Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Śvetāśvataropaniṣad
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sūryasiddhānta
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Mātṛkābhedatantra
Narmamālā
Rasamañjarī
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Haribhaktivilāsa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Buddhacarita
BCar, 12, 77.1 saṃkhyādibhiramuktaśca nirguṇo na bhavatyayam /
Mahābhārata
MBh, 1, 57, 84.3 avyaktam akṣaraṃ brahma pradhānaṃ nirguṇātmakam //
MBh, 1, 57, 86.3 kaivalyaṃ nirguṇaṃ viśvam anādim ajam avyayam //
MBh, 1, 82, 5.13 nirguṇo guṇavantaṃ ca śakraitat kalilakṣaṇam /
MBh, 3, 92, 1.2 na vai nirguṇam ātmānaṃ manye devarṣisattama /
MBh, 3, 92, 2.1 parāṃś ca nirguṇān manye na ca dharmaratān api /
MBh, 3, 147, 8.2 nirguṇaḥ paramātmeti dehaṃ te vyāpya tiṣṭhati /
MBh, 3, 278, 26.1 dīrghāyur atha vālpāyuḥ saguṇo nirguṇo 'pi vā /
MBh, 6, BhaGī 13, 14.2 asaktaṃ sarvabhṛccaiva nirguṇaṃ guṇabhoktṛ ca //
MBh, 6, BhaGī 13, 31.1 anāditvānnirguṇatvātparamātmāyamavyayaḥ /
MBh, 7, 90, 2.1 tava nirguṇatāṃ jñātvā pakṣapātaṃ suteṣu ca /
MBh, 7, 127, 8.2 prādāt kirīṭine dvāraṃ paśya nirguṇatāṃ mama //
MBh, 12, 15, 50.1 nātyantaguṇavān kaścinna cāpyatyantanirguṇaḥ /
MBh, 12, 198, 4.1 yadā nirguṇam āpnoti dhyānaṃ manasi pūrvajam /
MBh, 12, 198, 5.2 na samakṣaṃ guṇāvekṣi nirguṇasya nidarśanam //
MBh, 12, 198, 9.2 tadā sarvaguṇān hitvā nirguṇaṃ pratipadyate //
MBh, 12, 199, 15.1 guṇaistvetaiḥ prakāśante nirguṇatvāt tataḥ param /
MBh, 12, 199, 22.2 paraṃ naivābhikāṅkṣanti nirguṇatvād guṇārthinaḥ //
MBh, 12, 199, 31.1 divākaro guṇam upalabhya nirguṇo yathā bhaved vyapagataraśmimaṇḍalaḥ /
MBh, 12, 199, 31.2 tathā hyasau munir iha nirviśeṣavān sa nirguṇaṃ praviśati brahma cāvyayam //
MBh, 12, 226, 22.1 sāṃkṛtiśca tathātreyaḥ śiṣyebhyo brahma nirguṇam /
MBh, 12, 276, 25.1 nirguṇāstveva bhūyiṣṭham ātmasambhāvino narāḥ /
MBh, 12, 283, 27.2 nirguṇo yo hi durbuddhir ātmanaḥ so 'rir ucyate //
MBh, 12, 286, 1.2 pitā sakhāyo guravaḥ striyaśca na nirguṇā nāma bhavanti loke /
MBh, 12, 291, 40.2 gocare vartate nityaṃ nirguṇo guṇasaṃjñakaḥ //
MBh, 12, 293, 33.2 kathaṃ guṇā bhaviṣyanti nirguṇatvānmahātmanaḥ //
MBh, 12, 293, 40.1 guṇā guṇavataḥ santi nirguṇasya kuto guṇāḥ /
MBh, 12, 293, 43.2 nirguṇaṃ ceśvaraṃ nityam adhiṣṭhātāram eva ca //
MBh, 12, 294, 8.2 prāṇāyāmastu saguṇo nirguṇo manasastathā //
