Occurrences

Vaikhānasagṛhyasūtra
Buddhacarita
Mahābhārata
Saundarānanda
Bodhicaryāvatāra
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara

Vaikhānasagṛhyasūtra
VaikhGS, 1, 1, 12.0 nārāyaṇaparāyaṇo nirdvaṃdvo muniḥ //
Buddhacarita
BCar, 12, 47.2 viviktaṃ sevate vāsaṃ nirdvandvaḥ śāstravitkṛtī //
Mahābhārata
MBh, 1, 73, 36.2 acintyaṃ brahma nirdvaṃdvam aiśvaraṃ hi balaṃ mama /
MBh, 1, 73, 36.6 mama vidyā hi nirdvaṃdvā /
MBh, 1, 80, 9.13 nirdvaṃdvo nirmamo bhūtvā cariṣyāmi mṛgaiḥ saha //
MBh, 1, 86, 16.2 yadā bhavati nirdvaṃdvo munir maunaṃ samāsthitaḥ /
MBh, 1, 110, 9.2 nirāśīr nirnamaskāro nirdvandvo niṣparigrahaḥ //
MBh, 3, 224, 6.2 bhartṛbhiḥ saha bhoktavyā nirdvaṃdveti śrutaṃ mayā //
MBh, 3, 224, 12.2 prīyate bhāvanirdvaṃdvā tebhyaś ca vigatajvarā //
MBh, 4, 25, 7.2 rājyaṃ nirdvandvam avyagraṃ niḥsapatnaṃ ciraṃ bhavet //
MBh, 6, BhaGī 2, 45.2 nirdvaṃdvo nityasattvastho niryogakṣema ātmavān //
MBh, 6, BhaGī 5, 3.2 nirdvaṃdvo hi mahābāho sukhaṃ bandhātpramucyate //
MBh, 12, 7, 36.1 sa dhanaṃjaya nirdvaṃdvo munir jñānasamanvitaḥ /
MBh, 12, 9, 14.2 nirāśīr nirmamo bhūtvā nirdvaṃdvo niṣparigrahaḥ //
MBh, 12, 16, 8.2 parasparaṃ tayor janma nirdvaṃdvaṃ nopalabhyate //
MBh, 12, 17, 17.2 nirdvaṃdvena vimuktena mokṣaṃ samanupaśyatā //
MBh, 12, 118, 20.1 nāhaṃvādī na nirdvaṃdvo na yatkiṃcanakārakaḥ /
MBh, 12, 188, 4.1 nirdvaṃdvā nityasattvasthā vimuktā nityam āśritāḥ /
MBh, 12, 189, 16.1 arāgamoho nirdvaṃdvo na śocati na sajjate /
MBh, 12, 192, 122.2 brahmabhūtaḥ sa nirdvaṃdvaḥ sukhī śānto nirāmayaḥ //
MBh, 12, 199, 19.2 avyayatvācca nirdvaṃdvaṃ dvaṃdvābhāvāt tataḥ param //
MBh, 12, 211, 7.2 suparyavasitārthaś ca nirdvaṃdvo naṣṭasaṃśayaḥ //
MBh, 12, 228, 33.1 nirmamaścānahaṃkāro nirdvaṃdvaśchinnasaṃśayaḥ /
MBh, 12, 228, 38.2 evaṃ bhavati nirdvaṃdvo brahmāṇaṃ cādhigacchati //
MBh, 12, 261, 2.1 nirdvaṃdvā nirnamaskārā nirāśīrbandhanā budhāḥ /
MBh, 12, 290, 75.3 paramā sā gatiḥ pārtha nirdvaṃdvānāṃ mahātmanām //
MBh, 12, 290, 91.2 paraṃ nārāyaṇātmānaṃ nirdvaṃdvaṃ prakṛteḥ param //
MBh, 12, 290, 97.1 anādimadhyanidhanaṃ nirdvaṃdvaṃ kartṛ śāśvatam /
MBh, 12, 292, 5.1 dvaṃdvam eti ca nirdvaṃdvastāsu tāsviha yoniṣu /
MBh, 12, 308, 31.1 seyaṃ paramikā buddhiḥ prāptā nirdvaṃdvatā mayā /
MBh, 12, 313, 19.2 nirdvaṃdvo vītarāgātmā brahmāśramapade vaset //
MBh, 12, 313, 30.2 vihāya dehaṃ nirmukto nirdvaṃdvaḥ praśamaṃ gataḥ //
MBh, 12, 313, 36.2 samo bhavati nirdvaṃdvo brahma sampadyate tadā //
MBh, 12, 326, 42.1 nirguṇo niṣkalaścaiva nirdvaṃdvo niṣparigrahaḥ /
MBh, 12, 330, 57.2 kūṭasthaṃ kartṛnirdvaṃdvam akarteti ca yaṃ viduḥ //
MBh, 13, 30, 12.1 ekārāmo hyahaṃ śakra nirdvaṃdvo niṣparigrahaḥ /
MBh, 13, 111, 5.1 nirmamā nirahaṃkārā nirdvaṃdvā niṣparigrahāḥ /
MBh, 13, 129, 40.2 nirdvaṃdvāḥ satpathaṃ prāptā vālakhilyāstapodhanāḥ //
MBh, 13, 130, 50.1 sādhayitvātmanātmānaṃ nirdvaṃdvo niṣparigrahaḥ /
