Occurrences

Kauṣītakagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Ratnaṭīkā
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasamañjarī
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Ānandakanda
Haṭhayogapradīpikā
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 12, 30.2 nirbhayās tu sukhaṃ vaidyāś caranty akṣayyavṛttayaḥ //
Carakasaṃhitā
Ca, Cik., 1, 18.1 nivāse nirbhaye śaste prāpyopakaraṇe pure /
Mahābhārata
MBh, 1, 110, 19.2 dehaṃ saṃdhārayiṣyāmi nirbhayaṃ mārgam āsthitaḥ //
MBh, 1, 133, 6.1 tatra kecid bruvanti sma brāhmaṇā nirbhayāstadā /
MBh, 2, 19, 41.2 advāreṇa praviṣṭāḥ stha nirbhayā rājakilbiṣāt //
MBh, 3, 158, 41.2 nirbhayaś cāpi śailāgre vasa tvaṃ saha bandhubhiḥ //
MBh, 3, 159, 9.2 nirbhayo bhīmaseno 'yaṃ taṃ śādhi puruṣarṣabha //
MBh, 5, 70, 3.1 tvāṃ hi mādhava saṃśritya nirbhayā mohadarpitam /
MBh, 6, 61, 62.1 pṛthivī nirbhayā deva tvatprasādāt sadābhavat /
MBh, 7, 45, 8.1 ekastu sukhasaṃvṛddho bālyād darpācca nirbhayaḥ /
MBh, 7, 61, 2.2 kathaṃ tat kilbiṣaṃ kṛtvā nirbhayā brūhi māmakāḥ //
MBh, 7, 100, 21.1 tathā prayatamāneṣu pāṇḍaveyeṣu nirbhayaḥ /
MBh, 7, 128, 11.1 tathā prayudhyamāneṣu pāṇḍaveyeṣu nirbhayaḥ /
MBh, 8, 28, 10.2 rājño dharmapradhānasya rāṣṭre vasati nirbhayaḥ //
MBh, 8, 40, 58.1 mṛgamadhye yathā siṃho dṛśyate nirbhayaś caran /
MBh, 8, 59, 6.2 nirbhayā bharataśreṣṭham abhyavartanta phalgunam //
MBh, 12, 9, 37.2 dehaṃ saṃsthāpayiṣyāmi nirbhayaṃ mārgam āsthitaḥ //
MBh, 12, 47, 36.1 apuṇyapuṇyoparame yaṃ punarbhavanirbhayāḥ /
MBh, 12, 57, 33.2 nirbhayā vicariṣyanti sa rājā rājasattamaḥ //
MBh, 12, 68, 32.2 nirbhayāḥ pratipadyante yadā rakṣati bhūmipaḥ //
MBh, 12, 112, 30.2 vanacaryā ca niḥsaṅgā nirbhayā niravagrahā //
MBh, 12, 117, 16.3 citrāṅgo visphuran hṛṣṭo vane vasati nirbhayaḥ //
MBh, 12, 136, 26.2 taṃ kālaṃ palito jñātvā vicacāra sunirbhayaḥ //
MBh, 12, 213, 1.3 kiṃ kurvannirbhayo loke siddhaścarati bhārata //
MBh, 12, 213, 4.2 vipāpmā nirbhayo dāntaḥ puruṣo vindate mahat //
MBh, 12, 220, 13.1 dṛṣṭvā tam avikārasthaṃ tiṣṭhantaṃ nirbhayaṃ balim /
MBh, 12, 220, 112.2 śūdrāśca brāhmaṇīṃ bhāryām upayāsyanti nirbhayāḥ //
MBh, 12, 228, 3.2 daśakarmasukhān arthān upāyāpāyanirbhayaḥ //
MBh, 12, 237, 21.1 evaṃ prajñānatṛptasya nirbhayasya manīṣiṇaḥ /
MBh, 12, 251, 14.2 na kiṃcit kasyacit kurvannirbhayaḥ śucir āvaset //
MBh, 12, 251, 16.1 muditaḥ śucir abhyeti sarvato nirbhayaḥ sadā /
