Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Divyāvadāna
Kūrmapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Viṣṇupurāṇa
Bhāratamañjarī
Hitopadeśa
Kālikāpurāṇa
Rasaprakāśasudhākara
Rasārṇava
Vetālapañcaviṃśatikā
Śukasaptati
Śyainikaśāstra
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 8, 10.2 rudannahaṃ tena tu nirjane vane gṛhasthaveṣaśca visarjitāviti //
Mahābhārata
MBh, 1, 46, 26.2 etat tu śrotum icchāmi aṭavyāṃ nirjane vane /
MBh, 1, 66, 12.8 nirjane vipine 'raṇye śakuntaiḥ parivāritām /
MBh, 1, 66, 14.1 nirjane ca vane yasmācchakuntaiḥ parirakṣitā /
MBh, 1, 78, 9.10 kena kāryeṇa samprāpto nirjanaṃ gahanaṃ vanam /
MBh, 1, 160, 34.2 kathaṃ ca nirjane 'raṇye carasyekā śucismite //
MBh, 1, 160, 38.2 kāmārtaṃ nirjane 'raṇye pratyabhāṣata kiṃcana //
MBh, 1, 173, 7.1 araṇyaṃ nirjanaṃ gatvā sadāraḥ paricakrame /
MBh, 3, 25, 2.1 dvādaśemāḥ samāsmābhir vastavyaṃ nirjane vane /
MBh, 3, 61, 12.3 kva nu rājan gato 'sīha tyaktvā māṃ nirjane vane //
MBh, 3, 62, 12.2 yo 'pi me nirjane 'raṇye samprāpto 'yaṃ janārṇavaḥ /
MBh, 3, 248, 8.2 tiṣṭhantīm āśramadvāri draupadīṃ nirjane vane //
MBh, 4, 24, 10.1 nirjane mṛgasaṃkīrṇe nānādrumalatāvṛte /
MBh, 5, 8, 20.1 suduṣkaraṃ kṛtaṃ rājannirjane vasatā vane /
MBh, 5, 174, 10.2 tvām ihaikākinīṃ dṛṣṭvā nirjane gahane vane /
MBh, 5, 192, 19.2 jagāma bhavanaṃ tyaktvā gahanaṃ nirjanaṃ vanam //
MBh, 9, 64, 15.2 katham eko 'dya rājendra tiṣṭhase nirjane vane //
MBh, 10, 16, 11.1 nirjanān asahāyastvaṃ deśān pravicariṣyasi /
MBh, 11, 1, 6.3 nirjaneyaṃ vasumatī śūnyā saṃprati kevalā //
MBh, 12, 139, 21.2 parasparabhayāccaiva śūnyabhūyiṣṭhanirjanā //
MBh, 14, 19, 34.1 saṃniyamyendriyagrāmaṃ nirghoṣe nirjane vane /
MBh, 15, 28, 3.1 kathaṃ nu rājā vṛddhaḥ sa vane vasati nirjane /
MBh, 15, 47, 3.1 yājakās tu tatas tasya tān agnīn nirjane vane /
Rāmāyaṇa
Rām, Bā, 47, 11.2 purāṇaṃ nirjanaṃ ramyaṃ papraccha munipuṃgavam //
Rām, Ay, 32, 6.2 tau rāmam anugacchetāṃ vasantaṃ nirjane vane //
Rām, Ay, 54, 9.2 tathaiva ramate sītā nirjaneṣu vaneṣv api //
Rām, Ay, 96, 21.2 rāmapatnī kathaṃ duḥkhaṃ samprāptā nirjane vane //
Rām, Ay, 99, 8.1 so 'haṃ vanam idaṃ prāpto nirjanaṃ lakṣmaṇānvitaḥ /
Rām, Ki, 6, 1.2 hanumān yannimittaṃ tvaṃ nirjanaṃ vanam āgataḥ //
Rām, Su, 14, 19.2 acintayitvā duḥkhāni praviṣṭā nirjanaṃ vanam //
Rām, Yu, 106, 6.2 tvayā virahitā dīnā vivaśā nirjanād vanāt //
Daśakumāracarita