MBh, 13, 130, 52.2 ātmanyātmānam ādhāya nirdvaṃdvo niṣparigrahaḥ //
MBh, 13, 131, 30.1 ṛtavāg anahaṃvādī nirdvaṃdvaḥ śamakovidaḥ /
MBh, 13, 136, 13.1 vimuktā dhutapāpmāno nirdvaṃdvā niṣparigrahāḥ /
MBh, 14, 12, 1.3 parasparaṃ tayor janma nirdvaṃdvaṃ nopalabhyate //
MBh, 14, 19, 5.2 nirdvaṃdvo vītarāgātmā sarvato mukta eva saḥ //
MBh, 14, 19, 7.2 dhātukṣayapraśāntātmā nirdvaṃdvaḥ sa vimucyate //
MBh, 14, 20, 10.1 yatra tad brahma nirdvaṃdvaṃ yatra somaḥ sahāgninā /
MBh, 14, 24, 13.1 nirdvaṃdvam iti yat tvetat tanme nigadataḥ śṛṇu //
MBh, 14, 28, 23.2 bhāvair etair vimuktasya nirdvaṃdvasya nirāśiṣaḥ //
MBh, 14, 43, 40.1 nirdvaṃdvo nirnamaskāro niḥsvadhākāra eva ca /
MBh, 14, 46, 43.1 nirdvaṃdvo nirnamaskāro niḥsvāhākāra eva ca /
MBh, 14, 47, 2.2 nirdvaṃdvaṃ nirguṇaṃ nityam acintyaṃ guhyam uttamam //
MBh, 14, 47, 10.1 nirdvaṃdvo nirnamaskāro niḥsvadhākāra eva ca /
MBh, 14, 49, 10.2 nirdvaṃdvo niṣkalo nityaḥ kṣetrajño nirguṇātmakaḥ //
Saundarānanda
SaundĀ, 14, 51.1 yadi dvandvārāme jagati viṣayavyagrahṛdaye vivikte nirdvandvo viharati kṛtī śāntahṛdayaḥ /
Bodhicaryāvatāra
BoCA, 10, 28.2 nirdvaṃdvā nirupāyāstāḥ santu svādhīnavṛttayaḥ //
Harivaṃśa
HV, 16, 24.2 āsan vanecarāḥ kṣāntā nirdvandvā niṣparigrahāḥ //
Kūrmapurāṇa
KūPur, 1, 1, 102.1 tyaktvā putrādiṣu snehaṃ nirdvandvo niṣparigrahaḥ /
KūPur, 2, 27, 14.2 na druhyet sarvabhūtāni nirdvandvo nirbhayo bhavet //
KūPur, 2, 28, 6.1 yaḥ sarvasaṅganirmukto nirdvandvaścaiva nirbhayaḥ /
KūPur, 2, 28, 10.1 nirmamo nirbhayaḥ śānto nirdvandvaḥ parṇabhojanaḥ /
KūPur, 2, 31, 39.1 yasya vedavidaḥ śāntā nirdvandvā brahmacāriṇaḥ /
Liṅgapurāṇa
LiPur, 1, 6, 16.1 nirdvaṃdvā vītarāgāś ca viśvātmāno bhavātmajāḥ /
LiPur, 1, 17, 54.2 nirdvandvaṃ kevalaṃ śūnyaṃ bāhyābhyantaravarjitam //
LiPur, 1, 95, 23.2 vāgatīto nirālaṃbo nirdvandvo nirupaplavaḥ //
Matsyapurāṇa
MPur, 27, 36.2 acintyaṃ brahma nirdvaṃdvamaiśvaraṃ hi balaṃ mama //
MPur, 40, 16.2 yadā bhavati nirdvaṃdvo munirmaunaṃ samāsthitaḥ /
MPur, 124, 96.1 nirdvaṃdvā nirabhīmānā nistandrā niṣparigrahāḥ /
Viṣṇupurāṇa
ViPur, 2, 8, 84.1 nirdvaṃdvā nirabhīmānā nistandrā niṣparigrahāḥ /
ViPur, 4, 10, 29.2 nirdvandvo nirmamo bhūtvā cariṣyāmi mṛgaiḥ saha //
ViPur, 5, 30, 7.2 triguṇātīta nirdvandva śuddha sarvahṛdisthita //
Aṣṭāvakragīta
Aṣṭāvakragīta, 3, 14.1 antastyaktakaṣāyasya nirdvandvasya nirāśiṣaḥ /
Aṣṭāvakragīta, 16, 8.2 nirdvandvo bālavad dhīmān evam eva vyavasthitaḥ //
Aṣṭāvakragīta, 18, 87.1 akiṃcanaḥ kāmacāro nirdvandvaś chinnasaṃśayaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 24, 44.1 nirahaṃkṛtir nirmamaś ca nirdvaṃdvaḥ samadṛk svadṛk /
BhāgPur, 4, 1, 19.2 atiṣṭhad ekapādena nirdvandvo 'nilabhojanaḥ //
Bhāratamañjarī
BhāMañj, 13, 995.1 vicchinnakarmā nirdvandvaḥ puṇyapāpavivarjitaḥ /
BhāMañj, 18, 16.1 tatraiva tasthau nirdvandvo nindandurlalitaṃ vidheḥ /
Kathāsaritsāgara
KSS, 3, 3, 150.2 tadvadanyonyahitakṛnnirdvandvaṃ hṛdayaṃ hi vām //