MBh, 12, 253, 31.2 śakunau nirbhayau tatra ūṣatuścātmajaiḥ saha //
MBh, 12, 309, 13.1 adyakālikayā buddhyā dūre śva iti nirbhayāḥ /
MBh, 13, 41, 35.2 nirbhayo balavṛtraghnāccacāra vijane vane //
MBh, 13, 51, 32.1 niviṣṭaṃ gokulaṃ yatra śvāsaṃ muñcati nirbhayam /
MBh, 13, 75, 18.1 godaḥ śīlī nirbhayaścārghadātā na syād duḥkhī vasudātā ca kāmī /
MBh, 13, 145, 11.2 vivyādha kupito yajñaṃ nirbhayastu bhavastadā /
Manusmṛti
ManuS, 9, 251.1 nirbhayaṃ tu bhaved yasya rāṣṭraṃ bāhubalāśritam /
Rāmāyaṇa
Rām, Ay, 19, 7.2 paralokabhayād bhīto nirbhayo 'stu pitā mama //
Rām, Ār, 24, 27.1 nivṛttās tu punaḥ sarve dūṣaṇāśrayanirbhayāḥ /
Rām, Ār, 29, 9.2 nirbhayā vicariṣyanti sarvato munayo vane //
Rām, Ār, 29, 14.1 dṛḍhaṃ khalv avalipto 'si bhayeṣv api ca nirbhayaḥ /
Rām, Ār, 34, 9.2 hatvā triśirasaṃ cāpi nirbhayā daṇḍakāḥ kṛtāḥ //
Rām, Ār, 54, 1.1 sā tathoktā tu vaidehī nirbhayā śokakarṣitā /
Rām, Ār, 54, 14.2 nirbhayo vīryam āśritya śūnye vasati daṇḍake //
Rām, Ki, 13, 9.1 mṛduśaṣpāṅkurāhārān nirbhayān vanagocarān /
Rām, Ki, 47, 15.2 dadṛśuḥ krūrakarmāṇam asuraṃ suranirbhayam //
Rām, Su, 1, 126.2 kramato yojanaśataṃ nirbhayasya bhaye sati //
Rām, Yu, 49, 31.2 iti vijñāya harayo bhaviṣyantīha nirbhayāḥ //
Rām, Yu, 59, 29.1 yasya bāhuṃ samāśritya laṅkā bhavati nirbhayā /
Rām, Yu, 80, 10.2 hatam indrajitaṃ dṛṣṭvā sukhaṃ svapsyanti nirbhayāḥ //
Rām, Utt, 2, 12.2 gatvāśramapadaṃ tasya vicacāra sunirbhayā //
Rām, Utt, 5, 15.2 surāsurān prabādhante varadānāt sunirbhayāḥ //
Rām, Utt, 25, 31.1 adya taṃ samare hatvā madhuṃ rāvaṇanirbhayam /
Rām, Utt, 29, 15.1 na hyeṣa hantuṃ śakyo 'dya varadānāt sunirbhayaḥ /
Rām, Utt, 30, 29.1 yasmānme dharṣitā patnī tvayā vāsava nirbhayam /
Rām, Utt, 36, 28.2 āśrameṣu maharṣīṇām aparādhyati nirbhayaḥ //
Rām, Utt, 42, 11.1 kathayasva ca viśrabdho nirbhayo vigatajvaraḥ /
Rām, Utt, 80, 14.1 samāśvasihi bhadraṃ te nirbhayo vigatajvaraḥ /
Saundarānanda
SaundĀ, 11, 62.2 yattrāṇaṃ nirbhayaṃ yacchivamamarajaraṃ niḥśokamamṛtaṃ taddhetorbrahmacaryaṃ cara jahi hi calaṃ svargaṃ prati rucim //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 4, 16.2 nirbhayaṃ māninaṃ śūraṃ krodhanaṃ vyavasāyinam //
AHS, Utt., 39, 6.1 pure prāpyopakaraṇe harmyanirvātanirbhaye /
Bodhicaryāvatāra
BoCA, 8, 29.2 nirbhayo vihariṣyāmi kadā kāyam agopayan //
BoCA, 10, 21.1 bhītāśca nirbhayāḥ santu śokārtāḥ prītilābhinaḥ /
