Occurrences
Devīkālottarāgama
Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Ratnaṭīkā
Suśrutasaṃhitā
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Skandapurāṇa
Smaradīpikā
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Devīkālottarāgama
DevīĀgama, 1, 4.1 ato hi nirbhayo vidvān niḥśaṅko vigataspṛhaḥ /
DevīĀgama, 1, 74.1 ātmārāmo bhavedyogī nirbhayo vigataspṛhaḥ /
Mahābhārata
MBh, 3, 158, 41.2 nirbhayaś cāpi śailāgre vasa tvaṃ saha bandhubhiḥ //
MBh, 3, 159, 9.2 nirbhayo bhīmaseno 'yaṃ taṃ śādhi puruṣarṣabha //
MBh, 7, 45, 8.1 ekastu sukhasaṃvṛddho bālyād darpācca nirbhayaḥ /
MBh, 7, 100, 21.1 tathā prayatamāneṣu pāṇḍaveyeṣu nirbhayaḥ /
MBh, 7, 128, 11.1 tathā prayudhyamāneṣu pāṇḍaveyeṣu nirbhayaḥ /
MBh, 8, 28, 10.2 rājño dharmapradhānasya rāṣṭre vasati nirbhayaḥ //
MBh, 8, 40, 58.1 mṛgamadhye yathā siṃho dṛśyate nirbhayaś caran /
MBh, 12, 117, 16.3 citrāṅgo visphuran hṛṣṭo vane vasati nirbhayaḥ //
MBh, 12, 136, 26.2 taṃ kālaṃ palito jñātvā vicacāra sunirbhayaḥ //
MBh, 12, 213, 1.3 kiṃ kurvannirbhayo loke siddhaścarati bhārata //
MBh, 12, 213, 4.2 vipāpmā nirbhayo dāntaḥ puruṣo vindate mahat //
MBh, 12, 228, 3.2 daśakarmasukhān arthān upāyāpāyanirbhayaḥ //
MBh, 12, 251, 14.2 na kiṃcit kasyacit kurvannirbhayaḥ śucir āvaset //
MBh, 12, 251, 16.1 muditaḥ śucir abhyeti sarvato nirbhayaḥ sadā /
MBh, 13, 41, 35.2 nirbhayo balavṛtraghnāccacāra vijane vane //
MBh, 13, 75, 18.1 godaḥ śīlī nirbhayaścārghadātā na syād duḥkhī vasudātā ca kāmī /
MBh, 13, 145, 11.2 vivyādha kupito yajñaṃ nirbhayastu bhavastadā /
Rāmāyaṇa
Rām, Ay, 19, 7.2 paralokabhayād bhīto nirbhayo 'stu pitā mama //
Rām, Ār, 29, 14.1 dṛḍhaṃ khalv avalipto 'si bhayeṣv api ca nirbhayaḥ /
Rām, Ār, 54, 14.2 nirbhayo vīryam āśritya śūnye vasati daṇḍake //
Rām, Utt, 29, 15.1 na hyeṣa hantuṃ śakyo 'dya varadānāt sunirbhayaḥ /
Rām, Utt, 36, 28.2 āśrameṣu maharṣīṇām aparādhyati nirbhayaḥ //
Rām, Utt, 42, 11.1 kathayasva ca viśrabdho nirbhayo vigatajvaraḥ /
Rām, Utt, 80, 14.1 samāśvasihi bhadraṃ te nirbhayo vigatajvaraḥ /
Bodhicaryāvatāra
BoCA, 8, 29.2 nirbhayo vihariṣyāmi kadā kāyam agopayan //
Bṛhatkathāślokasaṃgraha
BKŚS, 28, 53.2 yo 'yaṃ priyaṅguṣaṇḍasya yāti madhyena nirbhayaḥ //
Daśakumāracarita
DKCar, 2, 4, 78.0 athāsau nirbhayo 'dya priyatamāvirahapāṇḍubhir avayavair dhairyastambhitāśruparyākulena cakṣuṣoṣmaśvāsaśoṣitābhir ivānatipeśalābhir vāgbhir viyogaṃ darśayantam kathamapi rājakule kāryāṇi kārayantam pūrvasaṃketitaiḥ puruṣair abhigrāhyābandhayat //
