Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 333.2 ṛtuṃ prayatnā pratyagrayauvanārambhanirbharā //
BhāMañj, 1, 918.1 iti pṛṣṭaḥ sa pārthena provāca premanirbharaḥ /
BhāMañj, 1, 1273.2 svavṛttāntaṃ mithaḥ pṛṣṭvā tasthatuḥ premanirbharau //
BhāMañj, 1, 1324.1 athāyayau dvijaḥ kaścitsvatejaḥpuñjanirbharaḥ /
BhāMañj, 5, 100.1 tataḥ śāntanavo dhīmānuvācānandanirbharaḥ /
BhāMañj, 5, 301.2 hṛṣṭo 'bravīdbhīṣmamukhānsutaṃ ca smayanirbharaḥ //
BhāMañj, 5, 394.2 uvāca śakraṃ vātsalyādviṣṇuḥ kāruṇyanirbharaḥ //
BhāMañj, 6, 50.1 īśvarādaparo nāhamiti svānandanirbharaḥ /
BhāMañj, 7, 47.1 te 'pi pāṇḍavamāyāntaṃ dṛṣṭvā pramadanirbharāḥ /
BhāMañj, 7, 260.2 bhaktyā tuṣṭāva varadaṃ vareṇyaṃ harṣanirbharaḥ //
BhāMañj, 7, 685.2 viṣaṇṇe pāṇḍavānīke nanartānandanirbharaḥ //
BhāMañj, 13, 238.1 ityuktvā nirbharānandaḥ praṇamya manasā harim /
BhāMañj, 13, 925.2 na hṛṣyanti na śocanti santaḥ saṃtoṣanirbharāḥ //
BhāMañj, 13, 1169.2 vyāsametya sarittīre vavande harṣanirbharaḥ //
BhāMañj, 13, 1171.2 prīṇāmi nirbharaṃ cetastamityūce pitā tataḥ //
BhāMañj, 13, 1265.2 labdho 'vakāśa ityuktvā babhūvānandanirbharaḥ //
BhāMañj, 13, 1360.2 abhavaṃ nirbharānandaprasaradbāṣpanirjharaḥ //
BhāMañj, 13, 1373.2 agamaṃ garuḍārūḍho dvārakaṃ harṣanirbharaḥ //
BhāMañj, 14, 27.1 nāradenetyabhihite bhūpālo harṣanirbharaḥ /
BhāMañj, 14, 155.2 ānandanirbharastasya praśaśaṃsa parākramam //
BhāMañj, 14, 193.1 iti bruvāṇaḥ pṛṣṭo 'sau viprairvismayanirbharaiḥ /
BhāMañj, 14, 209.2 kraturbabhūva yenendro vavarṣānandanirbharaḥ //
BhāMañj, 15, 48.2 vihāya rājasaṃ bhāvaṃ babhūva jñānanirbharaḥ //
BhāMañj, 18, 34.2 niśamya śaunakamukhāstasthurānandanirbharāḥ //