Occurrences

Mahābhārata
Kūrmapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Hitopadeśa
Rasārṇava
Rājanighaṇṭu
Toḍalatantra
Ānandakanda

Mahābhārata
MBh, 6, BhaGī 13, 14.2 asaktaṃ sarvabhṛccaiva nirguṇaṃ guṇabhoktṛ ca //
MBh, 12, 198, 9.2 tadā sarvaguṇān hitvā nirguṇaṃ pratipadyate //
MBh, 12, 296, 4.1 na tveva budhyate 'vyaktaṃ saguṇaṃ vātha nirguṇam /
MBh, 12, 304, 9.2 prāṇāyāmo hi saguṇo nirguṇaṃ dhāraṇaṃ manaḥ //
MBh, 12, 306, 101.1 yasyāvyaktaṃ na viditaṃ saguṇaṃ nirguṇaṃ punaḥ /
MBh, 12, 339, 17.1 draṣṭā draṣṭavyaṃ śrāvitā śrāvaṇīyaṃ jñātā jñeyaṃ saguṇaṃ nirguṇaṃ ca /
MBh, 13, 131, 51.2 nirguṇaṃ nirmalaṃ brahma yatra tiṣṭhati sa dvijaḥ //
MBh, 14, 47, 2.2 nirdvaṃdvaṃ nirguṇaṃ nityam acintyaṃ guhyam uttamam //
Kūrmapurāṇa
KūPur, 1, 11, 52.1 śubhaṃ nirañjanaṃ śuddhaṃ nirguṇaṃ dvaitavarjitam /
KūPur, 2, 3, 5.2 nirguṇaṃ paramaṃ vyoma tajjñānaṃ sūrayo viduḥ //
KūPur, 2, 10, 2.2 nirguṇaṃ śuddhavijñānaṃ tad vai paśyanti sūrayaḥ //
Viṣṇupurāṇa
ViPur, 1, 14, 38.1 avikāram ajaṃ śuddhaṃ nirguṇaṃ yan nirañjanam /
Viṣṇusmṛti
ViSmṛ, 97, 17.2 aśaktaṃ sarvabhṛccaiva nirguṇaṃ guṇabhoktṛ ca //
Bhāgavatapurāṇa
BhāgPur, 3, 32, 28.1 jñānam ekaṃ parācīnair indriyair brahma nirguṇam /
Hitopadeśa
Hitop, 0, 43.2 asmiṃs tu nirguṇaṃ gotre nāpatyam upajāyate /
Rasārṇava
RArṇ, 2, 116.1 niṣprapañcaṃ nirādhāraṃ nirguṇaṃ guṇagocaram /
Rājanighaṇṭu
RājNigh, Mūl., 40.2 pittāsradāhakṛcchraghnaṃ rucikṛt parva nirguṇam //
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 41.1 saguṇaṃ nirguṇaṃ sākṣāt nirākāraṃ ca mūrtimat /
Ānandakanda
ĀK, 1, 20, 160.1 dhyānaṃ dvidheti vikhyātaṃ saguṇaṃ nirguṇaṃ priye /
ĀK, 1, 20, 160.2 saguṇaṃ varṇasahitaṃ nirguṇaṃ varṇavarjitam //
ĀK, 1, 20, 186.2 niścalaṃ nirmalaṃ nityaṃ nirguṇaṃ vyoma cinmayam //