Kūrmapurāṇa
KūPur, 1, 14, 24.1 pravartayāmāsa ca taṃ yajñaṃ dakṣo 'tha nirbhayaḥ /
KūPur, 1, 23, 25.2 idānīṃ nirbhayastūrṇaṃ sthāne 'smin rākṣaso hataḥ //
KūPur, 2, 11, 54.1 kṛtvātha nirbhayaḥ śāntastyaktvā māyāmayaṃ jagat /
KūPur, 2, 27, 14.2 na druhyet sarvabhūtāni nirdvandvo nirbhayo bhavet //
KūPur, 2, 28, 6.1 yaḥ sarvasaṅganirmukto nirdvandvaścaiva nirbhayaḥ /
KūPur, 2, 28, 10.1 nirmamo nirbhayaḥ śānto nirdvandvaḥ parṇabhojanaḥ /
Liṅgapurāṇa
LiPur, 1, 105, 4.2 praṇamya cāha vākpatiḥ patiṃ nirīkṣya nirbhayaḥ //
LiPur, 2, 6, 40.2 rudrabhaktirvinindā ca tatraiva viśa nirbhayaḥ //
Matsyapurāṇa
MPur, 134, 33.2 tadabhimatamadāttataḥ śaśāṅkī sa ca kila nirbhaya eva dānavo'bhūt //
MPur, 150, 189.2 jaghne piśācamukhyānāṃ sapta lakṣāṇi nirbhayaḥ //
MPur, 150, 241.2 gacchāsura vimukto'si sāmprataṃ jīva nirbhayaḥ //
MPur, 159, 24.2 sa tu gatvābravīddaityaṃ nirbhayo bhīmadarśanaḥ //
MPur, 160, 31.2 bhūtebhyo nirbhayaścāpi sarvaduḥkhavivarjitaḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 207.2 ātmārthe kiṃ na kuryāt sa pāpo narakanirbhayaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 88.1 taṃ dṛṣṭvā paramaiśvaryaṃ labdhvā syānnirbhayaḥ sadā /
Suśrutasaṃhitā
Su, Śār., 4, 86.1 prāptakārī dṛḍhotthāno nirbhayaḥ smṛtimān śuciḥ /
Viṣṇusmṛti
ViSmṛ, 3, 95.1 yatra śyāmo lohitākṣo daṇḍaś carati nirbhayaḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 2, 28.1 tato viśeṣaṃ pratipadya nirbhayas tenātmanāpo 'nalamūrtiratvaran /
Bhāratamañjarī
BhāMañj, 13, 717.2 yadbālaṃ mṛtamālokya vṛddhastiṣṭhati nirbhayaḥ //
BhāMañj, 13, 1001.1 yatendriyecchaḥ saṃnyāsī nirbhayo janitābhayaḥ /
Garuḍapurāṇa
GarPur, 1, 87, 13.2 tāmasasya manoḥ putrā jānujaṅgho 'tha nirbhayaḥ //
Skandapurāṇa
SkPur, 12, 24.3 nirbhayaḥ sarvalokeṣu cariṣyasi sunirvṛtaḥ //
Smaradīpikā
Smaradīpikā, 1, 24.2 lubdhaś ca kṛpaṇaś caiva mithyāvādī ca nirbhayaḥ /
Smaradīpikā, 1, 26.1 lubdhaś ca kṛpaṇaś caiva mithyāvādī ca nirbhayaḥ //
Ānandakanda
ĀK, 1, 12, 19.1 nirbhayo nirvikalpaśca vasaṃstoyasamīpataḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 218, 19.2 kaḥ krīḍati saroṣeṇa nirbhayo hi mahāhinā /
Uḍḍāmareśvaratantra
UḍḍT, 14, 12.2 imāṃ mahāvidyāṃ śatruvaśaṃkarīṃ manasā smaret sa sarvatra nirbhayo bhavati //