MBh, 12, 294, 45.2 guṇatattvānyathaitāni nirguṇo 'nyastathā bhavet //
MBh, 12, 295, 17.2 nirguṇatvaṃ ca vaideha guṇeṣu prativartanāt //
MBh, 12, 295, 18.2 prakṛtyā nirguṇastveṣa ityevam anuśuśruma //
MBh, 12, 295, 19.2 prakṛtiṃ tvabhijānāti nirguṇatvaṃ tathātmanaḥ //
MBh, 12, 295, 39.2 avyaktaṃ vyaktadharmāṇaṃ saguṇaṃ nirguṇaṃ tathā /
MBh, 12, 295, 39.3 nirguṇaṃ prathamaṃ dṛṣṭvā tādṛg bhavati maithila //
MBh, 12, 296, 4.1 na tveva budhyate 'vyaktaṃ saguṇaṃ vātha nirguṇam /
MBh, 12, 296, 12.2 nirguṇaḥ prakṛtiṃ veda guṇayuktām acetanām //
MBh, 12, 303, 1.2 na śakyo nirguṇastāta guṇīkartuṃ viśāṃ pate /
MBh, 12, 303, 2.1 guṇair hi guṇavān eva nirguṇaścāguṇastathā /
MBh, 12, 304, 8.2 saguṇaṃ nirguṇaṃ caiva yathāśāstranidarśanam //
MBh, 12, 304, 9.2 prāṇāyāmo hi saguṇo nirguṇaṃ dhāraṇaṃ manaḥ //
MBh, 12, 306, 38.1 avyaktaṃ prakṛtiṃ prāhuḥ puruṣeti ca nirguṇam /
MBh, 12, 306, 101.1 yasyāvyaktaṃ na viditaṃ saguṇaṃ nirguṇaṃ punaḥ /
MBh, 12, 318, 11.1 apare bāliśāḥ santo nirguṇāḥ puruṣādhamāḥ /
MBh, 12, 320, 3.1 tatastasmin pade nitye nirguṇe liṅgavarjite /
MBh, 12, 321, 39.2 sa hi sarvagataścaiva nirguṇaścaiva kathyate //
MBh, 12, 325, 3.2 stotraṃ jagau sa viśvāya nirguṇāya mahātmane //
MBh, 12, 325, 4.2 namaste devadeva niṣkriya nirguṇa lokasākṣin kṣetrajña ananta puruṣa mahāpuruṣa triguṇa pradhāna /
MBh, 12, 326, 22.2 ajo nityaḥ śāśvataśca nirguṇo niṣkalastathā //
MBh, 12, 326, 27.2 nirguṇo guṇabhuk caiva guṇasraṣṭā guṇādhikaḥ //
MBh, 12, 326, 38.1 yo vāsudevo bhagavān kṣetrajño nirguṇātmakaḥ /
MBh, 12, 326, 42.1 nirguṇo niṣkalaścaiva nirdvaṃdvo niṣparigrahaḥ /
MBh, 12, 327, 90.1 tasmai namadhvaṃ devāya nirguṇāya guṇātmane /
MBh, 12, 328, 11.2 nārāyaṇāya viśvāya nirguṇāya guṇātmane //
MBh, 12, 332, 17.2 praviśanti dvijaśreṣṭha kṣetrajñaṃ nirguṇātmakam /
MBh, 12, 335, 11.2 bhūtāntarātmā varadaḥ saguṇo nirguṇo 'pi ca /
MBh, 12, 335, 88.1 ayaṃ hi nityaḥ paramo maharṣir mahāvibhūtir guṇavānnirguṇākhyaḥ /
MBh, 12, 338, 25.3 nirguṇaṃ nirguṇā bhūtvā praviśanti sanātanam //
MBh, 12, 338, 25.3 nirguṇaṃ nirguṇā bhūtvā praviśanti sanātanam //
MBh, 12, 339, 2.2 saguṇo nirguṇo viśvo jñānadṛśyo hyasau smṛtaḥ //
MBh, 12, 339, 10.3 puruṣaścaiko nirguṇo viśvarūpas taṃ nirguṇaṃ puruṣaṃ cāviśanti //
MBh, 12, 339, 10.3 puruṣaścaiko nirguṇo viśvarūpas taṃ nirguṇaṃ puruṣaṃ cāviśanti //
MBh, 12, 339, 11.2 ubhe satyānṛte tyaktvā evaṃ bhavati nirguṇaḥ //
