Occurrences

Vasiṣṭhadharmasūtra
Mahābhārata
Manusmṛti
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kāmasūtra
Kāvyādarśa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Tantrākhyāyikā
Śatakatraya
Ṛtusaṃhāra
Gītagovinda
Narmamālā
Rasārṇava
Ānandakanda
Āryāsaptaśatī
Skandapurāṇa (Revākhaṇḍa)

Vasiṣṭhadharmasūtra
VasDhS, 6, 24.2 paiśunyaṃ nirdayatvaṃ ca jānīyācchūdralakṣaṇam //
Mahābhārata
MBh, 1, 8, 7.2 apsarā menakā brahman nirdayā nirapatrapā /
MBh, 12, 149, 47.2 prayatnāt prāpyate hyarthaḥ kasmād gacchatha nirdayāḥ //
MBh, 13, 132, 49.1 nirdayaḥ sarvabhūtānāṃ nityam udvegakārakaḥ /
Manusmṛti
ManuS, 9, 235.2 nirdayā nirnamaskārās tan manor anuśāsanam //
Bodhicaryāvatāra
BoCA, 5, 67.1 evaṃ te rakṣataścāpi mṛtyurācchidya nirdayaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 30.2 pitṛghātin mriyasveti nirdayaṃ nirabhartsayat //
BKŚS, 18, 285.2 na tasyai nirdayenāpi sindhunā dattam antaram //
BKŚS, 28, 77.1 athavā tvaṃ parādhīnā bhartaiva tava nirdayaḥ /
BKŚS, 28, 89.1 nirdayāliṅganakṣobhād idaṃ vicchedam eṣyati /
Daśakumāracarita
DKCar, 2, 5, 10.1 diṣṭyā cānucchiṣṭayauvanā yataḥ saukumāryamāgatāḥ santo 'pi saṃhatā ivāvayavāḥ prasnigdhatamāpi pāṇḍutānuviddheva dehacchaviḥ smarapīḍānabhijñatayā nātiviśadarāgo mukhe vidrumadyutiradharamaṇiḥ anatyāpūrṇam āraktamūlaṃ campakakuḍmaladalam iva kaṭhoraṃ kapolatalam anaṅgabāṇapātamuktāśaṅkaṃ ca visrabdhamadhuraṃ supyate na caitadvakṣaḥsthalaṃ nirdayavimardavistāritamukhastanayugalam asti cānatikrāntaśiṣṭamaryādacetaso mamāsyāmāsaktiḥ //
DKCar, 2, 6, 48.1 praśāntaṃ ca taṃ nirdayaprahārairudapātayat //
DKCar, 2, 7, 25.0 sa cāhaṃ dehajenākarṇākṛṣṭasāyakāsanena cetasyatinirdayaṃ tāḍitas tatkaṭākṣakālāyasanigaḍagāḍhasaṃyataḥ kiṅkarānananihitadṛṣṭiragādiṣam yatheyaṃ rathacaraṇajaghanā kathayati tathā cennācareyam nayeta nakrakatenaḥ kṣaṇenaikenākīrtanīyāṃ daśām //
DKCar, 2, 7, 90.0 kharatarakāladaṇḍaghaṭṭanāticaṇḍaiśca karacaraṇaghātairnirdayadattanigrahaḥ kṣaṇenaikenājahātsa ceṣṭām //
Harṣacarita
Harṣacarita, 1, 31.1 dṛṣṭvā ca tāṃ tathā hasantīṃ sa muniḥ āḥ pāpakāriṇi durgṛhītavidyālavāvalepadurvidagdhe mām upahasasīty uktvā śiraḥkampaśīryamāṇabandhaviśarāror unmiṣatpiṅgalimno jaṭākalāpasya rociṣā siñcanniva roṣadahanadraveṇa daśa diśaḥ kṛtakālasaṃnidhānām ivāndhakāritalalāṭapaṭṭāṣṭāpadām antakāntaḥpuramaṇḍanapatrabhaṅgamakarikāṃ bhrukuṭim ābadhnan atilohitena cakṣuṣāmarṣadevatāyai svarudhiropahāramiva prayacchan nirdayadaṣṭadaśanacchadabhayapalāyamānām iva vācaṃ rundhan dantāṃśucchalena aṃsāvasraṃsinaḥ śāpaśāsanapaṭṭasyeva grathnan granthim anyathā kṛṣṇājinasya svedakaṇapratibimbitaiḥ śāpaśaṅkāśaraṇāgatair iva surāsuramunibhiḥ pratipannasarvāvayavaḥ kopakampataralitāṅgulinā kareṇa prasādanalagnām akṣaramālām ivākṣamālām ākṣipya kāmaṇḍalavena vāriṇā samupaspṛśya śāpajalaṃ jagrāha //
