Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ay, 19, 7.2 paralokabhayād bhīto nirbhayo 'stu pitā mama //
Rām, Ār, 24, 27.1 nivṛttās tu punaḥ sarve dūṣaṇāśrayanirbhayāḥ /
Rām, Ār, 29, 9.2 nirbhayā vicariṣyanti sarvato munayo vane //
Rām, Ār, 29, 14.1 dṛḍhaṃ khalv avalipto 'si bhayeṣv api ca nirbhayaḥ /
Rām, Ār, 34, 9.2 hatvā triśirasaṃ cāpi nirbhayā daṇḍakāḥ kṛtāḥ //
Rām, Ār, 54, 1.1 sā tathoktā tu vaidehī nirbhayā śokakarṣitā /
Rām, Ār, 54, 14.2 nirbhayo vīryam āśritya śūnye vasati daṇḍake //
Rām, Ki, 13, 9.1 mṛduśaṣpāṅkurāhārān nirbhayān vanagocarān /
Rām, Ki, 47, 15.2 dadṛśuḥ krūrakarmāṇam asuraṃ suranirbhayam //
Rām, Su, 1, 126.2 kramato yojanaśataṃ nirbhayasya bhaye sati //
Rām, Yu, 49, 31.2 iti vijñāya harayo bhaviṣyantīha nirbhayāḥ //
Rām, Yu, 59, 29.1 yasya bāhuṃ samāśritya laṅkā bhavati nirbhayā /
Rām, Yu, 80, 10.2 hatam indrajitaṃ dṛṣṭvā sukhaṃ svapsyanti nirbhayāḥ //
Rām, Utt, 2, 12.2 gatvāśramapadaṃ tasya vicacāra sunirbhayā //
Rām, Utt, 5, 15.2 surāsurān prabādhante varadānāt sunirbhayāḥ //
Rām, Utt, 25, 31.1 adya taṃ samare hatvā madhuṃ rāvaṇanirbhayam /
Rām, Utt, 29, 15.1 na hyeṣa hantuṃ śakyo 'dya varadānāt sunirbhayaḥ /
Rām, Utt, 30, 29.1 yasmānme dharṣitā patnī tvayā vāsava nirbhayam /
Rām, Utt, 36, 28.2 āśrameṣu maharṣīṇām aparādhyati nirbhayaḥ //
Rām, Utt, 42, 11.1 kathayasva ca viśrabdho nirbhayo vigatajvaraḥ /
Rām, Utt, 80, 14.1 samāśvasihi bhadraṃ te nirbhayo vigatajvaraḥ /