MBh, 12, 339, 14.1 tatra yaḥ paramātmā hi sa nityaṃ nirguṇaḥ smṛtaḥ /
MBh, 12, 339, 17.1 draṣṭā draṣṭavyaṃ śrāvitā śrāvaṇīyaṃ jñātā jñeyaṃ saguṇaṃ nirguṇaṃ ca /
MBh, 13, 94, 2.3 guṇavatyalpadoṣaḥ syānnirguṇe tu nimajjati //
MBh, 13, 131, 51.2 nirguṇaṃ nirmalaṃ brahma yatra tiṣṭhati sa dvijaḥ //
MBh, 13, 143, 37.1 viśvāvāsaṃ nirguṇaṃ vāsudevaṃ saṃkarṣaṇaṃ jīvabhūtaṃ vadanti /
MBh, 14, 25, 7.2 ahaṃ ca nirguṇo 'treti saptaite mokṣahetavaḥ //
MBh, 14, 34, 5.2 aliṅgo nirguṇaścaiva kāraṇaṃ nāsya vidyate /
MBh, 14, 43, 34.1 aliṅgagrahaṇo nityaḥ kṣetrajño nirguṇātmakaḥ /
MBh, 14, 47, 2.2 nirdvaṃdvaṃ nirguṇaṃ nityam acintyaṃ guhyam uttamam //
MBh, 14, 47, 10.2 nirguṇaṃ nityam advaṃdvaṃ praśamenaiva gacchati //
MBh, 14, 49, 10.2 nirdvaṃdvo niṣkalo nityaḥ kṣetrajño nirguṇātmakaḥ //
Rāmāyaṇa
Rām, Ay, 30, 11.1 nirguṇasyāpi putrasya kathaṃ syād vipravāsanam /
Rām, Ay, 56, 5.1 bhartā tu khalu nārīṇāṃ guṇavān nirguṇo 'pi vā /
Rām, Ki, 54, 8.1 rājye putraṃ pratiṣṭhāpya saguṇo nirguṇo 'pi vā /
Rām, Yu, 14, 5.2 asāmarthyaṃ phalantyete nirguṇeṣu satāṃ guṇāḥ //
Rām, Yu, 74, 15.1 guṇavān vā parajanaḥ svajano nirguṇo 'pi vā /
Rām, Yu, 74, 15.2 nirguṇaḥ svajanaḥ śreyān yaḥ paraḥ para eva saḥ //
Rām, Yu, 103, 9.1 nirguṇaṃ bhrātaraṃ tyaktvā yo māṃ svayam upasthitaḥ /
Śvetāśvataropaniṣad
ŚvetU, 6, 11.2 karmādhyakṣaḥ sarvabhūtādhivāsaḥ sākṣī cetā kevalo nirguṇaś ca //
Bodhicaryāvatāra
BoCA, 8, 142.2 ayaṃ kila mahān loke nīco'haṃ kila nirguṇaḥ //
BoCA, 8, 143.1 kiṃ nirguṇena kartavyaṃ sarvasyātmā guṇānvitaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 79.2 dṛśyate nirguṇānāṃ hi nedṛśākāradhīratā //
Kāmasūtra
KāSū, 3, 4, 45.1 varaṃ vaśyo daridro 'pi nirguṇo 'pyātmadhāraṇaḥ /
KāSū, 4, 2, 32.1 yatastu svecchayā punar api niṣkramaṇaṃ nirguṇo 'yam iti tadā anyaṃ kāṅkṣed iti bābhravīyāḥ //
Kūrmapurāṇa
KūPur, 1, 1, 70.1 nirguṇāya namastubhyaṃ niṣkalāyāmalātmane /
KūPur, 1, 4, 53.2 sargarakṣālayaguṇairnirguṇo 'pi nirañjanaḥ /
KūPur, 1, 11, 52.1 śubhaṃ nirañjanaṃ śuddhaṃ nirguṇaṃ dvaitavarjitam /
KūPur, 1, 11, 59.2 nirguṇāṃ saguṇāṃ sākṣāt sadasadvyaktivarjitām //
KūPur, 1, 11, 118.1 nirguṇā nityavibhavā niḥsārā nirapatrapā /
KūPur, 1, 11, 303.2 nityānandaṃ nirābhāsaṃ nirguṇaṃ tamasaḥ param //
KūPur, 1, 25, 98.2 sargarakṣālayaguṇairnirguṇo 'pi nirañjanaḥ //
KūPur, 1, 49, 38.2 caturdhā saṃsthito vyāpī saguṇo nirguṇo 'pi ca //
KūPur, 1, 49, 45.2 vāsudevo hyanantātmā kevalo nirguṇo hariḥ //
