Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Daśakumāracarita
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Narmamālā
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 82, 5.11 rūpavantam arūpī ca dhanavantaṃ ca nirdhanaḥ /
MBh, 1, 197, 29.12 ārūḍhamūlāḥ pārthāśca daridrā nirdhanā iti /
MBh, 2, 68, 11.1 sūkṣmān prāvārān ajināni coditān dṛṣṭvāraṇye nirdhanān apratiṣṭhān /
MBh, 5, 70, 29.1 na tathā bādhyate kṛṣṇa prakṛtyā nirdhano janaḥ /
MBh, 12, 8, 15.1 patitaḥ śocyate rājannirdhanaścāpi śocyate /
MBh, 12, 149, 39.1 prājño vā yadi vā mūrkhaḥ sadhano nirdhano 'pi vā /
MBh, 12, 185, 12.2 sukhitā duḥkhitāḥ kecinnirdhanā dhanino 'pare //
MBh, 13, 32, 17.2 niḥsukhā nirdhanā ye ca tānnamasyāmi yādava //
MBh, 13, 130, 35.1 rājāno rājaputrāśca nirdhanā vā mahādhanāḥ /
MBh, 14, 48, 20.1 dhanāni kecid icchanti nirdhanatvaṃ tathāpare /
Manusmṛti
ManuS, 10, 96.2 taṃ rājā nirdhanaṃ kṛtvā kṣipram eva pravāsayet //
Rāmāyaṇa
Rām, Ay, 29, 23.2 nirdhano bahuputro 'smi rājaputra mahāyaśaḥ /
Rām, Ay, 34, 21.2 tava daivatam astv eṣa nirdhanaḥ sadhano 'pi vā //
Rām, Ār, 52, 24.2 rāmaṃ śarmopalapsyāmi dhanaṃ labdhveva nirdhanaḥ //
Rām, Utt, 5, 3.2 āsīd devavatī tuṣṭā dhanaṃ prāpyeva nirdhanaḥ //
Daśakumāracarita
DKCar, 1, 3, 5.1 vipro 'sau bahutanayo vidvānnirdhanaḥ sthaviraśca dānayogya iti tasmai karuṇāpūrṇamanā ratnamadām /
Kātyāyanasmṛti
KātySmṛ, 1, 567.1 nirdhanair anapatyais tu yat kṛtaṃ śauṇḍikādibhiḥ /
KātySmṛ, 1, 577.2 yoṣidgrāhaḥ sutābhāve putro vātyantanirdhanaḥ //
KātySmṛ, 1, 969.1 nirdhanā bandhane sthāpyā vadhaṃ naiva pravartayet /
KātySmṛ, 1, 973.2 nirdhanā prāptadoṣā strī tāḍanaṃ daṇḍam arhati //
Kūrmapurāṇa
KūPur, 2, 22, 86.1 api mūlaiḥ phalairvāpi prakuryānnirdhano dvijaḥ /
Liṅgapurāṇa
LiPur, 1, 43, 1.3 uṭajaṃ svaṃ jagāmāśu nidhiṃ labdhveva nirdhanaḥ //
LiPur, 1, 77, 73.2 śālipiṣṭādibhir vāpi padmamālikhya nirdhanaḥ //
Matsyapurāṇa
MPur, 154, 166.1 nirdhano durbhago mūrkhaḥ sarvalakṣaṇavarjitaḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 164.1 klāntasāhasikaśrāntanirdhanāntyāvasāyinaḥ /
Viṣṇusmṛti
ViSmṛ, 6, 30.1 nirdhanasya strīgrāhī //
Śatakatraya
ŚTr, 1, 15.1 śāstropaskṛtaśabdasundaragiraḥ śiṣyapradeyāgamā vikhyātāḥ kavayo vasanti viṣaye yasya prabhor nirdhanāḥ /
ŚTr, 1, 39.2 antaraṃ nābhijānāmi nirdhanasya mṛtasya ca //
Bhāgavatapurāṇa
BhāgPur, 4, 23, 33.2 aprajaḥ suprajatamo nirdhano dhanavattamaḥ //
Bhāratamañjarī
BhāMañj, 1, 1000.1 haranto bhārgavadhanaṃ nirdhanā eva te nṛpāḥ /
BhāMañj, 5, 267.1 nādaridro bhavetpāpī nāpāpī nirdhano bhavet /
BhāMañj, 5, 268.1 nirdhanā nirdhanā eva bhraṣṭaiśvaryastu śocyate /
BhāMañj, 5, 268.1 nirdhanā nirdhanā eva bhraṣṭaiśvaryastu śocyate /
BhāMañj, 13, 55.1 vyasurmuhūrtaṃ nidhano nirdhanastu sadā mṛtaḥ /
BhāMañj, 13, 720.1 dhanināṃ nirdhanānāṃ ca vibhāgaṃ sukhaduḥkhayoḥ /
BhāMañj, 13, 722.2 nirdhanaḥ sukhito nityaṃ yathāvāptakṛtakriyaḥ //
BhāMañj, 13, 728.2 nirdhanāddhanināmeva kṛcchrādduḥkhaviṣūcikā //
BhāMañj, 13, 739.2 vikalaśceti lokena nirdhanaśca na gaṇyate //
BhāMañj, 13, 1248.1 nirdhanāvajñayā tasmai tāṃ yadā na dadau nṛpaḥ /
Garuḍapurāṇa
GarPur, 1, 65, 31.1 nirdhanā viṣamair dīrghaiḥ pītopacitakair nṛpāḥ /
GarPur, 1, 65, 46.2 dīrghāyuḥ subhagaścaiva nirdhano viralāṅguliḥ //
GarPur, 1, 65, 74.1 nirdhanā dhanavantaśca ardhendusadṛśairnarāḥ /
GarPur, 1, 114, 14.2 kiṃ citraṃ yadi rūpayauvanavatī sādhvī bhavetkāminī taccitraṃ yadi nirdhano 'pi puruṣaḥ pāpaṃ na kuryāt kvacit //
Hitopadeśa
Hitop, 2, 3.3 śaśinas tulyavaṃśo 'pi nirdhanaḥ paribhūyate //
Kathāsaritsāgara
KSS, 1, 6, 49.2 evaṃ lakṣmīr iyaṃ prāptā nirdhanena satā mayā //
KSS, 2, 4, 92.1 kimayaṃ nirdhanaḥ putri sevyate puruṣastvayā /
KSS, 2, 4, 92.2 śavaṃ spṛśanti sujanā gaṇikā na tu nirdhanam //
KSS, 2, 4, 94.2 tadenaṃ nirdhanaṃ muñca mā kṛthā nāśamātmanaḥ //
KSS, 2, 4, 99.2 nirdhanena mamaikena kāmukenāvṛtaṃ gṛham //
Mātṛkābhedatantra
MBhT, 10, 14.2 nirdhanaḥ parameśāni yadi pūjādikaṃ caret //
Narmamālā
KṣNarm, 3, 101.1 svayamutthāya yātāyāṃ jāyāyāṃ nirdhano 'tha saḥ /
Śukasaptati
Śusa, 4, 2.7 tatra govindanāmā brāhmaṇo jaḍo nirdhanaśca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 96.1 nirdhanasyaiva carato na bhayaṃ vidyate kvacit /
SkPur (Rkh), Revākhaṇḍa, 84, 34.1 aputro labhate putraṃ nirdhano dhanamāpnuyāt /