Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Bhāratamañjarī
Rasārṇava
Ānandakanda
Gheraṇḍasaṃhitā
Haṭhayogapradīpikā

Carakasaṃhitā
Ca, Cik., 4, 22.2 raktapittaṃ sukhe kāle sādhyaṃ syānnirupadravam //
Ca, Cik., 4, 56.1 kāle saṃśodhanārhasya taddharennirupadravam /
Ca, Cik., 2, 1, 15.2 atulyagotrāṃ vṛṣyāṃ ca prahṛṣṭāṃ nirupadravām //
Ca, Cik., 2, 3, 29.2 gāndharvaśabdāśca sugandhayogāḥ sattvaṃ viśālaṃ nirupadravaṃ ca //
Mahābhārata
MBh, 1, 212, 1.41 āvāsaṃ kam upāśritya vaseta nirupadravaḥ /
MBh, 3, 2, 46.2 na hi saṃcayavān kaścid dṛśyate nirupadravaḥ //
MBh, 3, 181, 14.2 alpabādhā nirātaṅkāḥ siddhārthā nirupadravāḥ //
MBh, 3, 181, 30.2 alpabādhaparitrāsād bhavanti nirupadravāḥ //
MBh, 3, 183, 3.1 prāpsyāmaḥ phalam atyantaṃ bahulaṃ nirupadravam /
MBh, 5, 42, 25.1 aśrāntaḥ syād anādānāt saṃmato nirupadravaḥ /
MBh, 12, 10, 25.1 ete hi nityasaṃnyāsā dṛśyante nirupadravāḥ /
MBh, 12, 29, 52.1 nityapuṣpaphalāścaiva pādapā nirupadravāḥ /
MBh, 12, 185, 7.2 lobhamohaparityaktā mānavā nirupadravāḥ //
MBh, 13, 116, 52.1 ya icchet puruṣo 'tyantam ātmānaṃ nirupadravam /
Rāmāyaṇa
Rām, Yu, 4, 45.1 vimale ca prakāśete viśākhe nirupadrave /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 28, 21.2 naivāhared viśalyaghnaṃ naṣṭaṃ vā nirupadravam //
AHS, Cikitsitasthāna, 2, 1.4 raktapittaṃ sukhe kāle sādhayen nirupadravam //
AHS, Cikitsitasthāna, 22, 53.1 tasmājjayen navān etān balino nirupadravān /
Bodhicaryāvatāra
BoCA, 4, 16.1 ārogyadivasaṃ cedaṃ sabhaktaṃ nirupadravam /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 101.1 kṛtapuṇyā mṛtā svargaṃ yāsyāmi nirupadravam /
BKŚS, 14, 96.2 vidyādharās tu vidyānāṃ prabhāvān nirupadravāḥ //
Daśakumāracarita
DKCar, 2, 3, 23.1 tau ced rājaputrau nirupadravāv evāvardhiṣyetām iyatā kālena tavemāṃ vayo'vasthām asprakṣyetām //
Kātyāyanasmṛti
KātySmṛ, 1, 557.1 ṛṇaṃ tu dāpayet putraṃ yadi syān nirupadravaḥ /
Kūrmapurāṇa
KūPur, 1, 24, 10.2 praśāntaiḥ satyasaṃkalpair niḥśokair nirupadravaiḥ //
Liṅgapurāṇa
LiPur, 1, 67, 22.1 cakṣuḥśrotre ca jīryete tṛṣṇaikā nirupadravā /
LiPur, 1, 98, 139.2 nirmado nirahaṅkāro nirmoho nirupadravaḥ //
Suśrutasaṃhitā
Su, Sū., 16, 18.2 sa yadā surūḍho nirupadravaḥ savarṇo bhavati tadainaṃ śanaiḥśanair abhivardhayet /
Su, Sū., 26, 16.1 alpābādhamaśūnaṃ ca nīrujaṃ nirupadravam /
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Cik., 25, 27.2 etena pālyo vardhante nirujo nirupadravāḥ //
Bhāratamañjarī
BhāMañj, 8, 73.2 bahvapatyo 'bhavadrājñā rakṣito nirupadravaḥ //
Rasārṇava
RArṇ, 6, 74.2 āsphoṭadāhabhedaiśca nirvyaṅgā nirupadravāḥ /
RArṇ, 11, 148.2 baddhaḥ sūtastadā jñeyo niṣkampo nirupadravaḥ //
RArṇ, 18, 145.1 nivāte nirjane sthāne bhūgṛhe nirupadrave /
Ānandakanda
ĀK, 1, 5, 56.2 baddhaḥ sūtastadā jñeyo niṣkampo nirupadravaḥ //
Gheraṇḍasaṃhitā
GherS, 5, 5.1 sudeśe dhārmike rājye subhikṣe nirupadrave /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 12.1 surājye dhārmike deśe subhikṣe nirupadrave /