BoCA, 10, 25.2 aśrameṇa ca gacchantu cauravyāghrādinirbhayāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 28, 53.2 yo 'yaṃ priyaṅguṣaṇḍasya yāti madhyena nirbhayaḥ //
Daśakumāracarita
DKCar, 2, 4, 12.0 abhipatya ca mayā nirbhayena nirbhartsitaḥ pariṇamandārukhaṇḍasuṣirānupraviṣṭobhayabhujadaṇḍaghaṭitapratimāno bhītavan nyavartiṣṭa //
DKCar, 2, 4, 78.0 athāsau nirbhayo 'dya priyatamāvirahapāṇḍubhir avayavair dhairyastambhitāśruparyākulena cakṣuṣoṣmaśvāsaśoṣitābhir ivānatipeśalābhir vāgbhir viyogaṃ darśayantam kathamapi rājakule kāryāṇi kārayantam pūrvasaṃketitaiḥ puruṣair abhigrāhyābandhayat //
DKCar, 2, 6, 100.1 nirbhayena ca mayā so 'bhyadhīyata saumya so 'hamasmi dvijanmā //
Kūrmapurāṇa
KūPur, 1, 14, 24.1 pravartayāmāsa ca taṃ yajñaṃ dakṣo 'tha nirbhayaḥ /
KūPur, 1, 23, 25.2 idānīṃ nirbhayastūrṇaṃ sthāne 'smin rākṣaso hataḥ //
KūPur, 1, 24, 40.2 dṛṣṭavanto haraṃ śrīmannirbhayā nirvṛtiṃ yayuḥ //
KūPur, 2, 11, 54.1 kṛtvātha nirbhayaḥ śāntastyaktvā māyāmayaṃ jagat /
KūPur, 2, 27, 14.2 na druhyet sarvabhūtāni nirdvandvo nirbhayo bhavet //
KūPur, 2, 28, 6.1 yaḥ sarvasaṅganirmukto nirdvandvaścaiva nirbhayaḥ /
KūPur, 2, 28, 10.1 nirmamo nirbhayaḥ śānto nirdvandvaḥ parṇabhojanaḥ /
Liṅgapurāṇa
LiPur, 1, 105, 4.2 praṇamya cāha vākpatiḥ patiṃ nirīkṣya nirbhayaḥ //
LiPur, 2, 6, 40.2 rudrabhaktirvinindā ca tatraiva viśa nirbhayaḥ //
Matsyapurāṇa
MPur, 20, 11.2 vaidikaṃ balamāśritya krūre karmaṇi nirbhayāḥ //
MPur, 133, 8.1 tadāśritya puraṃ durgaṃ dānavā varanirbhayāḥ /
MPur, 134, 33.2 tadabhimatamadāttataḥ śaśāṅkī sa ca kila nirbhaya eva dānavo'bhūt //
MPur, 136, 26.1 dānavā yudhyatedānīṃ pramathaiḥ saha nirbhayāḥ /
MPur, 136, 31.2 karocchrayā iva gajāḥ siṃhā iva ca nirbhayāḥ //
MPur, 139, 4.1 kurudhvaṃ nirbhayāḥ kāle kokilāśaṃsitena ca /
MPur, 150, 189.2 jaghne piśācamukhyānāṃ sapta lakṣāṇi nirbhayaḥ //
MPur, 150, 241.2 gacchāsura vimukto'si sāmprataṃ jīva nirbhayaḥ //
MPur, 153, 45.2 nirbhayā balino yuddhe raṇabhūmau vyavasthitāḥ //
MPur, 153, 61.2 tatprahāram acintyaiva nimirnirbhayapauruṣaḥ //
MPur, 159, 24.2 sa tu gatvābravīddaityaṃ nirbhayo bhīmadarśanaḥ //
MPur, 160, 7.1 śāstrairarthā na dṛśyante samare nirbhayairbhaṭaiḥ /
MPur, 160, 31.2 bhūtebhyo nirbhayaścāpi sarvaduḥkhavivarjitaḥ //
MPur, 175, 45.1 yadidaṃ luptadharmārthaṃ yuṣmābhiriha nirbhayaiḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 207.2 ātmārthe kiṃ na kuryāt sa pāpo narakanirbhayaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 88.1 taṃ dṛṣṭvā paramaiśvaryaṃ labdhvā syānnirbhayaḥ sadā /