KūPur, 2, 2, 27.1 kūṭastho nirguṇo vyāpī caitanyātmā svabhāvataḥ /
KūPur, 2, 2, 49.2 nirguṇāmalarūpasya yattadaiśvaryamuttamam //
KūPur, 2, 3, 5.2 nirguṇaṃ paramaṃ vyoma tajjñānaṃ sūrayo viduḥ //
KūPur, 2, 5, 37.2 cinmātramavyaktamacintyarūpaṃ khaṃ brahma śūnyaṃ prakṛtiṃ nirguṇaṃ ca //
KūPur, 2, 10, 2.2 nirguṇaṃ śuddhavijñānaṃ tad vai paśyanti sūrayaḥ //
KūPur, 2, 23, 7.1 daśāhaṃ nirguṇe proktamaśaucaṃ cātinirguṇe /
KūPur, 2, 23, 7.1 daśāhaṃ nirguṇe proktamaśaucaṃ cātinirguṇe /
KūPur, 2, 23, 11.2 trirātreṇa śucistvanyo yadi hyatyantanirguṇaḥ //
KūPur, 2, 23, 12.2 jātadante trirātraṃ syād yadi syātāṃ tu nirguṇau //
KūPur, 2, 23, 15.2 ūrdhvaṃ daśāhād ekāhaṃ sodaro yadi nirguṇaḥ //
KūPur, 2, 23, 16.2 ekarātraṃ nirguṇānāṃ cailādūrdhvaṃ trirātrakam //
KūPur, 2, 23, 17.2 ekarātraṃ sapiṇḍānāṃ yadi te 'tyantanirguṇāḥ //
KūPur, 2, 23, 21.1 garbhacyutāv ahorātraṃ sapiṇḍe 'tyantanirguṇe /
KūPur, 2, 44, 31.2 kathyante caiva māhātmyācchaktirekaiva nirguṇāḥ //
KūPur, 2, 44, 40.2 ārādhayed vai giriśaṃ saguṇaṃ vātha nirguṇam //
KūPur, 2, 44, 41.1 mayā prokto hi bhavatāṃ yogaḥ prāgeva nirguṇaḥ /
KūPur, 2, 44, 58.1 namo gūḍhaśarīrāya nirguṇāya namo 'stu te /
Laṅkāvatārasūtra
LAS, 2, 141.9 tatkathamayaṃ bhagavaṃstīrthakarātmavādatulyastathāgatagarbhavādo na bhavati tīrthakarā api bhagavan nityaḥ kartā nirguṇo vibhuravyaya ityātmavādopadeśaṃ kurvanti /
Liṅgapurāṇa
LiPur, 1, 1, 22.2 sattvena sarvagaṃ viṣṇuṃ nirguṇatve maheśvaram //
LiPur, 1, 6, 30.2 sattvena sarvagaṃ viṣṇuṃ nirguṇatve maheśvaram //
LiPur, 1, 14, 12.2 amalaṃ nirguṇaṃ sthānaṃ praviṣṭā viśvamīśvaram //
LiPur, 1, 17, 13.1 kālātmā kālanābhastu śuklaḥ kṛṣṇastu nirguṇaḥ /
LiPur, 1, 72, 136.2 guṇāṣṭakavṛtāyaiva guṇine nirguṇāya te //
LiPur, 1, 72, 163.2 dehīva devaiḥ saha devakāryaṃ kariṣyase nirguṇarūpatattva /
LiPur, 1, 85, 166.1 saguṇo nirguṇo vāpi tasyājñāṃ śirasā vahet /
LiPur, 1, 88, 39.2 aliṅginaṃ nirguṇaṃ cetanaṃ ca nityaṃ sadā sarvagaṃ sarvasāram //
LiPur, 1, 91, 47.1 tṛtīyāṃ nirguṇāṃ caiva mātrāmakṣaragāminīm /
LiPur, 1, 107, 36.2 dadāmi sarvaṃ bhadraṃ te tyaja rudraṃ ca nirguṇam //
LiPur, 1, 107, 39.2 prasaṃgāddevadevasya nirguṇatvaṃ mahātmanaḥ //
Matsyapurāṇa
MPur, 47, 162.1 nirguṇāya guṇajñāya vyākṛtāyāmṛtāya ca /
Nāradasmṛti
NāSmṛ, 2, 18, 22.1 nirguṇo 'pi yathā strīṇāṃ pūjya eva patiḥ sadā /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 138.0 indriyatattvāni tu nirguṇāni //