DKCar, 1, 1, 54.1 nirjane vane kiṃnimittaṃ rudyate tvayā iti pṛṣṭā sā karasaroruhairaśru pramṛjya sagadgadaṃ māmavocan mune lāvaṇyajitapuṣpasāyake mithilānāyake kīrtivyāptasudharmaṇi nijasuhṛdo magadharājasya sīmantinīsīmantamahotsavāya putradārasamanvite puṣpapuramupetya kaṃcana kālam adhivasati samārādhitagirīśo mālavādhīśo magadharājaṃ yoddhumabhyagāt //
DKCar, 2, 7, 87.0 ahaṃ ca nirgatya nirjane niśīthe sarastīrarandhranilīnaḥ sannīṣacchidradattakarṇaḥ sthitaḥ //
Divyāvadāna
Divyāv, 18, 600.1 sa dārako gūḍhaśastro bhūtvā arhantaṃ bhojayituṃ mātrā saha nirjanaṃ gṛhaṃ kṛtvā sa cārhadbhikṣurbhuktvā tasmādgṛhādviśrabdhacārakrameṇa pratinirgataḥ //
Kūrmapurāṇa
KūPur, 1, 9, 7.1 tatra nārāyaṇo devo nirjane nirupaplave /
KūPur, 1, 9, 14.1 asminnekārṇave ghore nirjane tamasāvṛte /
KūPur, 1, 20, 38.1 tatrātha nirjane deśe vṛkṣamūle śucismitām /
Nāradasmṛti
NāSmṛ, 1, 2, 30.1 araṇye nirjane rātrāv antarveśmani sāhase /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 9.1, 3.0 śūnyaṃ viviktaṃ nirjanamityarthaḥ //
Viṣṇupurāṇa
ViPur, 3, 18, 77.1 bhūyastato vṛkaṃ jātaṃ gatvā taṃ nirjane vane /
Bhāratamañjarī
BhāMañj, 1, 245.2 jātamātrāṃ ca tatyāja nirjane mālinītaṭe //
Hitopadeśa
Hitop, 1, 5.5 kuto 'tra nirjane vane taṇḍulakaṇānāṃ sambhavaḥ /
Hitop, 1, 115.3 tato mantharaḥ sādaraṃ hiraṇyakaṃ sampūjyāha bhadra ātmano nirjanavanāgamanakāraṇam ākhyātum arhasi /
Hitop, 1, 145.1 ity ālocyāhaṃ nirjanavanam āgataḥ /
Hitop, 1, 186.3 atha mantharo brūte sakhe mṛga kena trāsito 'si asmin nirjane vane kadācit kiṃ vyādhāḥ saṃcaranti /
Kālikāpurāṇa
KālPur, 55, 87.2 śilā praśastā pūjāyāṃ sthaṇḍilaṃ nirjanaṃ tathā //
Rasaprakāśasudhākara
RPSudh, 1, 63.2 nirvāte nirjane deśe dhārayed divasatrayam //
RPSudh, 2, 87.1 nirvāte nirjane deśe tridinaṃ sthāpayettataḥ /
Rasārṇava
RArṇ, 18, 145.1 nivāte nirjane sthāne bhūgṛhe nirupadrave /
Vetālapañcaviṃśatikā
VetPV, Intro, 28.2 araṇye nirjane sthāne tatra mantro vidhīyate //
VetPV, Intro, 30.1 rājñā nirjanaṃ kṛtam yoginoktam deva asyāṃ kṛṣṇacaturdaśyāṃ godānadītīre mahāśmaśāne mantrasādhanaṃ kariṣyāmi //
Śukasaptati
Śusa, 7, 5.2 anyadā sa nirjane pradeśe prasiddhe śivacatvare karālāyāḥ śmaśāne ca paribhramya pariśrāntaḥ kapilakamaṭham apaśyat /
Śyainikaśāstra
Śyainikaśāstra, 5, 43.2 eṣāṃ śākhārujārtānāṃ andhakāre 'tinirjane //
Gheraṇḍasaṃhitā
GherS, 3, 90.1 virale nirjane deśe sthitvā caikāgramānasaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 54.2 niryāpayāmāsa girer mūrdhni nirjanabhīkare //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 85, 30.1 mṛgarūpī dvijo madhye carate nirjane vane /