Suśrutasaṃhitā
Su, Śār., 4, 86.1 prāptakārī dṛḍhotthāno nirbhayaḥ smṛtimān śuciḥ /
Viṣṇupurāṇa
ViPur, 5, 11, 18.2 praviśyatāṃ na bhetavyaṃ giripātasya nirbhayaiḥ //
Viṣṇusmṛti
ViSmṛ, 3, 95.1 yatra śyāmo lohitākṣo daṇḍaś carati nirbhayaḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 2, 28.1 tato viśeṣaṃ pratipadya nirbhayas tenātmanāpo 'nalamūrtiratvaran /
BhāgPur, 10, 2, 33.2 tvayābhiguptā vicaranti nirbhayā vināyakānīkapamūrdhasu prabho //
Bhāratamañjarī
BhāMañj, 1, 892.1 aho nu nirbhayā yūyaṃ yadakāṇḍe mahīmimām /
BhāMañj, 13, 717.2 yadbālaṃ mṛtamālokya vṛddhastiṣṭhati nirbhayaḥ //
BhāMañj, 13, 927.2 sarvabandhavinirmuktā nirbhayāḥ saṃcaranti ye /
BhāMañj, 13, 1001.1 yatendriyecchaḥ saṃnyāsī nirbhayo janitābhayaḥ /
BhāMañj, 13, 1067.2 nistaraṅgodadhinibhā yuktāḥ paśyanti nirbhayāḥ //
BhāMañj, 13, 1688.2 prayāti nirbhayaṃ dhāma puṇyakāruṇyasāgaraḥ //
Devīkālottarāgama
DevīĀgama, 1, 4.1 ato hi nirbhayo vidvān niḥśaṅko vigataspṛhaḥ /
DevīĀgama, 1, 74.1 ātmārāmo bhavedyogī nirbhayo vigataspṛhaḥ /
Garuḍapurāṇa
GarPur, 1, 87, 13.2 tāmasasya manoḥ putrā jānujaṅgho 'tha nirbhayaḥ //
Hitopadeśa
Hitop, 3, 13.2 ajā siṃhaprasādena vane carati nirbhayam /
Kathāsaritsāgara
KSS, 1, 5, 82.2 mā bhaiṣīrmama mittraṃ tvamityuktvā nirbhayaṃ vyadhāt //
KSS, 3, 6, 183.2 nirbhayā sāpyavinayaṃ svaṃ sarvaṃ pratyapadyata //
Rasamañjarī
RMañj, 7, 1.1 praṇamya nirbhayaṃ nāthaṃ khendradevaṃ jagatpatim /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 7.2, 1.0 kva tatkurvīta pure prāpyopakaraṇīye harmyaṃ dhavalagṛhaṃ nivātaṃ nirbhayaṃ ca yasmintasmin tathodīcyāṃ diśi śubhe durbhikṣamarakādirahite kuṭīṃ trigarbhāṃ kārayet //
Skandapurāṇa
SkPur, 12, 24.3 nirbhayaḥ sarvalokeṣu cariṣyasi sunirvṛtaḥ //
Smaradīpikā
Smaradīpikā, 1, 24.2 lubdhaś ca kṛpaṇaś caiva mithyāvādī ca nirbhayaḥ /
Smaradīpikā, 1, 26.1 lubdhaś ca kṛpaṇaś caiva mithyāvādī ca nirbhayaḥ //
Ānandakanda
ĀK, 1, 12, 19.1 nirbhayo nirvikalpaśca vasaṃstoyasamīpataḥ /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 117.1 muhūrtadvayaparyantaṃ nirbhayaṃ cālanād asau /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 25.1 nirbhayatā sarvatra //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 218, 19.2 kaḥ krīḍati saroṣeṇa nirbhayo hi mahāhinā /
Uḍḍāmareśvaratantra
UḍḍT, 14, 12.2 imāṃ mahāvidyāṃ śatruvaśaṃkarīṃ manasā smaret sa sarvatra nirbhayo bhavati //