Suśrutasaṃhitā
Su, Sū., 40, 17.2 raseṣu na bhavantyete nirguṇāstu guṇāḥ smṛtāḥ //
Su, Śār., 3, 35.3 mahāguṇān prasūyante viparītāstu nirguṇān //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 19.2, 1.2 tasmācca yathoktatraiguṇyaviparyāsād viparyayānnirguṇaḥ puruṣo vivekī bhoktetyādiguṇānāṃ puruṣasya yo viparyāsa uktastasmāt /
SKBh zu SāṃKār, 23.2, 1.15 iyaṃ prakṛtiḥ sattvarajastamasāṃ sāmyāvasthāyaṃ puruṣaḥ siddho nirguṇo vyāpī cetana iti /
SKBh zu SāṃKār, 50.2, 1.4 yathā kaścit prakṛtiṃ vetti tasyāḥ saguṇatvanirguṇatvaṃ ca /
SKBh zu SāṃKār, 61.2, 2.5 nirguṇatvād īśvarasya kathaṃ saguṇāḥ prajā jāyeran /
SKBh zu SāṃKār, 61.2, 2.6 kathaṃ vā puruṣānnirguṇād eva /
SKBh zu SāṃKār, 61.2, 2.9 nirguṇa īśvaraḥ saguṇānāṃ lokānāṃ tasmādutpattir ayukteti /
Sūryasiddhānta
SūrSiddh, 1, 1.1 acintyāvyaktarūpāya nirguṇāya guṇātmane /
Vaikhānasadharmasūtra
VaikhDhS, 1, 11.26 saguṇe brahmaṇi buddhiṃ niveśya paścān nirguṇaṃ brahmāśritya yatnaṃ kuryād iti vijñāyate //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 7, 1, 21.1, 1.0 yathā guṇakarmāṇi nirguṇāni kāryasya rūpāder avayavaguṇair ekārthasamavāyābhāvād evaṃ kāraṇabahutvādibhir ekārthasamavāyābhāvād aṇutvamahattvayos tadabhāvaḥ //
Viṣṇupurāṇa
ViPur, 1, 3, 1.2 nirguṇasyāprameyasya śuddhasyāpy amalātmanaḥ /
ViPur, 1, 9, 127.2 kulaiśvaryaiś ca yujyante puruṣā nirguṇā api //
ViPur, 1, 14, 38.1 avikāram ajaṃ śuddhaṃ nirguṇaṃ yan nirañjanam /
ViPur, 1, 20, 10.1 guṇāñjana guṇādhāra nirguṇātman guṇasthita /
ViPur, 2, 13, 67.1 ātmā śuddho 'kṣaraḥ śānto nirguṇaḥ prakṛteḥ paraḥ /
ViPur, 2, 14, 29.1 eko vyāpī samaḥ śuddho nirguṇaḥ prakṛteḥ paraḥ /
ViPur, 5, 6, 40.1 nirguṇenāpi cāpena śakrasya gagane padam /
Viṣṇusmṛti
ViSmṛ, 97, 16.2 dhyāyeta puruṣaṃ viṣṇuṃ nirguṇaṃ pañcaviṃśakam //
ViSmṛ, 97, 17.2 aśaktaṃ sarvabhṛccaiva nirguṇaṃ guṇabhoktṛ ca //
Bhāgavatapurāṇa
BhāgPur, 1, 10, 19.2 nānurūpānurūpāśca nirguṇasya guṇātmanaḥ //
BhāgPur, 2, 5, 18.1 sattvaṃ rajastama iti nirguṇasya guṇāstrayaḥ /
BhāgPur, 2, 6, 39.2 satyaṃ pūrṇam anādyantaṃ nirguṇaṃ nityam advayam //
BhāgPur, 3, 7, 2.3 līlayā cāpi yujyeran nirguṇasya guṇāḥ kriyāḥ //
BhāgPur, 3, 9, 39.2 yad astauṣīr guṇamayaṃ nirguṇaṃ mānuvarṇayan //
BhāgPur, 3, 26, 3.1 anādir ātmā puruṣo nirguṇaḥ prakṛteḥ paraḥ /
BhāgPur, 3, 27, 1.3 avikārād akartṛtvān nirguṇatvāj jalārkavat //
BhāgPur, 3, 29, 12.1 lakṣaṇaṃ bhaktiyogasya nirguṇasya hy udāhṛtam /