Harṣacarita, 1, 176.1 svapnāsāditadvitīyadarśanā cākarṇākṛṣṭakārmukeṇa manasi nirdayamatāḍyata makaraketunā //
Kirātārjunīya
Kir, 9, 72.1 dhārṣṭyalaṅghitayathocitabhūmau nirdayaṃ vilulitālakamālye /
Kāmasūtra
KāSū, 2, 8, 5.8 alake cumbanārtham enāṃ nirdayam avalambet /
KāSū, 2, 9, 15.1 tathābhūtam eva rāgavaśād ardhapraviṣṭaṃ nirdayam avapīḍyāvapīḍya muñcet /
Kāvyādarśa
KāvĀ, 1, 57.2 manmano manmathākrāntaṃ nirdayaṃ hantum udyatam //
KāvĀ, 1, 64.1 kāmaṃ kandarpacāṇḍālo mayi vāmākṣi nirdayaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 92.1 mukhendur api te caṇḍi māṃ nirdahati nirdayam /
Liṅgapurāṇa
LiPur, 1, 78, 24.1 bhavanti duḥkhitāḥ sarve nirdayā munisattamāḥ /
Matsyapurāṇa
MPur, 136, 37.1 śaktibhirbhinnahṛdayā nirdayā iva pātitāḥ /
MPur, 150, 46.1 tato muṣṭibhiranyonyaṃ nirdayau tau nijaghnatuḥ /
Meghadūta
Megh, Uttarameghaḥ, 47.1 mām ākāśapraṇihitabhujaṃ nirdayāśleṣahetor labdhāyās te kathamapi mayā svapnasaṃdarśaneṣu /
Tantrākhyāyikā
TAkhy, 2, 207.1 punar api cirād baddhāśaḥ samāśvasya dīnārāntikam upaśliṣṭas tena nirdayenaivaṃ śirasy abhihataḥ yenādyāpi svapnagatānām api tādṛśānām udvije //
Śatakatraya
ŚTr, 3, 75.2 cetas tān apahāya yāhi bhavanaṃ devasya viśveśitur nirdauvārikanirdayoktyaparuṣaṃ niḥsomaśarmapradam //
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 13.2 saṃsūcyate nirdayamaṅganānāṃ ratopabhogo navayauvanānām //
Gītagovinda
GītGov, 2, 10.2 pīnaghanastanamaṇḍalamardananirdayahṛdayakapāṭam //
GītGov, 7, 54.1 na āyātaḥ sakhi nirdayaḥ yadi śaṭhaḥ tvam dūti kim dūyase svacchandam bahuvallabhaḥ saḥ ramate kim tatra te dūṣaṇam /
GītGov, 8, 14.2 prathayati pūtanikā eva vadhūvadhanirdayabālacaritram //
Narmamālā
KṣNarm, 3, 42.2 kaṣantī kaṭimā..bhī raṇḍā nirdayamohanaiḥ //
Rasārṇava
RArṇ, 2, 15.2 bahvāśinī ca duścittā koṭarākṣī ca nirdayā /
Ānandakanda
ĀK, 1, 12, 107.1 visṛjestvaṃ yadi tadā bhavantaṃ hanmi nirdayā /
Āryāsaptaśatī
Āsapt, 2, 385.1 parapatinirdayakulaṭāśoṣita śaṭha neṣyatā na kopena /
Āsapt, 2, 394.1 parapaṭa iva rajakībhir malino bhuktvāpi nirdayaṃ tābhiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 48.2 nirdayaṃ jvalate vahnirhāhākāro mahānabhūt /
SkPur (Rkh), Revākhaṇḍa, 28, 64.2 teṣāṃ gṛhe tathā vahnirjvalate nirdayo nṛpa /