Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 110, 19.2 dehaṃ saṃdhārayiṣyāmi nirbhayaṃ mārgam āsthitaḥ //
MBh, 1, 133, 6.1 tatra kecid bruvanti sma brāhmaṇā nirbhayāstadā /
MBh, 2, 19, 41.2 advāreṇa praviṣṭāḥ stha nirbhayā rājakilbiṣāt //
MBh, 3, 158, 41.2 nirbhayaś cāpi śailāgre vasa tvaṃ saha bandhubhiḥ //
MBh, 3, 159, 9.2 nirbhayo bhīmaseno 'yaṃ taṃ śādhi puruṣarṣabha //
MBh, 5, 70, 3.1 tvāṃ hi mādhava saṃśritya nirbhayā mohadarpitam /
MBh, 6, 61, 62.1 pṛthivī nirbhayā deva tvatprasādāt sadābhavat /
MBh, 7, 45, 8.1 ekastu sukhasaṃvṛddho bālyād darpācca nirbhayaḥ /
MBh, 7, 61, 2.2 kathaṃ tat kilbiṣaṃ kṛtvā nirbhayā brūhi māmakāḥ //
MBh, 7, 100, 21.1 tathā prayatamāneṣu pāṇḍaveyeṣu nirbhayaḥ /
MBh, 7, 128, 11.1 tathā prayudhyamāneṣu pāṇḍaveyeṣu nirbhayaḥ /
MBh, 8, 28, 10.2 rājño dharmapradhānasya rāṣṭre vasati nirbhayaḥ //
MBh, 8, 40, 58.1 mṛgamadhye yathā siṃho dṛśyate nirbhayaś caran /
MBh, 8, 59, 6.2 nirbhayā bharataśreṣṭham abhyavartanta phalgunam //
MBh, 12, 9, 37.2 dehaṃ saṃsthāpayiṣyāmi nirbhayaṃ mārgam āsthitaḥ //
MBh, 12, 47, 36.1 apuṇyapuṇyoparame yaṃ punarbhavanirbhayāḥ /
MBh, 12, 57, 33.2 nirbhayā vicariṣyanti sa rājā rājasattamaḥ //
MBh, 12, 68, 32.2 nirbhayāḥ pratipadyante yadā rakṣati bhūmipaḥ //
MBh, 12, 112, 30.2 vanacaryā ca niḥsaṅgā nirbhayā niravagrahā //
MBh, 12, 117, 16.3 citrāṅgo visphuran hṛṣṭo vane vasati nirbhayaḥ //
MBh, 12, 136, 26.2 taṃ kālaṃ palito jñātvā vicacāra sunirbhayaḥ //
MBh, 12, 213, 1.3 kiṃ kurvannirbhayo loke siddhaścarati bhārata //
MBh, 12, 213, 4.2 vipāpmā nirbhayo dāntaḥ puruṣo vindate mahat //
MBh, 12, 220, 13.1 dṛṣṭvā tam avikārasthaṃ tiṣṭhantaṃ nirbhayaṃ balim /
MBh, 12, 220, 112.2 śūdrāśca brāhmaṇīṃ bhāryām upayāsyanti nirbhayāḥ //
MBh, 12, 228, 3.2 daśakarmasukhān arthān upāyāpāyanirbhayaḥ //
MBh, 12, 237, 21.1 evaṃ prajñānatṛptasya nirbhayasya manīṣiṇaḥ /
MBh, 12, 251, 14.2 na kiṃcit kasyacit kurvannirbhayaḥ śucir āvaset //
MBh, 12, 251, 16.1 muditaḥ śucir abhyeti sarvato nirbhayaḥ sadā /
MBh, 12, 253, 31.2 śakunau nirbhayau tatra ūṣatuścātmajaiḥ saha //
MBh, 12, 309, 13.1 adyakālikayā buddhyā dūre śva iti nirbhayāḥ /
MBh, 13, 41, 35.2 nirbhayo balavṛtraghnāccacāra vijane vane //
MBh, 13, 51, 32.1 niviṣṭaṃ gokulaṃ yatra śvāsaṃ muñcati nirbhayam /
MBh, 13, 75, 18.1 godaḥ śīlī nirbhayaścārghadātā na syād duḥkhī vasudātā ca kāmī /
MBh, 13, 145, 11.2 vivyādha kupito yajñaṃ nirbhayastu bhavastadā /