BhāgPur, 3, 32, 28.1 jñānam ekaṃ parācīnair indriyair brahma nirguṇam /
BhāgPur, 3, 32, 36.2 īyate bhagavān ebhiḥ saguṇo nirguṇaḥ svadṛk //
BhāgPur, 4, 7, 40.3 nirguṇāya ca yatkāṣṭhāṃ nāhaṃ vedāpare 'pi ca //
BhāgPur, 4, 20, 7.1 ekaḥ śuddhaḥ svayaṃjyotirnirguṇo 'sau guṇāśrayaḥ /
BhāgPur, 4, 22, 21.2 asaṅga ātmavyatirikta ātmani dṛḍhā ratirbrahmaṇi nirguṇe ca yā //
BhāgPur, 4, 22, 25.2 bhaktyā hyasaṅgaḥ sadasatyanātmani syānnirguṇe brahmaṇi cāñjasā ratiḥ //
BhāgPur, 10, 3, 24.2 rūpaṃ yattatprāhuravyaktamādyaṃ brahma jyotirnirguṇaṃ nirvikāram /
BhāgPur, 11, 13, 40.1 māṃ bhajanti guṇāḥ sarve nirguṇaṃ nirapekṣakam /
BhāgPur, 11, 15, 17.1 nirguṇe brahmaṇi mayi dhārayan viśadaṃ manaḥ /
Bhāratamañjarī
BhāMañj, 6, 165.1 tadvidhaṃ guṇayuktānāṃ sarvāvasthāsu nirguṇam /
BhāMañj, 8, 66.2 nirguṇastvaṃ na jānīṣe na māṃ na ca dhanaṃjayam //
BhāMañj, 13, 995.2 dehī dehaviyoge svaṃ brahma gacchati nirguṇaḥ //
BhāMañj, 13, 1076.2 janako nirguṇāṃ kurvanvimuktāṃ hāravallarīm //
BhāMañj, 13, 1179.2 nirvyañjanaṃ nirguṇaṃ ca brāhmaṃ tejaḥ samāviśat //
BhāMañj, 13, 1200.1 oṃ jaya ajita avyaya aprameya ananta acyuta aparimita acala acintya apratihata abhava mahāvibhava niratiśaya nirañjana nirlepa niṣprapañca nirupama nirvikāra nirguṇa nityodita viśva viśvarūpa viśveśvara viśvasamuddharaṇa śuddhasūkṣma dhruva śāśvata śānta saṃvitsvarūpa paramānandamandira bhaktimandākinīmarāla svecchāśaktivyaktīkṛtanijaprasāra lakṣmīlatāvasanta madhuvadhūgaṇḍapāṇḍimaprada suramahiṣīvibhramavirāma ānandasyandarasendumaṇḍala akhaṇḍitaprasādamaṇḍitākhaṇḍala kaustubhaprabhāracitakamalākucakuṅkumabhaṅga apariṣvaṅgasaṅgamākulīkṛtasvarbhānubhāminīloka daṃṣṭrendukalālekhāyitavasudhābhirāmamahāvarāha hiraṇyakaśipukānanadavānala vāmanalīlāsaṃpadavāmanīkṛtasuraiśvarya caraṇanakhamayūkhāyitasvarvāhinīpravāha kṣatrakṣayādhvaroddīpitakuṭhārānala daśavadanavadanakandukavinodānandita kāliyakulakamalinīkuñjara rukmiṇīkapoladantapattrīkṛtapāñcajanyaprabhāpura vidrumadrumāyitakaiṭabharudhirāruṇorustambha brahmapadmapadmākaraturagamukhakhalīnakhanakhanāyamānasāmavedoccāra /
Devīkālottarāgama
DevīĀgama, 1, 52.2 akāyo nirguṇo hyātmā so 'hamasmi na saṃśayaḥ //
Garuḍapurāṇa
GarPur, 1, 114, 58.1 eko hi guṇavānputro nirguṇena śatena kim /
Hitopadeśa
Hitop, 0, 23.2 dhanurvaṃśaviśuddho 'pi nirguṇaḥ kiṃ kariṣyati //
Hitop, 0, 43.2 asmiṃs tu nirguṇaṃ gotre nāpatyam upajāyate /
