 18, 9.1 sa vai tatra nirāhāro vāyubhakṣo mahātapāḥ /
HV, 19, 11.1 samāhito nirāhāraḥ ṣaḍrātreṇa mahāyaśāḥ /
Kūrmapurāṇa
KūPur, 2, 26, 33.1 ekādaśyāṃ nirāhāro dvādaśyāṃ puruṣottamam /
KūPur, 2, 33, 105.1 ekādaśyāṃ nirāhāraḥ samabhyarcya janārdanam /
Liṅgapurāṇa
LiPur, 1, 47, 22.2 nagno jaṭī nirāhāraścīrī dhvāntagato hi saḥ //
LiPur, 1, 77, 46.2 yāvattāvannirāhāro bhūtvā prāṇān parityajet //
Matsyapurāṇa
MPur, 69, 31.1 ekādaśyāṃ nirāhāraḥ samabhyarcya ca keśavam /
MPur, 81, 4.2 ekādaśyāṃ nirāhāraḥ samabhyarcya tu keśavam /
MPur, 95, 7.1 caturdaśyāṃ nirāhāraḥ samyagabhyarcya śaṃkaram /
MPur, 99, 3.1 ekādaśyāṃ nirāhāraḥ samabhyarcya janārdanam /
MPur, 146, 60.2 nirāhāro ghoratapāstaporāśirajāyata //
MPur, 148, 11.1 nirāhāraḥ pañcatapāḥ pattrabhugvāribhojanaḥ /
Suśrutasaṃhitā
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Tantrākhyāyikā
TAkhy, 2, 262.1 evaṃ cintayan nirāhāras tatra eva tasthau yāvat katipayair evāhobhir divyākāraṃ puruṣaṃ dṛṣṭavān //
Viṣṇupurāṇa
ViPur, 3, 18, 76.3 kānane sa nirāhārastatyāja svaṃ kalevaram //
Viṣṇusmṛti
ViSmṛ, 32, 9.1 tadatikrame nirāhāro divasānte taṃ prasādyāśnīyāt //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 43.1 cīravāsā nirāhāro baddhavāṅ muktamūrdhajaḥ /
Bhāratamañjarī
BhāMañj, 13, 59.1 nirāhāro bhaviṣyāmi saṃsārocchittaye muniḥ /
BhāMañj, 13, 433.1 sa kālena nirāhāraḥ śāntasaṃsāravāsanaḥ /
BhāMañj, 13, 752.1 bhuñjāno vividhānbhogānnirāhāro 'thavā kvacit /
BhāMañj, 13, 1207.1 sthitvā tatra nirāhāro dināni katiciddvijaḥ /
BhāMañj, 13, 1510.1 pādasaṃvāhanaṃ tasya nirāhāro vadhūsakhaḥ /
BhāMañj, 13, 1512.1 tasmin antarhite rājā nirāhāro 'timūrchitaḥ /
BhāMañj, 15, 19.1 ityuktvā mūrdhnyupāghrāya nirāhāraḥ kṛśo nṛpam /
Garuḍapurāṇa
GarPur, 1, 52, 21.1 ekādaśyāṃ nirāhāraḥ samabhyarcya janārdanam /
GarPur, 1, 106, 21.2 paścāttāpo nirāhāraḥ sarveṣāṃ śuddhihetavaḥ //
GarPur, 1, 124, 13.1 caturdaśyāṃ nirāhāro bhūtvā śambho pare 'hani /
GarPur, 1, 129, 11.1 caturthyāṃ sitamāghādau nirāhāro vratānvitaḥ /
Kathāsaritsāgara
KSS, 1, 4, 27.2 tapobhirārādhayituṃ nirāhāro himālayam //
KSS, 1, 6, 74.2 pūrvaṃ maunī nirāhāro dvijaḥ kaścitsamāyayau //
KSS, 1, 6, 153.2 śarvavarmā nirāhārastatraiva prasthito 'bhavat //
KSS, 1, 7, 4.2 ito rājannirāhāro maunastho 'haṃ tadā gataḥ //
KSS, 2, 3, 36.2 tatrātiṣṭhannirāhāro devīmārādhayaṃściram //
KSS, 2, 4, 127.2 nirāhāraḥ sthito 'kārṣaṃ gatvā devakulaṃ tapaḥ //
KSS, 2, 5, 77.1 atha gatvā nirāhāraścakre devakule vratam /
Narmamālā
KṣNarm, 2, 96.2 so 'pi vipro nirāhārastīkṣṇaḥ pañcatvamāgataḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 45.2 tapas tepe nirāhāraḥ śivadhyānaparāyaṇaḥ //
GokPurS, 8, 53.1 tapas tepe nirāhāro ghoram uddiśya śaṅkaram /
GokPurS, 8, 81.1 tapas tepe nirāhāraḥ siddhim icchan purā nṛpa /
GokPurS, 12, 53.1 vṛkṣamūlam upāśritya nirāhāro 'carat tapaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 30, 5.1 dhyāyanvai sa mahādevaṃ nirāhāro yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 34, 6.1 yojanānāṃ śataṃ sāgraṃ nirāhāro gatodakaḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 73.1 aṣṭamyāṃvā caturdaśyāṃ nirāhāro vaset tu yaḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 63.1 ekāṅguṣṭho nirāhāro varṣād ā ṣoḍaśān nṛpa /
SkPur (Rkh), Revākhaṇḍa, 45, 10.1 divyaṃ varṣasahasraṃ sa nirāhāro 'bhavat tataḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 44.1 pibejjalaṃ nirāhāraḥ sa gacchan dakṣiṇāmukhaḥ /
SkPur (Rkh), Revākhaṇḍa, 149, 8.1 māsi māsi nirāhāro dvādaśyāṃ kurunandana /
SkPur (Rkh), Revākhaṇḍa, 153, 31.1 vāyubhakṣo nirāhāro grīṣme pañcāgnimadhyagaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 8.3 vāyubhakṣo nirāhāraḥ śuklatīrthe vyavasthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 71.1 caturdaśyāṃ nirāhāraḥ sthito bhūtvā śucivrataḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 7.2 nirāhāro nirānandaḥ kāṣṭhapāṣāṇavatsthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 183, 5.2 vāyubhakṣo nirāhāraściraṃ dhamanisaṃtataḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 18.2 nirāhāro 'pi viprarṣirmaraṇaṃ nābhyapadyata //