Hitop, 0, 46.1 guṇā guṇajñeṣu guṇā bhavanti te nirguṇaṃ prāpya bhavanti doṣāḥ /
Hitop, 1, 62.2 nirguṇeṣv api sattveṣu dayāṃ kurvanti sādhavaḥ /
Hitop, 3, 12.2 mahān apy alpatāṃ yāti nirguṇe guṇavistaraḥ /
Mātṛkābhedatantra
MBhT, 3, 5.2 saiva sākṣād guṇamayo nirguṇo jīva ucyate //
Narmamālā
KṣNarm, 1, 8.1 vyāpine janmahīnāya nirguṇāya kalābhṛte /
Rasamañjarī
RMañj, 1, 3.2 tvāmīśaṃ karuṇārṇavaṃ śaraṇadaṃ vidyānidhiṃ nirguṇaṃ sūtendraṃ girijāpatiṃ śaśidharaṃ māṅgalyadevaṃ namaḥ /
Rasendracintāmaṇi
RCint, 1, 1.2 tvāmīśaṃ karuṇārṇavaṃ śaraṇadaṃ vidyānidhiṃ nirguṇaṃ bhūteśaṃ girijāpatiṃ śaśidharaṃ māṅgalyadevaṃ namaḥ /
Rasārṇava
RArṇ, 2, 116.1 niṣprapañcaṃ nirādhāraṃ nirguṇaṃ guṇagocaram /
Rājanighaṇṭu
RājNigh, Mūl., 40.2 pittāsradāhakṛcchraghnaṃ rucikṛt parva nirguṇam //
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 41.1 saguṇaṃ nirguṇaṃ sākṣāt nirākāraṃ ca mūrtimat /
Ānandakanda
ĀK, 1, 20, 160.1 dhyānaṃ dvidheti vikhyātaṃ saguṇaṃ nirguṇaṃ priye /
ĀK, 1, 20, 160.2 saguṇaṃ varṇasahitaṃ nirguṇaṃ varṇavarjitam //
ĀK, 1, 20, 171.1 nirguṇaṃ nirapāyaṃ ca śivaṃ śāntaṃ parātparam /
ĀK, 1, 20, 186.2 niścalaṃ nirmalaṃ nityaṃ nirguṇaṃ vyoma cinmayam //
Āryāsaptaśatī
Āsapt, 2, 313.1 nirguṇa iti mṛta iti ca dvāvekārthābhidhāyinau viddhi /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 5, 1.2 evamprabhāvairiti prabhāvād raukṣyādikārakair dhāvanajāgaraṇādibhiḥ prabhāvābhidhānaṃ ca karmaṇāṃ nirguṇatvāt /
ĀVDīp zu Ca, Sū., 26, 114, 1.0 saṃgrahe dravyasaṃkhyā rasāśrayā iti bhedaścaiṣām ityādinā rasasaṃkhyā hi paramārthato dravyasaṃkhyaiva nirguṇatvād rasānām iti bhāvaḥ //
Haribhaktivilāsa
HBhVil, 5, 365.1 yad āmananti vedāntā brahma nirguṇam acyutam /
Mugdhāvabodhinī
MuA zu RHT, 4, 12.2, 7.1 nirguṇaṃ lakṣayitvā tu punar dhāmyo yathāvatā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 98, 6.3 saguṇo nirguṇo vāpi dhanāḍhyo vāpyakiṃcanaḥ //
Sātvatatantra
SātT, 4, 12.2 nirguṇatvād akhaṇḍatvād ānandatvād dvijottama //
SātT, 4, 14.2 sā nirguṇajñānamayī sākṣād api garīyasī //
SātT, 4, 21.2 bhūteṣu bhagavaddṛṣṭyā nirguṇā bhaktir ucyate //
SātT, 4, 22.1 labdhvā tāṃ nirguṇāṃ bhaktiṃ muktiṃ cāpi na manyate /
SātT, 4, 48.1 nirguṇāyāṃ prāṇihiṃsā bhāgavatyām ahaṃkṛtiḥ /
SātT, 4, 53.1 nirguṇā bhaktiniṣṭhena kāryā bhūtadayā sadā /
SātT, 4, 69.2 na hiṃsanti tadā muktā nirguṇā bhagavatparāḥ //
SātT, 4, 86.1 tathāpi nirguṇā ye ca ye ca bhāgavatā matāḥ /